Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate |
yogakṣemaśca rājño'pi samāyattaḥ purohite || 1 ||
[Analyze grammar]

yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayatyuta |
dṛṣṭaṃ ca rājā bāhubhyāṃ tadrāṣṭraṃ sukhamedhate || 2 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca || 3 ||
[Analyze grammar]

mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ |
jijñāsamānaḥ svabalamabhyayādalakādhipam || 4 ||
[Analyze grammar]

tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat |
te balānyavamṛdnantaḥ prācaraṃstasya nairṛtāḥ || 5 ||
[Analyze grammar]

sa hanyamāne sainye sve mucukundo narādhipaḥ |
garhayāmāsa vidvāṃsaṃ purohitamariṃdamaḥ || 6 ||
[Analyze grammar]

tata ugraṃ tapastaptvā vasiṣṭho brahmavittamaḥ |
rakṣāṃsyapāvadhīttatra panthānaṃ cāpyavindata || 7 ||
[Analyze grammar]

tato vaiśravaṇo rājā mucukundamadarśayat |
vadhyamāneṣu sainyeṣu vacanaṃ cedamabravīt || 8 ||
[Analyze grammar]

tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ |
na caivaṃ samavartaṃste yathā tvamiha vartase || 9 ||
[Analyze grammar]

te khalvapi kṛtāstrāśca balavantaśca bhūmipāḥ |
āgamya paryupāsante māmīśaṃ sukhaduḥkhayoḥ || 10 ||
[Analyze grammar]

yadyasti bāhuvīryaṃ te taddarśayitumarhasi |
kiṃ brāhmaṇabalena tvamatimātraṃ pravartase || 11 ||
[Analyze grammar]

mucukundastataḥ kruddhaḥ pratyuvāca dhaneśvaram |
nyāyapūrvamasaṃrabdhamasaṃbhrāntamidaṃ vacaḥ || 12 ||
[Analyze grammar]

brahmakṣatramidaṃ sṛṣṭamekayoni svayaṃbhuvā |
pṛthagbalavidhānaṃ ca tallokaṃ parirakṣati || 13 ||
[Analyze grammar]

tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam |
astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam || 14 ||
[Analyze grammar]

tābhyāṃ saṃbhūya kartavyaṃ prajānāṃ paripālanam |
tathā ca māṃ pravartantaṃ garhayasyalakādhipa || 15 ||
[Analyze grammar]

tato'bravīdvaiśravaṇo rājānaṃ sapurohitam |
nāhaṃ rājyamanirdiṣṭaṃ kasmaicidvidadhāmyuta || 16 ||
[Analyze grammar]

nācchinde cāpi nirdiṣṭamiti jānīhi pārthiva |
praśādhi pṛthivīṃ vīra maddattāmakhilāmimām || 17 ||
[Analyze grammar]

mucukunda uvāca |
nāhaṃ rājyaṃ bhavaddattaṃ bhoktumicchāmi pārthiva |
bāhuvīryārjitaṃ rājyamaśnīyāmiti kāmaye || 18 ||
[Analyze grammar]

bhīṣma uvāca |
tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau |
kṣatradharme sthitaṃ dṛṣṭvā mucukundamasaṃbhramam || 19 ||
[Analyze grammar]

tato rājā mucukundaḥ so'nvaśāsadvasuṃdharām |
bāhuvīryārjitāṃ samyakkṣatradharmamanuvrataḥ || 20 ||
[Analyze grammar]

evaṃ yo brahmavidrājā brahmapūrvaṃ pravartate |
jayatyavijitāmurvīṃ yaśaśca mahadaśnute || 21 ||
[Analyze grammar]

nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ |
tayorhi sarvamāyattaṃ yatkiṃcijjagatīgatam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 75

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: