Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
śrutā me kathitāḥ pūrvaiścatvāro mānavāśramāḥ |
vyākhyānameṣāmācakṣva pṛcchato me pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
viditāḥ sarva eveha dharmāstava yudhiṣṭhira |
yathā mama mahābāho viditāḥ sādhusaṃmatāḥ || 2 ||
[Analyze grammar]

yattu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira |
dharmaṃ dharmabhṛtāṃ śreṣṭha tannibodha narādhipa || 3 ||
[Analyze grammar]

sarvāṇyetāni kaunteya vidyante manujarṣabha |
sādhvācārapravṛttānāṃ cāturāśramyakarmaṇām || 4 ||
[Analyze grammar]

akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira |
samekṣiṇaśca bhūteṣu bhaikṣāśramapadaṃ bhavet || 5 ||
[Analyze grammar]

vettyādānavisargaṃ yo nigrahānugrahau tathā |
yathoktavṛttervīrasya kṣemāśramapadaṃ bhavet || 6 ||
[Analyze grammar]

jñātisaṃbandhimitrāṇi vyāpannāni yudhiṣṭhira |
samabhyuddharamāṇasya dīkṣāśramapadaṃ bhavet || 7 ||
[Analyze grammar]

āhnikaṃ bhūtayajñāṃśca pitṛyajñāṃśca mānuṣān |
kurvataḥ pārtha vipulānvanyāśramapadaṃ bhavet || 8 ||
[Analyze grammar]

pālanātsarvabhūtānāṃ svarāṣṭraparipālanāt |
dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet || 9 ||
[Analyze grammar]

vedādhyayananityatvaṃ kṣamāthācāryapūjanam |
tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet || 10 ||
[Analyze grammar]

ajihmamaśaṭhaṃ mārgaṃ sevamānasya bhārata |
sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet || 11 ||
[Analyze grammar]

vānaprastheṣu vipreṣu traividyeṣu ca bhārata |
prayacchato'rthānvipulānvanyāśramapadaṃ bhavet || 12 ||
[Analyze grammar]

sarvabhūteṣvanukrośaṃ kurvatastasya bhārata |
ānṛśaṃsyapravṛttasya sarvāvasthaṃ padaṃ bhavet || 13 ||
[Analyze grammar]

bālavṛddheṣu kauravya sarvāvasthaṃ yudhiṣṭhira |
anukrośaṃ vidadhataḥ sarvāvasthaṃ padaṃ bhavet || 14 ||
[Analyze grammar]

balātkṛteṣu bhūteṣu paritrāṇaṃ kurūdvaha |
śaraṇāgateṣu kauravya kurvangārhasthyamāvaset || 15 ||
[Analyze grammar]

carācarāṇāṃ bhūtānāṃ rakṣāmapi ca sarvaśaḥ |
yathārhapūjāṃ ca sadā kurvangārhasthyamāvaset || 16 ||
[Analyze grammar]

jyeṣṭhānujyeṣṭhapatnīnāṃ bhrātṝṇāṃ putranaptṛṇām |
nigrahānugrahau pārtha gārhasthyamiti tattapaḥ || 17 ||
[Analyze grammar]

sādhūnāmarcanīyānāṃ prajāsu viditātmanām |
pālanaṃ puruṣavyāghra gṛhāśramapadaṃ bhavet || 18 ||
[Analyze grammar]

āśramasthāni sarvāṇi yastu veśmani bhārata |
ādadīteha bhojyena tadgārhasthyaṃ yudhiṣṭhira || 19 ||
[Analyze grammar]

yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat |
āśramāṇāṃ sa sarveṣāṃ phalaṃ prāpnotyanuttamam || 20 ||
[Analyze grammar]

yasminna naśyanti guṇāḥ kaunteya puruṣe sadā |
āśramasthaṃ tamapyāhurnaraśreṣṭhaṃ yudhiṣṭhira || 21 ||
[Analyze grammar]

sthānamānaṃ vayomānaṃ kulamānaṃ tathaiva ca |
kurvanvasati sarveṣu hyāśrameṣu yudhiṣṭhira || 22 ||
[Analyze grammar]

deśadharmāṃśca kaunteya kuladharmāṃstathaiva ca |
pālayanpuruṣavyāghra rājā sarvāśramī bhavet || 23 ||
[Analyze grammar]

kāle vibhūtiṃ bhūtānāmupahārāṃstathaiva ca |
arhayanpuruṣavyāghra sādhūnāmāśrame vaset || 24 ||
[Analyze grammar]

daśadharmagataścāpi yo dharmaṃ pratyavekṣate |
sarvalokasya kaunteya rājā bhavati so''śramī || 25 ||
[Analyze grammar]

ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ |
pālitā yasya viṣaye pādoṃ'śastasya bhūpateḥ || 26 ||
[Analyze grammar]

dharmārāmāndharmaparānye na rakṣanti mānavān |
pārthivāḥ puruṣavyāghra teṣāṃ pāpaṃ haranti te || 27 ||
[Analyze grammar]

ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira |
te caivāṃśaharāḥ sarve dharme parakṛte'nagha || 28 ||
[Analyze grammar]

sarvāśramapade hyāhurgārhasthyaṃ dīptanirṇayam |
pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe || 29 ||
[Analyze grammar]

ātmopamastu bhūteṣu yo vai bhavati mānavaḥ |
nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham || 30 ||
[Analyze grammar]

dharmotthitā sattvavīryā dharmasetuvaṭākarā |
tyāgavātādhvagā śīghrā naustvā saṃtārayiṣyati || 31 ||
[Analyze grammar]

yadā nivṛttaḥ sarvasmātkāmo yo'sya hṛdi sthitaḥ |
tadā bhavati sattvasthastato brahma samaśnute || 32 ||
[Analyze grammar]

suprasannastu bhāvena yogena ca narādhipa |
dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ || 33 ||
[Analyze grammar]

vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām |
pālane yatnamātiṣṭha sarvalokasya cānagha || 34 ||
[Analyze grammar]

vane carati yo dharmamāśrameṣu ca bhārata |
rakṣayā tacchataguṇaṃ dharmaṃ prāpnoti pārthivaḥ || 35 ||
[Analyze grammar]

eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ |
anutiṣṭha tvamenaṃ vai pūrvairdṛṣṭaṃ sanātanam || 36 ||
[Analyze grammar]

cāturāśramyamekāgraḥ cāturvarṇyaṃ ca pāṇḍava |
dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: