Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pārthivena viśeṣeṇa kiṃ kāryamavaśiṣyate |
kathaṃ rakṣyo janapadaḥ kathaṃ rakṣyāśca śatravaḥ || 1 ||
[Analyze grammar]

kathaṃ cāraṃ prayuñjīta varṇānviśvāsayetkatham |
kathaṃ bhṛtyānkathaṃ dārānkathaṃ putrāṃśca bhārata || 2 ||
[Analyze grammar]

bhīṣma uvāca |
rājavṛttaṃ mahārāja śṛṇuṣvāvahito'khilam |
yatkāryaṃ pārthivenādau pārthivaprakṛtena vā || 3 ||
[Analyze grammar]

ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ |
ajitātmā narapatirvijayeta kathaṃ ripūn || 4 ||
[Analyze grammar]

etāvānātmavijayaḥ pañcavargavinigrahaḥ |
jitendriyo narapatirbādhituṃ śaknuyādarīn || 5 ||
[Analyze grammar]

nyaseta gulmāndurgeṣu saṃdhau ca kurunandana |
nagaropavane caiva purodyāneṣu caiva ha || 6 ||
[Analyze grammar]

saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca |
madhye ca naraśārdūla tathā rājaniveśane || 7 ||
[Analyze grammar]

praṇidhīṃśca tataḥ kuryājjaḍāndhabadhirākṛtīn |
puṃsaḥ parīkṣitānprājñānkṣutpipāsātapakṣamān || 8 ||
[Analyze grammar]

amātyeṣu ca sarveṣu mitreṣu trividheṣu ca |
putreṣu ca mahārāja praṇidadhyātsamāhitaḥ || 9 ||
[Analyze grammar]

pure janapade caiva tathā sāmantarājasu |
yathā na vidyuranyonyaṃ praṇidheyāstathā hi te || 10 ||
[Analyze grammar]

cārāṃśca vidyātprahitānpareṇa bharatarṣabha |
āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu || 11 ||
[Analyze grammar]

ārāmeṣu tathodyāne paṇḍitānāṃ samāgame |
veśeṣu catvare caiva sabhāsvāvasatheṣu ca || 12 ||
[Analyze grammar]

evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ |
cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava || 13 ||
[Analyze grammar]

yadā tu hīnaṃ nṛpatirvidyādātmānamātmanā |
amātyaiḥ saha saṃmantrya kuryātsaṃdhiṃ balīyasā || 14 ||
[Analyze grammar]

ajñāyamāno hīnatve kuryātsaṃdhiṃ pareṇa vai |
lipsurvā kaṃcidevārthaṃ tvaramāṇo vicakṣaṇaḥ || 15 ||
[Analyze grammar]

guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye |
saṃdadhīta nṛpastaiśca rāṣṭraṃ dharmeṇa pālayan || 16 ||
[Analyze grammar]

ucchidyamānamātmānaṃ jñātvā rājā mahāmatiḥ |
pūrvāpakāriṇo hanyāllokadviṣṭāṃśca sarvaśaḥ || 17 ||
[Analyze grammar]

yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ |
aśakyarūpaścoddhartumupekṣyastādṛśo bhavet || 18 ||
[Analyze grammar]

yātrāṃ yāyādavijñātamanākrandamanantaram |
vyāsaktaṃ ca pramattaṃ ca durbalaṃ ca vicakṣaṇaḥ || 19 ||
[Analyze grammar]

yātrāmājñāpayedvīraḥ kalyapuṣṭabalaḥ sukhī |
pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā || 20 ||
[Analyze grammar]

na ca vaśyo bhavedasya nṛpo yadyapi vīryavān |
hīnaśca balavīryābhyāṃ karśayaṃstaṃ parāvaset || 21 ||
[Analyze grammar]

rāṣṭraṃ ca pīḍayettasya śastrāgniviṣamūrchanaiḥ |
amātyavallabhānāṃ ca vivādāṃstasya kārayet |
varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā || 22 ||
[Analyze grammar]

upāyaistribhirādānamarthasyāha bṛhaspatiḥ |
sāntvenānupradānena bhedena ca narādhipa |
yamarthaṃ śaknuyātprāptuṃ tena tuṣyeddhi paṇḍitaḥ || 23 ||
[Analyze grammar]

ādadīta baliṃ caiva prajābhyaḥ kurunandana |
ṣaḍbhāgamamitaprajñastāsāmevābhiguptaye || 24 ||
[Analyze grammar]

daśadharmagatebhyo yadvasu bahvalpameva ca |
tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai || 25 ||
[Analyze grammar]

yathā putrāstathā paurā draṣṭavyāste na saṃśayaḥ |
bhaktiścaiṣāṃ prakartavyā vyavahāre pradarśite || 26 ||
[Analyze grammar]

sutaṃ ca sthāpayedrājā prājñaṃ sarvārthadarśinam |
vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam || 27 ||
[Analyze grammar]

ākare lavaṇe śulke tare nāgavane tathā |
nyasedamātyānnṛpatiḥ svāptānvā puruṣānhitān || 28 ||
[Analyze grammar]

samyagdaṇḍadharo nityaṃ rājā dharmamavāpnuyāt |
nṛpasya satataṃ daṇḍaḥ samyagdharme praśasyate || 29 ||
[Analyze grammar]

vedavedāṅgavitprājñaḥ sutapasvī nṛpo bhavet |
dānaśīlaśca satataṃ yajñaśīlaśca bhārata || 30 ||
[Analyze grammar]

ete guṇāḥ samastāḥ syurnṛpasya satataṃ sthirāḥ |
kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ || 31 ||
[Analyze grammar]

yadā tu pīḍito rājā bhavedrājñā balīyasā |
tridhā tvākrandya mitrāṇi vidhānamupakalpayet || 32 ||
[Analyze grammar]

ghoṣānnyaseta mārgeṣu grāmānutthāpayedapi |
praveśayecca tānsarvāñśākhānagarakeṣvapi || 33 ||
[Analyze grammar]

ye guptāścaiva durgāśca deśāsteṣu praveśayet |
dhanino balamukhyāṃśca sāntvayitvā punaḥ punaḥ || 34 ||
[Analyze grammar]

sasyābhihāraṃ kuryācca svayameva narādhipaḥ |
asaṃbhave praveśasya dāhayedagninā bhṛśam || 35 ||
[Analyze grammar]

kṣetrastheṣu ca sasyeṣu śatrorupajapennarān |
vināśayedvā sarvasvaṃ balenātha svakena vai || 36 ||
[Analyze grammar]

nadīṣu mārgeṣu sadā saṃkramānavasādayet |
jalaṃ nisrāvayetsarvamanisrāvyaṃ ca dūṣayet || 37 ||
[Analyze grammar]

tadātvenāyatībhiśca vivadanbhūmyanantaram |
pratīghātaḥ parasyājau mitrakāle'pyupasthite || 38 ||
[Analyze grammar]

durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet |
sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣānvivarjayet || 39 ||
[Analyze grammar]

pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayettathā |
caityānāṃ sarvathā varjyamapi patrasya pātanam || 40 ||
[Analyze grammar]

prakaṇṭhīḥ kārayetsamyagākāśajananīstathā |
āpūrayecca parikhāḥ sthāṇunakrajhaṣākulāḥ || 41 ||
[Analyze grammar]

kaḍaṅgadvārakāṇi syurucchvāsārthe purasya ha |
teṣāṃ ca dvāravadguptiḥ kāryā sarvātmanā bhavet || 42 ||
[Analyze grammar]

dvāreṣu ca gurūṇyeva yantrāṇi sthāpayetsadā |
āropayecchataghnīśca svādhīnāni ca kārayet || 43 ||
[Analyze grammar]

kāṣṭhāni cābhihāryāṇi tathā kūpāṃśca khānayet |
saṃśodhayettathā kūpānkṛtānpūrvaṃ payorthibhiḥ || 44 ||
[Analyze grammar]

tṛṇacchannāni veśmāni paṅkenāpi pralepayet |
nirharecca tṛṇaṃ māse caitre vahnibhayātpuraḥ || 45 ||
[Analyze grammar]

naktameva ca bhaktāni pācayeta narādhipaḥ |
na divāgnirjvaledgehe varjayitvāgnihotrikam || 46 ||
[Analyze grammar]

karmārāriṣṭaśālāsu jvaledagniḥ samāhitaḥ |
gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ || 47 ||
[Analyze grammar]

mahādaṇḍaśca tasya syādyasyāgnirvai divā bhavet |
praghoṣayedathaivaṃ ca rakṣaṇārthaṃ purasya vai || 48 ||
[Analyze grammar]

bhikṣukāṃścākrikāṃścaiva kṣībonmattānkuśīlavān |
bāhyānkuryānnaraśreṣṭha doṣāya syurhi te'nyathā || 49 ||
[Analyze grammar]

catvareṣu ca tīrtheṣu sabhāsvāvasatheṣu ca |
yathārhavarṇaṃ praṇidhiṃ kuryātsarvatra pārthivaḥ || 50 ||
[Analyze grammar]

viśālānrājamārgāṃśca kārayeta narādhipaḥ |
prapāśca vipaṇīścaiva yathoddeśaṃ samādiśet || 51 ||
[Analyze grammar]

bhāṇḍāgārāyudhāgārāndhānyāgārāṃśca sarvaśaḥ |
aśvāgārāngajāgārānbalādhikaraṇāni ca || 52 ||
[Analyze grammar]

parikhāścaiva kauravya pratolīḥ saṃkaṭāni ca |
na jātu kaścitpaśyettu guhyametadyudhiṣṭhira || 53 ||
[Analyze grammar]

atha saṃnicayaṃ kuryādrājā parabalārditaḥ |
tailaṃ madhu ghṛtaṃ sasyamauṣadhāni ca sarvaśaḥ || 54 ||
[Analyze grammar]

aṅgārakuśamuñjānāṃ palāśaśaraparṇinām |
yavasendhanadigdhānāṃ kārayeta ca saṃcayān || 55 ||
[Analyze grammar]

āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām |
saṃcayānevamādīnāṃ kārayeta narādhipaḥ || 56 ||
[Analyze grammar]

auṣadhāni ca sarvāṇi mūlāni ca phalāni ca |
caturvidhāṃśca vaidyānvai saṃgṛhṇīyādviśeṣataḥ || 57 ||
[Analyze grammar]

naṭāśca nartakāścaiva mallā māyāvinastathā |
śobhayeyuḥ puravaraṃ modayeyuśca sarvaśaḥ || 58 ||
[Analyze grammar]

yataḥ śaṅkā bhaveccāpi bhṛtyato vāpi mantritaḥ |
paurebhyo nṛpatervāpi svādhīnānkārayeta tān || 59 ||
[Analyze grammar]

kṛte karmaṇi rājendra pūjayeddhanasaṃcayaiḥ |
mānena ca yathārheṇa sāntvena vividhena ca || 60 ||
[Analyze grammar]

nirvedayitvā tu paraṃ hatvā vā kurunandana |
gatānṛṇyo bhavedrājā yathā śāstreṣu darśitam || 61 ||
[Analyze grammar]

rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me |
ātmāmātyaśca kośaśca daṇḍo mitrāṇi caiva hi || 62 ||
[Analyze grammar]

tathā janapadaścaiva puraṃ ca kurunandana |
etatsaptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ || 63 ||
[Analyze grammar]

ṣāḍguṇyaṃ ca trivargaṃ ca trivargamaparaṃ tathā |
yo vetti puruṣavyāghra sa bhunakti mahīmimām || 64 ||
[Analyze grammar]

ṣāḍguṇyamiti yatproktaṃ tannibodha yudhiṣṭhira |
saṃdhāyāsanamityeva yātrāsaṃdhānameva ca || 65 ||
[Analyze grammar]

vigṛhyāsanamityeva yātrāṃ saṃparigṛhya ca |
dvaidhībhāvastathānyeṣāṃ saṃśrayo'tha parasya ca || 66 ||
[Analyze grammar]

trivargaścāpi yaḥ proktastamihaikamanāḥ śṛṇu |
kṣayaḥ sthānaṃ ca vṛddhiśca trivargamaparaṃ tathā || 67 ||
[Analyze grammar]

dharmaścārthaśca kāmaśca sevitavyo'tha kālataḥ |
dharmeṇa hi mahīpālaściraṃ pālayate mahīm || 68 ||
[Analyze grammar]

asminnarthe ca yau ślokau gītāvaṅgirasā svayam |
yādavīputra bhadraṃ te śrotumarhasi tāvapi || 69 ||
[Analyze grammar]

kṛtvā sarvāṇi kāryāṇi samyaksaṃpālya medinīm |
pālayitvā tathā paurānparatra sukhamedhate || 70 ||
[Analyze grammar]

kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarairapi |
apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 69

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: