Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
svakarmaṇyapare yuktāstathaivānye vikarmaṇi |
teṣāṃ viśeṣamācakṣva brāhmaṇānāṃ pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
vidyālakṣaṇasaṃpannāḥ sarvatrāmnāyadarśinaḥ |
ete brahmasamā rājanbrāhmaṇāḥ parikīrtitāḥ || 2 ||
[Analyze grammar]

ṛtvigācāryasaṃpannāḥ sveṣu karmasvavasthitāḥ |
ete devasamā rājanbrāhmaṇānāṃ bhavantyuta || 3 ||
[Analyze grammar]

ṛtvikpurohito mantrī dūto'thārthānuśāsakaḥ |
ete kṣatrasamā rājanbrāhmaṇānāṃ bhavantyuta || 4 ||
[Analyze grammar]

aśvārohā gajārohā rathino'tha padātayaḥ |
ete vaiśyasamā rājanbrāhmaṇānāṃ bhavantyuta || 5 ||
[Analyze grammar]

janmakarmavihīnā ye kadaryā brahmabandhavaḥ |
ete śūdrasamā rājanbrāhmaṇānāṃ bhavantyuta || 6 ||
[Analyze grammar]

aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ |
tānsarvāndhārmiko rājā baliṃ viṣṭiṃ ca kārayet || 7 ||
[Analyze grammar]

āhvāyakā devalakā nakṣatragrāmayājakāḥ |
ete brāhmaṇacaṇḍālā mahāpathikapañcamāḥ || 8 ||
[Analyze grammar]

etebhyo balimādadyāddhīnakośo mahīpatiḥ |
ṛte brahmasamebhyaśca devakalpebhya eva ca || 9 ||
[Analyze grammar]

abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam |
brāhmaṇānāṃ ca ye kecidvikarmasthā bhavantyuta || 10 ||
[Analyze grammar]

vikarmasthāstu nopekṣyā jātu rājñā kathaṃcana |
niyamyāḥ saṃvibhajyāśca dharmānugrahakāmyayā || 11 ||
[Analyze grammar]

yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ |
rājña evāparādhaṃ taṃ manyante tadvido janāḥ || 12 ||
[Analyze grammar]

avṛttyā yo bhavetsteno vedavitsnātakastathā |
rājansa rājñā bhartavya iti dharmavido viduḥ || 13 ||
[Analyze grammar]

sa cenno parivarteta kṛtavṛttiḥ paraṃtapa |
tato nirvāsanīyaḥ syāttasmāddeśātsabāndhavaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 77

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: