Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kimidaṃ paramāścaryaṃ dhyāyasyamitavikrama |
kaccillokatrayasyāsya svasti lokaparāyaṇa || 1 ||
[Analyze grammar]

caturthaṃ dhyānamārgaṃ tvamālambya puruṣottama |
apakrānto yato deva tena me vismitaṃ manaḥ || 2 ||
[Analyze grammar]

nigṛhīto hi vāyuste pañcakarmā śarīragaḥ |
indriyāṇi ca sarvāṇi manasi sthāpitāni te || 3 ||
[Analyze grammar]

indriyāṇi manaścaiva buddhau saṃveśitāni te |
sarvaścaiva gaṇo deva kṣetrajñe te niveśitaḥ || 4 ||
[Analyze grammar]

neṅganti tava romāṇi sthirā buddhistathā manaḥ |
sthāṇukuḍyaśilābhūto nirīhaścāsi mādhava || 5 ||
[Analyze grammar]

yathā dīpo nivātastho niriṅgo jvalate'cyuta |
tathāsi bhagavandeva niścalo dṛḍhaniścayaḥ || 6 ||
[Analyze grammar]

yadi śrotumihārhāmi na rahasyaṃ ca te yadi |
chindhi me saṃśayaṃ deva prapannāyābhiyācate || 7 ||
[Analyze grammar]

tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi |
anādinidhanaścādyastvameva puruṣottama || 8 ||
[Analyze grammar]

tvatprapannāya bhaktāya śirasā praṇatāya ca |
dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ svagocare nyasya mano buddhīndriyāṇi ca |
smitapūrvamuvācedaṃ bhagavānvāsavānujaḥ || 10 ||
[Analyze grammar]

śaratalpagato bhīṣmaḥ śāmyanniva hutāśanaḥ |
māṃ dhyāti puruṣavyāghrastato me tadgataṃ manaḥ || 11 ||
[Analyze grammar]

yasya jyātalanirghoṣaṃ visphūrjitamivāśaneḥ |
na saheddevarājo'pi tamasmi manasā gataḥ || 12 ||
[Analyze grammar]

yenābhidrutya tarasā samastaṃ rājamaṇḍalam |
ūḍhāstisraḥ purā kanyāstamasmi manasā gataḥ || 13 ||
[Analyze grammar]

trayoviṃśatirātraṃ yo yodhayāmāsa bhārgavam |
na ca rāmeṇa nistīrṇastamasmi manasā gataḥ || 14 ||
[Analyze grammar]

yaṃ gaṅgā garbhavidhinā dhārayāmāsa pārthivam |
vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa || 15 ||
[Analyze grammar]

divyāstrāṇi mahātejā yo dhārayati buddhimān |
sāṅgāṃśca caturo vedāṃstamasmi manasā gataḥ || 16 ||
[Analyze grammar]

rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava |
ādhāraṃ sarvavidyānāṃ tamasmi manasā gataḥ || 17 ||
[Analyze grammar]

ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā |
śaraṇaṃ māmupāgacchattato me tadgataṃ manaḥ || 18 ||
[Analyze grammar]

sa hi bhūtaṃ ca bhavyaṃ ca bhavacca puruṣarṣabha |
vetti dharmabhṛtāṃ śreṣṭhastato me tadgataṃ manaḥ || 19 ||
[Analyze grammar]

tasminhi puruṣavyāghre karmabhiḥ svairdivaṃ gate |
bhaviṣyati mahī pārtha naṣṭacandreva śarvarī || 20 ||
[Analyze grammar]

tadyudhiṣṭhira gāṅgeyaṃ bhīṣmaṃ bhīmaparākramam |
abhigamyopasaṃgṛhya pṛccha yatte manogatam || 21 ||
[Analyze grammar]

cāturvedyaṃ cāturhotraṃ cāturāśramyameva ca |
cāturvarṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate || 22 ||
[Analyze grammar]

tasminnastamite bhīṣme kauravāṇāṃ dhuraṃdhare |
jñānānyalpībhaviṣyanti tasmāttvāṃ codayāmyaham || 23 ||
[Analyze grammar]

tacchrutvā vāsudevasya tathyaṃ vacanamuttamam |
sāśrukaṇṭhaḥ sa dharmajño janārdanamuvāca ha || 24 ||
[Analyze grammar]

yadbhavānāha bhīṣmasya prabhāvaṃ prati mādhava |
tathā tannātra saṃdeho vidyate mama mānada || 25 ||
[Analyze grammar]

mahābhāgyaṃ hi bhīṣmasya prabhāvaśca mahātmanaḥ |
śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām || 26 ||
[Analyze grammar]

bhavāṃśca kartā lokānāṃ yadbravītyarisūdana |
tathā tadanabhidhyeyaṃ vākyaṃ yādavanandana || 27 ||
[Analyze grammar]

yatastvanugrahakṛtā buddhiste mayi mādhava |
tvāmagrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam || 28 ||
[Analyze grammar]

āvṛtte bhagavatyarke sa hi lokāngamiṣyati |
tvaddarśanaṃ mahābāho tasmādarhati kauravaḥ || 29 ||
[Analyze grammar]

tava hyādyasya devasya kṣarasyaivākṣarasya ca |
darśanaṃ tasya lābhaḥ syāttvaṃ hi brahmamayo nidhiḥ || 30 ||
[Analyze grammar]

śrutvaitaddharmarājasya vacanaṃ madhusūdanaḥ |
pārśvasthaṃ sātyakiṃ prāha ratho me yujyatāmiti || 31 ||
[Analyze grammar]

sātyakistūpaniṣkramya keśavasya samīpataḥ |
dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ityuta || 32 ||
[Analyze grammar]

sa sātyakerāśu vaco niśamya rathottamaṃ kāñcanabhūṣitāṅgam |
masāragalvarkamayairvibhaṅgairvibhūṣitaṃ hemapinaddhacakram || 33 ||
[Analyze grammar]

divākarāṃśuprabhamāśugāminaṃ vicitranānāmaṇiratnabhūṣitam |
navoditaṃ sūryamiva pratāpinaṃ vicitratārkṣyadhvajinaṃ patākinam || 34 ||
[Analyze grammar]

sugrīvasainyapramukhairvarāśvairmanojavaiḥ kāñcanabhūṣitāṅgaiḥ |
suyuktamāvedayadacyutāya kṛtāñjalirdāruko rājasiṃha || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: