Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yayā vṛttyā mahīpālo vivardhayati mānavān |
puṇyāṃśca lokāñjayati tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
dānaśīlo bhavedrājā yajñaśīlaśca bhārata |
upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ || 2 ||
[Analyze grammar]

sarvāścaiva prajā nityaṃ rājā dharmeṇa pālayet |
utthānenāpramādena pūjayeccaiva dhārmikān || 3 ||
[Analyze grammar]

rājñā hi pūjito dharmastataḥ sarvatra pūjyate |
yadyadācarate rājā tatprajānāṃ hi rocate || 4 ||
[Analyze grammar]

nityamudyatadaṇḍaśca bhavenmṛtyurivāriṣu |
nihanyātsarvato dasyūnna kāmātkasyacitkṣamet || 5 ||
[Analyze grammar]

yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ |
caturthaṃ tasya dharmasya rājā bhārata vindati || 6 ||
[Analyze grammar]

yadadhīte yadyajate yaddadāti yadarcati |
rājā caturthabhāktasya prajā dharmeṇa pālayan || 7 ||
[Analyze grammar]

yadrāṣṭre'kuśalaṃ kiṃcidrājño'rakṣayataḥ prajāḥ |
caturthaṃ tasya pāpasya rājā bhārata vindati || 8 ||
[Analyze grammar]

apyāhuḥ sarvameveti bhūyo'rdhamiti niścayaḥ |
karmaṇaḥ pṛthivīpāla nṛśaṃso'nṛtavāgapi |
tādṛśātkilbiṣādrājā śṛṇu yena pramucyate || 9 ||
[Analyze grammar]

pratyāhartumaśakyaṃ syāddhanaṃ corairhṛtaṃ yadi |
svakośāttatpradeyaṃ syādaśaktenopajīvatā || 10 ||
[Analyze grammar]

sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇāstathā |
na stheyaṃ viṣaye teṣu yo'pakuryāddvijātiṣu || 11 ||
[Analyze grammar]

brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam |
teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhavennṛpaḥ || 12 ||
[Analyze grammar]

parjanyamiva bhūtāni mahādrumamiva dvijāḥ |
narāstamupajīvanti nṛpaṃ sarvārthasādhakam || 13 ||
[Analyze grammar]

na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā |
nṛśaṃsenātilubdhena śakyāḥ pālayituṃ prajāḥ || 14 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
nāhaṃ rājyasukhānveṣī rājyamicchāmyapi kṣaṇam |
dharmārthaṃ rocaye rājyaṃ dharmaścātra na vidyate || 15 ||
[Analyze grammar]

tadalaṃ mama rājyena yatra dharmo na vidyate |
vanameva gamiṣyāmi tasmāddharmacikīrṣayā || 16 ||
[Analyze grammar]

tatra medhyeṣvaraṇyeṣu nyastadaṇḍo jitendriyaḥ |
dharmamārādhayiṣyāmi munirmūlaphalāśanaḥ || 17 ||
[Analyze grammar]

bhīṣma uvāca |
vedāhaṃ tava yā buddhirānṛśaṃsyaguṇaiva sā |
na ca śuddhānṛśaṃsyena śakyaṃ mahadupāsitum || 18 ||
[Analyze grammar]

api tu tvā mṛduṃ dāntamatyāryamatidhārmikam |
klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate || 19 ||
[Analyze grammar]

rājadharmānavekṣasva pitṛpaitāmahocitān |
naitadrājñāmatho vṛttaṃ yathā tvaṃ sthātumicchasi || 20 ||
[Analyze grammar]

na hi vaiklavyasaṃsṛṣṭamānṛśaṃsyamihāsthitaḥ |
prajāpālanasaṃbhūtaṃ prāptā dharmaphalaṃ hyasi || 21 ||
[Analyze grammar]

na hyetāmāśiṣaṃ pāṇḍurna ca kuntyanvayācata |
na caitāṃ prājñatāṃ tāta yayā carasi medhayā || 22 ||
[Analyze grammar]

śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt |
māhātmyaṃ balamaudāryaṃ tava kuntyanvayācata || 23 ||
[Analyze grammar]

nityaṃ svāhā svadhā nityamubhe mānuṣadaivate |
putreṣvāśāsate nityaṃ pitaro daivatāni ca || 24 ||
[Analyze grammar]

dānamadhyayanaṃ yajñaḥ prajānāṃ paripālanam |
dharmametamadharmaṃ vā janmanaivābhyajāyithāḥ || 25 ||
[Analyze grammar]

kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite |
sīdatāmapi kaunteya na kīrtiravasīdati || 26 ||
[Analyze grammar]

samantato viniyato vahatyaskhalito hi yaḥ |
nirdoṣakarmavacanātsiddhiḥ karmaṇa eva sā || 27 ||
[Analyze grammar]

naikāntavinipātena vicacāreha kaścana |
dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ || 28 ||
[Analyze grammar]

alpaṃ tu sādhubhūyiṣṭhaṃ yatkarmodārameva tat |
kṛtamevākṛtācchreyo na pāpīyo'styakarmaṇaḥ || 29 ||
[Analyze grammar]

yadā kulīno dharmajñaḥ prāpnotyaiśvaryamuttamam |
yogakṣemastadā rājankuśalāyaiva kalpate || 30 ||
[Analyze grammar]

dānenānyaṃ balenānyamanyaṃ sūnṛtayā girā |
sarvataḥ parigṛhṇīyādrājyaṃ prāpyeha dhārmikaḥ || 31 ||
[Analyze grammar]

yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ |
prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko'bhyadhikastataḥ || 32 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kiṃ nvataḥ paramaṃ svargyaṃ kā nvataḥ prītiruttamā |
kiṃ nvataḥ paramaiśvaryaṃ brūhi me yadi manyase || 33 ||
[Analyze grammar]

bhīṣma uvāca |
yasminpratiṣṭhitāḥ samyakkṣemaṃ vindanti tatkṣaṇam |
sa svargajittamo'smākaṃ satyametadbravīmi te || 34 ||
[Analyze grammar]

tvameva prītimāṃstasmātkurūṇāṃ kurusattama |
bhava rājā jaya svargaṃ sato rakṣāsato jahi || 35 ||
[Analyze grammar]

anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha |
parjanyamiva bhūtāni svādudrumamivāṇḍajāḥ || 36 ||
[Analyze grammar]

dhṛṣṭaṃ śūraṃ prahartāramanṛśaṃsaṃ jitendriyam |
vatsalaṃ saṃvibhaktāramanu jīvantu tvāṃ janāḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 76

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: