Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

indra uvāca |
evaṃvīryaḥ sarvadharmopapannaḥ kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ |
pālyo yuṣmābhirlokasiṃhairudārairviparyaye syādabhāvaḥ prajānām || 1 ||
[Analyze grammar]

bhuvaḥ saṃskāraṃ rājasaṃskārayogamabhaikṣacaryāṃ pālanaṃ ca prajānām |
vidyādrājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmamagryam || 2 ||
[Analyze grammar]

tyāgaṃ śreṣṭhaṃ munayo vai vadanti sarvaśreṣṭho yaḥ śarīraṃ tyajeta |
nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ pratyakṣaṃ te bhūmipālāḥ sadaite || 3 ||
[Analyze grammar]

bahuśrutyā guruśuśrūṣayā vā parasya vā saṃhananādvadanti |
nityaṃ dharmaṃ kṣatriyo brahmacārī caredeko hyāśramaṃ dharmakāmaḥ || 4 ||
[Analyze grammar]

sāmānyārthe vyavahāre pravṛtte priyāpriye varjayanneva yatnāt |
cāturvarṇyasthāpanātpālanācca taistairyogairniyamairaurasaiśca || 5 ||
[Analyze grammar]

sarvodyogairāśramaṃ dharmamāhuḥ kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam |
svaṃ svaṃ dharmaṃ ye na caranti varṇāstāṃstāndharmānayathāvadvadanti || 6 ||
[Analyze grammar]

nirmaryāde nityamarthe vinaṣṭānāhustānvai paśubhūtānmanuṣyān |
yathā nītiṃ gamayatyarthalobhācchreyāṃstasmādāśramaḥ kṣatradharmaḥ || 7 ||
[Analyze grammar]

traividyānāṃ yā gatirbrāhmaṇānāṃ yaścaivokto'thāśramo brāhmaṇānām |
etatkarma brāhmaṇasyāhuragryamanyatkurvañśūdravacchastravadhyaḥ || 8 ||
[Analyze grammar]

cāturāśramyadharmāśca vedadharmāśca pārthiva |
brāhmaṇenānugantavyā nānyo vidyātkathaṃcana || 9 ||
[Analyze grammar]

anyathā vartamānasya na sā vṛttiḥ prakalpyate |
karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ || 10 ||
[Analyze grammar]

yo vikarmasthito vipro na sa sanmānamarhati |
karmasvanupayuñjānamaviśvāsyaṃ hi taṃ viduḥ || 11 ||
[Analyze grammar]

ete dharmāḥ sarvavarṇāśca vīrairutkraṣṭavyāḥ kṣatriyaireṣa dharmaḥ |
tasmājjyeṣṭhā rājadharmā na cānye vīryajyeṣṭhā vīradharmā matā me || 12 ||
[Analyze grammar]

māndhātovāca |
yavanāḥ kirātā gāndhārāścīnāḥ śabarabarbarāḥ |
śakāstuṣārāḥ kahvāśca pahlavāścāndhramadrakāḥ || 13 ||
[Analyze grammar]

oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāśca sarvaśaḥ |
brahmakṣatraprasūtāśca vaiśyāḥ śūdrāśca mānavāḥ || 14 ||
[Analyze grammar]

kathaṃ dharmaṃ careyuste sarve viṣayavāsinaḥ |
madvidhaiśca kathaṃ sthāpyāḥ sarve te dasyujīvinaḥ || 15 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ bhagavaṃstadbravīhi me |
tvaṃ bandhubhūto hyasmākaṃ kṣatriyāṇāṃ sureśvara || 16 ||
[Analyze grammar]

indra uvāca |
mātāpitrorhi kartavyā śuśrūṣā sarvadasyubhiḥ |
ācāryaguruśuśrūṣā tathaivāśramavāsinām || 17 ||
[Analyze grammar]

bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ |
vedadharmakriyāścaiva teṣāṃ dharmo vidhīyate || 18 ||
[Analyze grammar]

pitṛyajñāstathā kūpāḥ prapāśca śayanāni ca |
dānāni ca yathākālaṃ dvijeṣu dadyureva te || 19 ||
[Analyze grammar]

ahiṃsā satyamakrodho vṛttidāyānupālanam |
bharaṇaṃ putradārāṇāṃ śaucamadroha eva ca || 20 ||
[Analyze grammar]

dakṣiṇā sarvayajñānāṃ dātavyā bhūtimicchatā |
pākayajñā mahārhāśca kartavyāḥ sarvadasyubhiḥ || 21 ||
[Analyze grammar]

etānyevaṃprakārāṇi vihitāni purānagha |
sarvalokasya karmāṇi kartavyānīha pārthiva || 22 ||
[Analyze grammar]

māndhātovāca |
dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ |
liṅgāntare vartamānā āśrameṣu caturṣvapi || 23 ||
[Analyze grammar]

indra uvāca |
vinaṣṭāyāṃ daṇḍanītau rājadharme nirākṛte |
saṃpramuhyanti bhūtāni rājadaurātmyato nṛpa || 24 ||
[Analyze grammar]

asaṃkhyātā bhaviṣyanti bhikṣavo liṅginastathā |
āśramāṇāṃ vikalpāśca nivṛtte'sminkṛte yuge || 25 ||
[Analyze grammar]

aśṛṇvānāḥ purāṇānāṃ dharmāṇāṃ pravarā gatīḥ |
utpathaṃ pratipatsyante kāmamanyusamīritāḥ || 26 ||
[Analyze grammar]

yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ |
tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ || 27 ||
[Analyze grammar]

paralokaguruṃ caiva rājānaṃ yo'vamanyate |
na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kvacit || 28 ||
[Analyze grammar]

mānuṣāṇāmadhipatiṃ devabhūtaṃ sanātanam |
devāśca bahu manyante dharmakāmaṃ nareśvaram || 29 ||
[Analyze grammar]

prajāpatirhi bhagavānyaḥ sarvamasṛjajjagat |
sa pravṛttinivṛttyarthaṃ dharmāṇāṃ kṣatramicchati || 30 ||
[Analyze grammar]

pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim |
sa me mānyaśca pūjyaśca tatra kṣatraṃ pratiṣṭhitam || 31 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktvā sa bhagavānmarudgaṇavṛtaḥ prabhuḥ |
jagāma bhavanaṃ viṣṇurakṣaraṃ paramaṃ padam || 32 ||
[Analyze grammar]

evaṃ pravartite dharme purā sucarite'nagha |
kaḥ kṣatramavamanyeta cetanāvānbahuśrutaḥ || 33 ||
[Analyze grammar]

anyāyena pravṛttāni nivṛttāni tathaiva ca |
antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ || 34 ||
[Analyze grammar]

ādau pravartite cakre tathaivādiparāyaṇe |
vartasva puruṣavyāghra saṃvijānāmi te'nagha || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 65

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: