Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kvasamutthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha |
kathaṃvidhāśca rājendra tadbrūhi vadatāṃ vara || 1 ||
[Analyze grammar]

bhīṣma uvāca |
pratikarma purācāra ṛtvijāṃ sma vidhīyate |
ādau chandāṃsi vijñāya dvijānāṃ śrutameva ca || 2 ||
[Analyze grammar]

ye tvekaratayo nityaṃ dhīrā nāpriyavādinaḥ |
parasparasya suhṛdaḥ saṃmatāḥ samadarśinaḥ || 3 ||
[Analyze grammar]

yeṣvānṛśaṃsyaṃ satyaṃ cāpyahiṃsā tapa ārjavam |
adroho nābhimānaśca hrīstitikṣā damaḥ śamaḥ || 4 ||
[Analyze grammar]

hrīmānsatyadhṛtirdānto bhūtānāmavihiṃsakaḥ |
akāmadveṣasaṃyuktastribhiḥ śuklaiḥ samanvitaḥ || 5 ||
[Analyze grammar]

ahiṃsako jñānatṛptaḥ sa brahmāsanamarhati |
ete mahartvijastāta sarve mānyā yathātatham || 6 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yadidaṃ vedavacanaṃ dakṣiṇāsu vidhīyate |
idaṃ deyamidaṃ deyaṃ na kvacidvyavatiṣṭhate || 7 ||
[Analyze grammar]

nedaṃ prati dhanaṃ śāstramāpaddharmamaśāstrataḥ |
ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate || 8 ||
[Analyze grammar]

śraddhāmārabhya yaṣṭavyamityeṣā vaidikī śrutiḥ |
mithyopetasya yajñasya kimu śraddhā kariṣyati || 9 ||
[Analyze grammar]

bhīṣma uvāca |
na vedānāṃ paribhavānna śāṭhyena na māyayā |
kaścinmahadavāpnoti mā te bhūdbuddhirīdṛśī || 10 ||
[Analyze grammar]

yajñāṅgaṃ dakṣiṇāstāta vedānāṃ paribṛṃhaṇam |
na mantrā dakṣiṇāhīnāstārayanti kathaṃcana || 11 ||
[Analyze grammar]

śaktistu pūrṇapātreṇa saṃmitānavamā bhavet |
avaśyaṃ tāta yaṣṭavyaṃ tribhirvarṇairyathāvidhi || 12 ||
[Analyze grammar]

somo rājā brāhmaṇānāmityeṣā vaidikī śrutiḥ |
taṃ ca vikretumicchanti na vṛthā vṛttiriṣyate |
tena krītena dharmeṇa tato yajñaḥ pratāyate || 13 ||
[Analyze grammar]

ityevaṃ dharmataḥ khyātamṛṣibhirdharmavādibhiḥ |
pumānyajñaśca somaśca nyāyavṛtto yathā bhavet |
anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ || 14 ||
[Analyze grammar]

śarīraṃ yajñapātrāṇi ityeṣā śrūyate śrutiḥ |
tāni samyakpraṇītāni brāhmaṇānāṃ mahātmanām || 15 ||
[Analyze grammar]

tapo yajñādapi śreṣṭhamityeṣā paramā śrutiḥ |
tatte tapaḥ pravakṣyāmi vidvaṃstadapi me śṛṇu || 16 ||
[Analyze grammar]

ahiṃsā satyavacanamānṛśaṃsyaṃ damo ghṛṇā |
etattapo vidurdhīrā na śarīrasya śoṣaṇam || 17 ||
[Analyze grammar]

aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam |
avyavasthā ca sarvatra tadvai nāśanamātmanaḥ || 18 ||
[Analyze grammar]

nibodha daśahotṝṇāṃ vidhānaṃ pārtha yādṛśam |
cittiḥ srukcittamājyaṃ ca pavitraṃ jñānamuttamam || 19 ||
[Analyze grammar]

sarvaṃ jihmaṃ mṛtyupadamārjavaṃ brahmaṇaḥ padam |
etāvāñjñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 80

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: