Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
cāturāśramyadharmāśca jātidharmāśca pāṇḍava |
lokapālottarāścaiva kṣātre dharme vyavasthitāḥ || 1 ||
[Analyze grammar]

sarvāṇyetāni dharmāṇi kṣātre bharatasattama |
nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ || 2 ||
[Analyze grammar]

apratyakṣaṃ bahudvāraṃ dharmamāśramavāsinām |
prarūpayanti tadbhāvamāgamaireva śāśvatam || 3 ||
[Analyze grammar]

apare vacanaiḥ puṇyairvādino lokaniścayam |
aniścayajñā dharmāṇāmadṛṣṭānte pare ratāḥ || 4 ||
[Analyze grammar]

pratyakṣasukhabhūyiṣṭhamātmasākṣikamacchalam |
sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam || 5 ||
[Analyze grammar]

dharmāśramavyavasināṃ brāhmaṇānāṃ yudhiṣṭhira |
yathā trayāṇāṃ varṇānāṃ saṃkhyātopaśrutiḥ purā |
rājadharmeṣvanupamā lokyā sucaritairiha || 6 ||
[Analyze grammar]

udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam |
sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā |
jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye || 7 ||
[Analyze grammar]

ekaikamātmanaḥ karma tulayitvāśrame purā |
rājānaḥ paryupātiṣṭhandṛṣṭāntavacane sthitāḥ || 8 ||
[Analyze grammar]

sādhyā devā vasavaścāśvinau ca rudrāśca viśve marutāṃ gaṇāśca |
sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ || 9 ||
[Analyze grammar]

atra te vartayiṣyāmi dharmamarthaviniścayam |
nirmaryāde vartamāne dānavaikāyane kṛte |
babhūva rājā rājendra māndhātā nāma vīryavān || 10 ||
[Analyze grammar]

purā vasumatīpālo yajñaṃ cakre didṛkṣayā |
anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati || 11 ||
[Analyze grammar]

sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ |
jagrāha śirasā pādau yajñe viṣṇormahātmanaḥ || 12 ||
[Analyze grammar]

darśayāmāsa taṃ viṣṇū rūpamāsthāya vāsavam |
sa pārthivairvṛtaḥ sadbhirarcayāmāsa taṃ prabhum || 13 ||
[Analyze grammar]

tasya pārthivasaṃghasya tasya caiva mahātmanaḥ |
saṃvādo'yaṃ mahānāsīdviṣṇuṃ prati mahādyute || 14 ||
[Analyze grammar]

indra uvāca |
kimiṣyate dharmabhṛtāṃ variṣṭha yaddraṣṭukāmo'si tamaprameyam |
anantamāyāmitasattvavīryaṃ nārāyaṇaṃ hyādidevaṃ purāṇam || 15 ||
[Analyze grammar]

nāsau devo viśvarūpo mayāpi śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt |
ye'nye kāmāstava rājanhṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā || 16 ||
[Analyze grammar]

satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām |
buddhyā bhaktyā cottamaśraddhayā ca tataste'haṃ dadmi varaṃ yatheṣṭam || 17 ||
[Analyze grammar]

māndhātovāca |
asaṃśayaṃ bhagavannādidevaṃ drakṣyāmyahaṃ śirasāhaṃ prasādya |
tyaktvā bhogāndharmakāmo hyaraṇyamicche gantuṃ satpathaṃ lokajuṣṭam || 18 ||
[Analyze grammar]

kṣātrāddharmādvipulādaprameyāllokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca |
dharmo yo'sāvādidevātpravṛtto lokajyeṣṭhastaṃ na jānāmi kartum || 19 ||
[Analyze grammar]

indra uvāca |
asainiko'dharmaparaścarethāḥ parāṃ gatiṃ lapsyase cāpramattaḥ |
kṣātro dharmo hyādidevātpravṛttaḥ paścādanye śeṣabhūtāśca dharmāḥ || 20 ||
[Analyze grammar]

śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ |
asmindharme sarvadharmāḥ praviṣṭāstasmāddharmaṃ śreṣṭhamimaṃ vadanti || 21 ||
[Analyze grammar]

karmaṇā vai purā devā ṛṣayaścāmitaujasaḥ |
trātāḥ sarve pramathyārīnkṣatradharmeṇa viṣṇunā || 22 ||
[Analyze grammar]

yadi hyasau bhagavānnāhaniṣyadripūnsarvānvasumānaprameyaḥ |
na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ || 23 ||
[Analyze grammar]

imāmurvīṃ na jayedvikrameṇa devaśreṣṭho'sau purā cedameyaḥ |
cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syurbrahmaṇo vai vināśāt || 24 ||
[Analyze grammar]

dṛṣṭā dharmāḥ śatadhā śāśvatena kṣātreṇa dharmeṇa punaḥ pravṛttāḥ |
yuge yuge hyādidharmāḥ pravṛttā lokajyeṣṭhaṃ kṣatradharmaṃ vadanti || 25 ||
[Analyze grammar]

ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca |
viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ kṣātre dharme vidyate pārthivānām || 26 ||
[Analyze grammar]

nirmaryādāḥ kāmamanyupravṛttā bhītā rājño nādhigacchanti pāpam |
śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti || 27 ||
[Analyze grammar]

putravatparipālyāni liṅgadharmeṇa pārthivaiḥ |
loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ || 28 ||
[Analyze grammar]

sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam |
śaśvadakṣaraparyantamakṣaraṃ sarvatomukham || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: