Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
keṣāṃ rājā prabhavati vittasya bharatarṣabha |
kayā ca vṛttyā varteta tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam |
brāhmaṇānāṃ ca ye kecidvikarmasthā bhavantyuta || 2 ||
[Analyze grammar]

vikarmasthāśca nopekṣyā viprā rājñā kathaṃcana |
iti rājñāṃ purāvṛttamabhijalpanti sādhavaḥ || 3 ||
[Analyze grammar]

yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ |
rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa || 4 ||
[Analyze grammar]

abhiśastamivātmānaṃ manyante tena karmaṇā |
tasmādrājarṣayaḥ sarve brāhmaṇānanvapālayan || 5 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
gītaṃ kekayarājena hriyamāṇena rakṣasā || 6 ||
[Analyze grammar]

kekayānāmadhipatiṃ rakṣo jagrāha dāruṇam |
svādhyāyenānvitaṃ rājannaraṇye saṃśitavratam || 7 ||
[Analyze grammar]

rājovāca |
na me steno janapade na kadaryo na madyapaḥ |
nānāhitāgnirnāyajvā māmakāntaramāviśaḥ || 8 ||
[Analyze grammar]

na ca me brāhmaṇo'vidvānnāvratī nāpyasomapaḥ |
nānāhitāgnirviṣaye māmakāntaramāviśaḥ || 9 ||
[Analyze grammar]

nānāptadakṣiṇairyajñairyajante viṣaye mama |
adhīte nāvratī kaścinmāmakāntaramāviśaḥ || 10 ||
[Analyze grammar]

adhīyate'dhyāpayanti yajante yājayanti ca |
dadati pratigṛhṇanti ṣaṭsu karmasvavasthitāḥ || 11 ||
[Analyze grammar]

pūjitāḥ saṃvibhaktāśca mṛdavaḥ satyavādinaḥ |
brāhmaṇā me svakarmasthā māmakāntaramāviśaḥ || 12 ||
[Analyze grammar]

na yācante prayacchanti satyadharmaviśāradāḥ |
nādhyāpayantyadhīyante yajante na ca yājakāḥ || 13 ||
[Analyze grammar]

brāhmaṇānparirakṣanti saṃgrāmeṣvapalāyinaḥ |
kṣatriyā me svakarmasthā māmakāntaramāviśaḥ || 14 ||
[Analyze grammar]

kṛṣigorakṣavāṇijyamupajīvantyamāyayā |
apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ || 15 ||
[Analyze grammar]

saṃvibhāgaṃ damaṃ śaucaṃ sauhṛdaṃ ca vyapāśritāḥ |
mama vaiśyāḥ svakarmasthā māmakāntaramāviśaḥ || 16 ||
[Analyze grammar]

trīnvarṇānanutiṣṭhanti yathāvadanasūyakāḥ |
mama śūdrāḥ svakarmasthā māmakāntaramāviśaḥ || 17 ||
[Analyze grammar]

kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām |
saṃvibhaktāsmi sarveṣāṃ māmakāntaramāviśaḥ || 18 ||
[Analyze grammar]

kuladeśādidharmāṇāṃ prathitānāṃ yathāvidhi |
avyucchettāsmi sarveṣāṃ māmakāntaramāviśaḥ || 19 ||
[Analyze grammar]

tapasvino me viṣaye pūjitāḥ paripālitāḥ |
saṃvibhaktāśca satkṛtya māmakāntaramāviśaḥ || 20 ||
[Analyze grammar]

nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam |
svatantro jātu na krīḍe māmakāntaramāviśaḥ || 21 ||
[Analyze grammar]

nābrahmacārī bhikṣāvānbhikṣurvābrahmacārikaḥ |
anṛtvijaṃ hutaṃ nāsti māmakāntaramāviśaḥ || 22 ||
[Analyze grammar]

nāvajānāmyahaṃ vṛddhānna vaidyānna tapasvinaḥ |
rāṣṭre svapati jāgarmi māmakāntaramāviśaḥ || 23 ||
[Analyze grammar]

vedādhyayanasaṃpannastapasvī sarvadharmavit |
svāmī sarvasya rājyasya śrīmānmama purohitaḥ || 24 ||
[Analyze grammar]

dānena divyānabhivāñchāmi lokānsatyenātho brāhmaṇānāṃ ca guptyā |
śuśrūṣayā cāpi gurūnupaimi na me bhayaṃ vidyate rākṣasebhyaḥ || 25 ||
[Analyze grammar]

na me rāṣṭre vidhavā brahmabandhurna brāhmaṇaḥ kṛpaṇo nota coraḥ |
na pārajāyī na ca pāpakarmā na me bhayaṃ vidyate rākṣasebhyaḥ || 26 ||
[Analyze grammar]

na me śastrairanirbhinnamaṅge dvyaṅgulamantaram |
dharmārthaṃ yudhyamānasya māmakāntaramāviśaḥ || 27 ||
[Analyze grammar]

gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama |
āśāsate janā rāṣṭre māmakāntaramāviśaḥ || 28 ||
[Analyze grammar]

rākṣasa uvāca |
yasmātsarvāsvavasthāsu dharmamevānvavekṣase |
tasmātprāpnuhi kaikeya gṛhānsvasti vrajāmyaham || 29 ||
[Analyze grammar]

yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāśca kekaya |
na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt || 30 ||
[Analyze grammar]

yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam |
priyātithyāstathā dārāste vai svargajito narāḥ || 31 ||
[Analyze grammar]

bhīṣma uvāca |
tasmāddvijātīnrakṣeta te hi rakṣanti rakṣitāḥ |
āśīreṣāṃ bhavedrājñāṃ rāṣṭraṃ samyakpravardhate || 32 ||
[Analyze grammar]

tasmādrājñā viśeṣeṇa vikarmasthā dvijātayaḥ |
niyamyāḥ saṃvibhajyāśca prajānugrahakāraṇāt || 33 ||
[Analyze grammar]

ya evaṃ vartate rājā paurajānapadeṣviha |
anubhūyeha bhadrāṇi prāpnotīndrasalokatām || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 78

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: