Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kimāhurdaivataṃ viprā rājānaṃ bharatarṣabha |
manuṣyāṇāmadhipatiṃ tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
bṛhaspatiṃ vasumanā yathā papraccha bhārata || 2 ||
[Analyze grammar]

rājā vasumanā nāma kausalyo dhīmatāṃ varaḥ |
maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim || 3 ||
[Analyze grammar]

sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ |
dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam || 4 ||
[Analyze grammar]

vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ |
prajānāṃ hitamanvicchandharmamūlaṃ viśāṃ pate || 5 ||
[Analyze grammar]

kena bhūtāni vardhante kṣayaṃ gacchanti kena ca |
kamarcanto mahāprājña sukhamatyantamāpnuyuḥ || 6 ||
[Analyze grammar]

iti pṛṣṭo mahārājñā kausalyenāmitaujasā |
rājasatkāramavyagraḥ śaśaṃsāsmai bṛhaspatiḥ || 7 ||
[Analyze grammar]

rājamūlo mahārāja dharmo lokasya lakṣyate |
prajā rājabhayādeva na khādanti parasparam || 8 ||
[Analyze grammar]

rājā hyevākhilaṃ lokaṃ samudīrṇaṃ samutsukam |
prasādayati dharmeṇa prasādya ca virājate || 9 ||
[Analyze grammar]

yathā hyanudaye rājanbhūtāni śaśisūryayoḥ |
andhe tamasi majjeyurapaśyantaḥ parasparam || 10 ||
[Analyze grammar]

yathā hyanudake matsyā nirākrande vihaṃgamāḥ |
vihareyuryathākāmamabhisṛtya punaḥ punaḥ || 11 ||
[Analyze grammar]

vimathyātikrameraṃśca viṣahyāpi parasparam |
abhāvamacireṇaiva gaccheyurnātra saṃśayaḥ || 12 ||
[Analyze grammar]

evameva vinā rājñā vinaśyeyurimāḥ prajāḥ |
andhe tamasi majjeyuragopāḥ paśavo yathā || 13 ||
[Analyze grammar]

hareyurbalavanto hi durbalānāṃ parigrahān |
hanyurvyāyacchamānāṃśca yadi rājā na pālayet || 14 ||
[Analyze grammar]

yānaṃ vastramalaṃkārānratnāni vividhāni ca |
hareyuḥ sahasā pāpā yadi rājā na pālayet || 15 ||
[Analyze grammar]

mamedamiti loke'sminna bhavetsaṃparigrahaḥ |
viśvalopaḥ pravarteta yadi rājā na pālayet || 16 ||
[Analyze grammar]

mātaraṃ pitaraṃ vṛddhamācāryamatithiṃ gurum |
kliśnīyurapi hiṃsyurvā yadi rājā na pālayet || 17 ||
[Analyze grammar]

patedbahuvidhaṃ śastraṃ bahudhā dharmacāriṣu |
adharmaḥ pragṛhītaḥ syādyadi rājā na pālayet || 18 ||
[Analyze grammar]

vadhabandhaparikleśo nityamarthavatāṃ bhavet |
mamatvaṃ ca na vindeyuryadi rājā na pālayet || 19 ||
[Analyze grammar]

antaścākāśameva syālloko'yaṃ dasyusādbhavet |
patecca narakaṃ ghoraṃ yadi rājā na pālayet || 20 ||
[Analyze grammar]

na yonipoṣo varteta na kṛṣirna vaṇikpathaḥ |
majjeddharmastrayī na syādyadi rājā na pālayet || 21 ||
[Analyze grammar]

na yajñāḥ saṃpravarteranvidhivatsvāptadakṣiṇāḥ |
na vivāhāḥ samājā vā yadi rājā na pālayet || 22 ||
[Analyze grammar]

na vṛṣāḥ saṃpravarteranna mathyeraṃśca gargarāḥ |
ghoṣāḥ praṇāśaṃ gaccheyuryadi rājā na pālayet || 23 ||
[Analyze grammar]

trastamudvignahṛdayaṃ hāhābhūtamacetanam |
kṣaṇena vinaśetsarvaṃ yadi rājā na pālayet || 24 ||
[Analyze grammar]

na saṃvatsarasatrāṇi tiṣṭheyurakutobhayāḥ |
vidhivaddakṣiṇāvanti yadi rājā na pālayet || 25 ||
[Analyze grammar]

brāhmaṇāścaturo vedānnādhīyeraṃstapasvinaḥ |
vidyāsnātāstapaḥsnātā yadi rājā na pālayet || 26 ||
[Analyze grammar]

hasto hastaṃ sa muṣṇīyādbhidyeransarvasetavaḥ |
bhayārtaṃ vidravetsarvaṃ yadi rājā na pālayet || 27 ||
[Analyze grammar]

na labheddharmasaṃśleṣaṃ hataviprahato janaḥ |
kartā svecchendriyo gacchedyadi rājā na pālayet || 28 ||
[Analyze grammar]

anayāḥ saṃpravarteranbhavedvai varṇasaṃkaraḥ |
durbhikṣamāviśedrāṣṭraṃ yadi rājā na pālayet || 29 ||
[Analyze grammar]

vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate |
manuṣyā rakṣitā rājñā samantādakutobhayāḥ || 30 ||
[Analyze grammar]

nākruṣṭaṃ sahate kaścitkuto hastasya laṅghanam |
yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ || 31 ||
[Analyze grammar]

striyaścāpuruṣā mārgaṃ sarvālaṃkārabhūṣitāḥ |
nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ || 32 ||
[Analyze grammar]

dharmameva prapadyante na hiṃsanti parasparam |
anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ || 33 ||
[Analyze grammar]

yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ |
yuktāścādhīyate śāstraṃ yadā rakṣati bhūmipaḥ || 34 ||
[Analyze grammar]

vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā |
tatsarvaṃ vartate samyagyadā rakṣati bhūmipaḥ || 35 ||
[Analyze grammar]

yadā rājā dhuraṃ śreṣṭhāmādāya vahati prajāḥ |
mahatā balayogena tadā lokaḥ prasīdati || 36 ||
[Analyze grammar]

yasyābhāve ca bhūtānāmabhāvaḥ syātsamantataḥ |
bhāve ca bhāvo nityaḥ syātkastaṃ na pratipūjayet || 37 ||
[Analyze grammar]

tasya yo vahate bhāraṃ sarvalokasukhāvaham |
tiṣṭhetpriyahite rājña ubhau lokau hi yo jayet || 38 ||
[Analyze grammar]

yastasya puruṣaḥ pāpaṃ manasāpyanucintayet |
asaṃśayamiha kliṣṭaḥ pretyāpi narakaṃ patet || 39 ||
[Analyze grammar]

na hi jātvavamantavyo manuṣya iti bhūmipaḥ |
mahatī devatā hyeṣā nararūpeṇa tiṣṭhati || 40 ||
[Analyze grammar]

kurute pañca rūpāṇi kālayuktāni yaḥ sadā |
bhavatyagnistathādityo mṛtyurvaiśravaṇo yamaḥ || 41 ||
[Analyze grammar]

yadā hyāsīdataḥ pāpāndahatyugreṇa tejasā |
mithyopacarito rājā tadā bhavati pāvakaḥ || 42 ||
[Analyze grammar]

yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ |
kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ || 43 ||
[Analyze grammar]

aśucīṃśca yadā kruddhaḥ kṣiṇoti śataśo narān |
saputrapautrānsāmātyāṃstadā bhavati so'ntakaḥ || 44 ||
[Analyze grammar]

yadā tvadhārmikānsarvāṃstīkṣṇairdaṇḍairniyacchati |
dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā || 45 ||
[Analyze grammar]

yadā tu dhanadhārābhistarpayatyupakāriṇaḥ |
ācchinatti ca ratnāni vividhānyapakāriṇām || 46 ||
[Analyze grammar]

śriyaṃ dadāti kasmaicitkasmāccidapakarṣati |
tadā vaiśravaṇo rājaṃlloke bhavati bhūmipaḥ || 47 ||
[Analyze grammar]

nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā |
dharmyamākāṅkṣatā lābhamīśvarasyānasūyatā || 48 ||
[Analyze grammar]

na hi rājñaḥ pratīpāni kurvansukhamavāpnuyāt |
putro bhrātā vayasyo vā yadyapyātmasamo bhavet || 49 ||
[Analyze grammar]

kuryātkṛṣṇagatiḥ śeṣaṃ jvalito'nilasārathiḥ |
na tu rājñābhipannasya śeṣaṃ kvacana vidyate || 50 ||
[Analyze grammar]

tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet |
mṛtyoriva jugupseta rājasvaharaṇānnaraḥ || 51 ||
[Analyze grammar]

naśyedabhimṛśansadyo mṛgaḥ kūṭamiva spṛśan |
ātmasvamiva saṃrakṣedrājasvamiha buddhimān || 52 ||
[Analyze grammar]

mahāntaṃ narakaṃ ghoramapratiṣṭhamacetasaḥ |
patanti cirarātrāya rājavittāpahāriṇaḥ || 53 ||
[Analyze grammar]

rājā bhojo virāṭsamrāṭkṣatriyo bhūpatirnṛpaḥ |
ya evaṃ stūyate śabdaiḥ kastaṃ nārcitumicchati || 54 ||
[Analyze grammar]

tasmādbubhūṣurniyato jitātmā saṃyatendriyaḥ |
medhāvī smṛtimāndakṣaḥ saṃśrayeta mahīpatim || 55 ||
[Analyze grammar]

kṛtajñaṃ prājñamakṣudraṃ dṛḍhabhaktiṃ jitendriyam |
dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayennṛpaḥ || 56 ||
[Analyze grammar]

dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam |
śūramakṣudrakarmāṇaṃ niṣiddhajanamāśrayet || 57 ||
[Analyze grammar]

rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam |
rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti || 58 ||
[Analyze grammar]

rājā prajānāṃ hṛdayaṃ garīyo gatiḥ pratiṣṭhā sukhamuttamaṃ ca |
yamāśritā lokamimaṃ paraṃ ca jayanti samyakpuruṣā narendram || 59 ||
[Analyze grammar]

narādhipaścāpyanuśiṣya medinīṃ damena satyena ca sauhṛdena |
mahadbhiriṣṭvā kratubhirmahāyaśāstriviṣṭape sthānamupaiti satkṛtam || 60 ||
[Analyze grammar]

sa evamukto guruṇā kausalyo rājasattamaḥ |
prayatnātkṛtavānvīraḥ prajānāṃ paripālanam || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 68

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: