Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
daṇḍanītiśca rājā ca samastau tāvubhāvapi |
kasya kiṃ kurvataḥ siddhyai tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ |
śṛṇu me śaṃsato rājanyathāvadiha bhārata || 2 ||
[Analyze grammar]

daṇḍanītiḥ svadharmebhyaścāturvarṇyaṃ niyacchati |
prayuktā svāminā samyagadharmebhyaśca yacchati || 3 ||
[Analyze grammar]

cāturvarṇye svadharmasthe maryādānāmasaṃkare |
daṇḍanītikṛte kṣeme prajānāmakutobhaye || 4 ||
[Analyze grammar]

some prayatnaṃ kurvanti trayo varṇā yathāvidhi |
tasmāddevamanuṣyāṇāṃ sukhaṃ viddhi samāhitam || 5 ||
[Analyze grammar]

kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam |
iti te saṃśayo mā bhūdrājā kālasya kāraṇam || 6 ||
[Analyze grammar]

daṇḍanītyā yadā rājā samyakkārtsnyena vartate |
tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate || 7 ||
[Analyze grammar]

bhavetkṛtayuge dharmo nādharmo vidyate kvacit |
sarveṣāmeva varṇānāṃ nādharme ramate manaḥ || 8 ||
[Analyze grammar]

yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ |
vaidikāni ca karmāṇi bhavantyaviguṇānyuta || 9 ||
[Analyze grammar]

ṛtavaśca sukhāḥ sarve bhavantyuta nirāmayāḥ |
prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca || 10 ||
[Analyze grammar]

vyādhayo na bhavantyatra nālpāyurdṛśyate naraḥ |
vidhavā na bhavantyatra nṛśaṃso nābhijāyate || 11 ||
[Analyze grammar]

akṛṣṭapacyā pṛthivī bhavantyoṣadhayastathā |
tvakpatraphalamūlāni vīryavanti bhavanti ca || 12 ||
[Analyze grammar]

nādharmo vidyate tatra dharma eva tu kevalaḥ |
iti kārtayugānetānguṇānviddhi yudhiṣṭhira || 13 ||
[Analyze grammar]

daṇḍanītyā yadā rājā trīnaṃśānanuvartate |
caturthamaṃśamutsṛjya tadā tretā pravartate || 14 ||
[Analyze grammar]

aśubhasya caturthāṃśastrīnaṃśānanuvartate |
kṛṣṭapacyaiva pṛthivī bhavantyoṣadhayastathā || 15 ||
[Analyze grammar]

ardhaṃ tyaktvā yadā rājā nītyardhamanuvartate |
tatastu dvāparaṃ nāma sa kālaḥ saṃpravartate || 16 ||
[Analyze grammar]

aśubhasya tadā ardhaṃ dvāvaṃśāvanuvartate |
kṛṣṭapacyaiva pṛthivī bhavatyalpaphalā tathā || 17 ||
[Analyze grammar]

daṇḍanītiṃ parityajya yadā kārtsnyena bhūmipaḥ |
prajāḥ kliśnātyayogena praviśyati tadā kaliḥ || 18 ||
[Analyze grammar]

kalāvadharmo bhūyiṣṭhaṃ dharmo bhavati tu kvacit |
sarveṣāmeva varṇānāṃ svadharmāccyavate manaḥ || 19 ||
[Analyze grammar]

śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā |
yogakṣemasya nāśaśca vartate varṇasaṃkaraḥ || 20 ||
[Analyze grammar]

vaidikāni ca karmāṇi bhavanti viguṇānyuta |
ṛtavo nasukhāḥ sarve bhavantyāmayinastathā || 21 ||
[Analyze grammar]

hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsyuta |
vyādhayaśca bhavantyatra mriyante cāgatāyuṣaḥ || 22 ||
[Analyze grammar]

vidhavāśca bhavantyatra nṛśaṃsā jāyate prajā |
kvacidvarṣati parjanyaḥ kvacitsasyaṃ prarohati || 23 ||
[Analyze grammar]

rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ |
prajāḥ saṃrakṣituṃ samyagdaṇḍanītisamāhitaḥ || 24 ||
[Analyze grammar]

rājā kṛtayugasraṣṭā tretāyā dvāparasya ca |
yugasya ca caturthasya rājā bhavati kāraṇam || 25 ||
[Analyze grammar]

kṛtasya karaṇādrājā svargamatyantamaśnute |
tretāyāḥ karaṇādrājā svargaṃ nātyantamaśnute || 26 ||
[Analyze grammar]

pravartanāddvāparasya yathābhāgamupāśnute |
kaleḥ pravartanādrājā pāpamatyantamaśnute || 27 ||
[Analyze grammar]

tato vasati duṣkarmā narake śāśvatīḥ samāḥ |
prajānāṃ kalmaṣe magno'kīrtiṃ pāpaṃ ca vindati || 28 ||
[Analyze grammar]

daṇḍanītiṃ puraskṛtya vijānankṣatriyaḥ sadā |
anavāptaṃ ca lipseta labdhaṃ ca paripālayet || 29 ||
[Analyze grammar]

lokasya sīmantakarī maryādā lokabhāvanī |
samyaṅnītā daṇḍanītiryathā mātā yathā pitā || 30 ||
[Analyze grammar]

yasyāṃ bhavanti bhūtāni tadviddhi bharatarṣabha |
eṣa eva paro dharmo yadrājā daṇḍanītimān || 31 ||
[Analyze grammar]

tasmātkauravya dharmeṇa prajāḥ pālaya nītimān |
evaṃvṛttaḥ prajā rakṣansvargaṃ jetāsi durjayam || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 70

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: