Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
śaratalpe śayānastu bharatānāṃ pitāmahaḥ |
kathamutsṛṣṭavāndehaṃ kaṃ ca yogamadhārayat || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śṛṇuṣvāvahito rājañśucirbhūtvā samāhitaḥ |
bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ || 2 ||
[Analyze grammar]

nivṛttamātre tvayana uttare vai divākare |
samāveśayadātmānamātmanyeva samāhitaḥ || 3 ||
[Analyze grammar]

vikīrṇāṃśurivādityo bhīṣmaḥ śaraśataiścitaḥ |
śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ || 4 ||
[Analyze grammar]

vyāsena vedaśravasā nāradena surarṣiṇā |
devasthānena vātsyena tathāśmakasumantunā || 5 ||
[Analyze grammar]

etaiścānyairmunigaṇairmahābhāgairmahātmabhiḥ |
śraddhādamapuraskārairvṛtaścandra iva grahaiḥ || 6 ||
[Analyze grammar]

bhīṣmastu puruṣavyāghraḥ karmaṇā manasā girā |
śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ || 7 ||
[Analyze grammar]

svareṇa puṣṭanādena tuṣṭāva madhusūdanam |
yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim || 8 ||
[Analyze grammar]

kṛtāñjaliḥ śucirbhūtvā vāgvidāṃ pravaraḥ prabhum |
bhīṣmaḥ paramadharmātmā vāsudevamathāstuvat || 9 ||
[Analyze grammar]

ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām |
tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ || 10 ||
[Analyze grammar]

śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam |
yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim || 11 ||
[Analyze grammar]

yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca |
guṇabhūtāni bhūteśe sūtre maṇigaṇā iva || 12 ||
[Analyze grammar]

yasminnitye tate tantau dṛḍhe sragiva tiṣṭhati |
sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi || 13 ||
[Analyze grammar]

hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam |
prāhurnārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam || 14 ||
[Analyze grammar]

aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām |
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi || 15 ||
[Analyze grammar]

yaṃ vākeṣvanuvākeṣu niṣatsūpaniṣatsu ca |
gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu || 16 ||
[Analyze grammar]

caturbhiścaturātmānaṃ sattvasthaṃ sātvatāṃ patim |
yaṃ divyairdevamarcanti guhyaiḥ paramanāmabhiḥ || 17 ||
[Analyze grammar]

yaṃ devaṃ devakī devī vasudevādajījanat |
bhaumasya brahmaṇo guptyai dīptamagnimivāraṇiḥ || 18 ||
[Analyze grammar]

yamananyo vyapetāśīrātmānaṃ vītakalmaṣam |
iṣṭvānantyāya govindaṃ paśyatyātmanyavasthitam || 19 ||
[Analyze grammar]

purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu |
kṣaye saṃkarṣaṇaḥ proktastamupāsyamupāsmahe || 20 ||
[Analyze grammar]

ativāyvindrakarmāṇamatisūryāgnitejasam |
atibuddhīndriyātmānaṃ taṃ prapadye prajāpatim || 21 ||
[Analyze grammar]

yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim |
vadanti jagato'dhyakṣamakṣaraṃ paramaṃ padam || 22 ||
[Analyze grammar]

hiraṇyavarṇaṃ yaṃ garbhamaditirdaityanāśanam |
ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ || 23 ||
[Analyze grammar]

śukle devānpitṝnkṛṣṇe tarpayatyamṛtena yaḥ |
yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ || 24 ||
[Analyze grammar]

mahatastamasaḥ pāre puruṣaṃ jvalanadyutim |
yaṃ jñātvā mṛtyumatyeti tasmai jñeyātmane namaḥ || 25 ||
[Analyze grammar]

yaṃ bṛhantaṃ bṛhatyukthe yamagnau yaṃ mahādhvare |
yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ || 26 ||
[Analyze grammar]

ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim |
yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ || 27 ||
[Analyze grammar]

yaḥ suparṇo yajurnāma chandogātrastrivṛcchirāḥ |
rathaṃtarabṛhatyakṣastasmai stotrātmane namaḥ || 28 ||
[Analyze grammar]

yaḥ sahasrasave satre jajñe viśvasṛjāmṛṣiḥ |
hiraṇyavarṇaḥ śakunistasmai haṃsātmane namaḥ || 29 ||
[Analyze grammar]

padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam |
yamāhurakṣaraṃ nityaṃ tasmai vāgātmane namaḥ || 30 ||
[Analyze grammar]

yaścinoti satāṃ setumṛtenāmṛtayoninā |
dharmārthavyavahārāṅgaistasmai satyātmane namaḥ || 31 ||
[Analyze grammar]

yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ |
pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ || 32 ||
[Analyze grammar]

yaṃ taṃ vyaktasthamavyaktaṃ vicinvanti maharṣayaḥ |
kṣetre kṣetrajñamāsīnaṃ tasmai kṣetrātmane namaḥ || 33 ||
[Analyze grammar]

yaṃ dṛgātmānamātmasthaṃ vṛtaṃ ṣoḍaśabhirguṇaiḥ |
prāhuḥ saptadaśaṃ sāṃkhyāstasmai sāṃkhyātmane namaḥ || 34 ||
[Analyze grammar]

yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ |
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ || 35 ||
[Analyze grammar]

apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ |
śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ || 36 ||
[Analyze grammar]

yo'sau yugasahasrānte pradīptārcirvibhāvasuḥ |
saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ || 37 ||
[Analyze grammar]

saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat |
bālaḥ svapiti yaścaikastasmai māyātmane namaḥ || 38 ||
[Analyze grammar]

sahasraśirase tasmai puruṣāyāmitātmane |
catuḥsamudraparyāyayoganidrātmane namaḥ || 39 ||
[Analyze grammar]

ajasya nābhāvadhyekaṃ yasminviśvaṃ pratiṣṭhitam |
puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ || 40 ||
[Analyze grammar]

yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu |
kukṣau samudrāścatvārastasmai toyātmane namaḥ || 41 ||
[Analyze grammar]

yugeṣvāvartate yoṃ'śairdinartvayanahāyanaiḥ |
sargapralayayoḥ kartā tasmai kālātmane namaḥ || 42 ||
[Analyze grammar]

brahma vaktraṃ bhujau kṣatraṃ kṛtsnamūrūdaraṃ viśaḥ |
pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ || 43 ||
[Analyze grammar]

yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ |
sūryaścakṣurdiśaḥ śrotre tasmai lokātmane namaḥ || 44 ||
[Analyze grammar]

viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikairguṇaiḥ |
prāhurviṣayagoptāraṃ tasmai goptrātmane namaḥ || 45 ||
[Analyze grammar]

annapānendhanamayo rasaprāṇavivardhanaḥ |
yo dhārayati bhūtāni tasmai prāṇātmane namaḥ || 46 ||
[Analyze grammar]

paraḥ kālātparo yajñātparaḥ sadasatośca yaḥ |
anādirādirviśvasya tasmai viśvātmane namaḥ || 47 ||
[Analyze grammar]

yo mohayati bhūtāni sneharāgānubandhanaiḥ |
sargasya rakṣaṇārthāya tasmai mohātmane namaḥ || 48 ||
[Analyze grammar]

ātmajñānamidaṃ jñānaṃ jñātvā pañcasvavasthitam |
yaṃ jñānino'dhigacchanti tasmai jñānātmane namaḥ || 49 ||
[Analyze grammar]

aprameyaśarīrāya sarvato'nantacakṣuṣe |
apāraparimeyāya tasmai cintyātmane namaḥ || 50 ||
[Analyze grammar]

jaṭine daṇḍine nityaṃ lambodaraśarīriṇe |
kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ || 51 ||
[Analyze grammar]

śūline tridaśeśāya tryambakāya mahātmane |
bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ || 52 ||
[Analyze grammar]

pañcabhūtātmabhūtāya bhūtādinidhanātmane |
akrodhadrohamohāya tasmai śāntātmane namaḥ || 53 ||
[Analyze grammar]

yasminsarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ |
yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ || 54 ||
[Analyze grammar]

viśvakarmannamaste'stu viśvātmanviśvasaṃbhava |
apavargo'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ || 55 ||
[Analyze grammar]

namaste triṣu lokeṣu namaste paratastriṣu |
namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam || 56 ||
[Analyze grammar]

namaste bhagavanviṣṇo lokānāṃ prabhavāpyaya |
tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ || 57 ||
[Analyze grammar]

tena paśyāmi te divyānbhāvānhi triṣu vartmasu |
tacca paśyāmi tattvena yatte rūpaṃ sanātanam || 58 ||
[Analyze grammar]

divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā |
vikrameṇa trayo lokāḥ puruṣo'si sanātanaḥ || 59 ||
[Analyze grammar]

atasīpuṣpasaṃkāśaṃ pītavāsasamacyutam |
ye namasyanti govindaṃ na teṣāṃ vidyate bhayam || 60 ||
[Analyze grammar]

yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ |
yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā || 61 ||
[Analyze grammar]

tvāṃ prapannāya bhaktāya gatimiṣṭāṃ jigīṣave |
yacchreyaḥ puṇḍarīkākṣa taddhyāyasva surottama || 62 ||
[Analyze grammar]

iti vidyātapoyonirayonirviṣṇurīḍitaḥ |
vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ || 63 ||
[Analyze grammar]

etāvaduktvā vacanaṃ bhīṣmastadgatamānasaḥ |
nama ityeva kṛṣṇāya praṇāmamakarottadā || 64 ||
[Analyze grammar]

abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ |
traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ || 65 ||
[Analyze grammar]

tasminnuparate śabde tataste brahmavādinaḥ |
bhīṣmaṃ vāgbhirbāṣpakaṇṭhāstamānarcurmahāmatim || 66 ||
[Analyze grammar]

te stuvantaśca viprāgryāḥ keśavaṃ puruṣottamam |
bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ || 67 ||
[Analyze grammar]

viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ |
sahasotthāya saṃhṛṣṭo yānamevānvapadyata || 68 ||
[Analyze grammar]

keśavaḥ sātyakiścaiva rathenaikena jagmatuḥ |
apareṇa mahātmānau yudhiṣṭhiradhanaṃjayau || 69 ||
[Analyze grammar]

bhīmaseno yamau cobhau rathamekaṃ samāsthitau |
kṛpo yuyutsuḥ sūtaśca saṃjayaścāparaṃ ratham || 70 ||
[Analyze grammar]

te rathairnagarākāraiḥ prayātāḥ puruṣarṣabhāḥ |
nemighoṣeṇa mahatā kampayanto vasuṃdharām || 71 ||
[Analyze grammar]

tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve |
kṛtāñjaliṃ praṇatamathāparaṃ janaṃ sa keśihā muditamanābhyanandata || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 47

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: