Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata |
bhagavañśrotumicchāmi suvarṇaṣṭhīvisaṃbhavam || 1 ||
[Analyze grammar]

evamuktaḥ sa ca munirdharmarājena nāradaḥ |
ācacakṣe yathā vṛttaṃ suvarṇaṣṭhīvinaṃ prati || 2 ||
[Analyze grammar]

evametanmahārāja yathāyaṃ keśavo'bravīt |
kāryasyāsya tu yaccheṣaṃ tatte vakṣyāmi pṛcchataḥ || 3 ||
[Analyze grammar]

ahaṃ ca parvataścaiva svasrīyo me mahāmuniḥ |
vastukāmāvabhigatau sṛñjayaṃ jayatāṃ varam || 4 ||
[Analyze grammar]

tatra saṃpūjitau tena vidhidṛṣṭena karmaṇā |
sarvakāmaiḥ suvihitau nivasāvo'sya veśmani || 5 ||
[Analyze grammar]

vyatikrāntāsu varṣāsu samaye gamanasya ca |
parvato māmuvācedaṃ kāle vacanamarthavat || 6 ||
[Analyze grammar]

āvāmasya narendrasya gṛhe paramapūjitau |
uṣitau samaye brahmaṃścintyatāmatra sāṃpratam || 7 ||
[Analyze grammar]

tato'hamabruvaṃ rājanparvataṃ śubhadarśanam |
sarvametattvayi vibho bhāgineyopapadyate || 8 ||
[Analyze grammar]

vareṇa chandyatāṃ rājā labhatāṃ yadyadicchati |
āvayostapasā siddhiṃ prāpnotu yadi manyase || 9 ||
[Analyze grammar]

tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam |
parvato'numataṃ vākyamuvāca munipuṃgavaḥ || 10 ||
[Analyze grammar]

prītau svo nṛpa satkāraistava hyārjavasaṃbhṛtaiḥ |
āvābhyāmabhyanujñāto varaṃ nṛvara cintaya || 11 ||
[Analyze grammar]

devānāmavihiṃsāyāṃ yadbhavenmānuṣakṣamam |
tadgṛhāṇa mahārāja pūjārho nau mato bhavān || 12 ||
[Analyze grammar]

sṛñjaya uvāca |
prītau bhavantau yadi me kṛtametāvatā mama |
eṣa eva paro lābho nirvṛtto me mahāphalaḥ || 13 ||
[Analyze grammar]

nārada uvāca |
tamevaṃvādinaṃ bhūyaḥ parvataḥ pratyabhāṣata |
vṛṇīṣva rājansaṃkalpo yaste hṛdi ciraṃ sthitaḥ || 14 ||
[Analyze grammar]

sṛñjaya uvāca |
abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam |
āyuṣmantaṃ mahābhāgaṃ devarājasamadyutim || 15 ||
[Analyze grammar]

parvata uvāca |
bhaviṣyatyeṣa te kāmo na tvāyuṣmānbhaviṣyati |
devarājābhibhūtyarthaṃ saṃkalpo hyeṣa te hṛdi || 16 ||
[Analyze grammar]

suvarṇaṣṭhīvanāccaiva svarṇaṣṭhīvī bhaviṣyati |
rakṣyaśca devarājātsa devarājasamadyutiḥ || 17 ||
[Analyze grammar]

nārada uvāca |
tacchrutvā sṛñjayo vākyaṃ parvatasya mahātmanaḥ |
prasādayāmāsa tadā naitadevaṃ bhavediti || 18 ||
[Analyze grammar]

āyuṣmānme bhavetputro bhavatastapasā mune |
na ca taṃ parvataḥ kiṃciduvācendravyapekṣayā || 19 ||
[Analyze grammar]

tamahaṃ nṛpatiṃ dīnamabruvaṃ punareva tu |
smartavyo'haṃ mahārāja darśayiṣyāmi te smṛtaḥ || 20 ||
[Analyze grammar]

ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam |
punardāsyāmi tadrūpaṃ mā śucaḥ pṛthivīpate || 21 ||
[Analyze grammar]

evamuktvā tu nṛpatiṃ prayātau svo yathepsitam |
sṛñjayaśca yathākāmaṃ praviveśa svamandiram || 22 ||
[Analyze grammar]

sṛñjayasyātha rājarṣeḥ kasmiṃścitkālaparyaye |
jajñe putro mahāvīryastejasā prajvalanniva || 23 ||
[Analyze grammar]

vavṛdhe sa yathākālaṃ sarasīva mahotpalam |
babhūva kāñcanaṣṭhīvī yathārthaṃ nāma tasya tat || 24 ||
[Analyze grammar]

tadadbhutatamaṃ loke paprathe kurusattama |
bubudhe tacca devendro varadānaṃ mahātmanoḥ || 25 ||
[Analyze grammar]

tatastvabhibhavādbhīto bṛhaspatimate sthitaḥ |
kumārasyāntaraprekṣī babhūva balavṛtrahā || 26 ||
[Analyze grammar]

codayāmāsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam |
vyāghro bhūtvā jahīmaṃ tvaṃ rājaputramiti prabho || 27 ||
[Analyze grammar]

vivṛddhaḥ kila vīryeṇa māmeṣo'bhibhaviṣyati |
sṛñjayasya suto vajra yathainaṃ parvato dadau || 28 ||
[Analyze grammar]

evamuktastu śakreṇa vajraḥ parapuraṃjayaḥ |
kumārasyāntaraprekṣī nityamevānvapadyata || 29 ||
[Analyze grammar]

sṛñjayo'pi sutaṃ prāpya devarājasamadyutim |
hṛṣṭaḥ sāntaḥpuro rājā vananityo'bhavattadā || 30 ||
[Analyze grammar]

tato bhāgīrathītīre kadācidvananirjhare |
dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata || 31 ||
[Analyze grammar]

pañcavarṣakadeśīyo bālo nāgendravikramaḥ |
sahasotpatitaṃ vyāghramāsasāda mahābalaḥ || 32 ||
[Analyze grammar]

tena caiva viniṣpiṣṭo vepamāno nṛpātmajaḥ |
vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe || 33 ||
[Analyze grammar]

hatvā tu rājaputraṃ sa tatraivāntaradhīyata |
śārdūlo devarājasya māyayāntarhitastadā || 34 ||
[Analyze grammar]

dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat |
abhyadhāvata taṃ deśaṃ svayameva mahīpatiḥ || 35 ||
[Analyze grammar]

sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam |
kumāraṃ vigatānandaṃ niśākaramiva cyutam || 36 ||
[Analyze grammar]

sa tamutsaṅgamāropya paripīḍitavakṣasam |
putraṃ rudhirasaṃsiktaṃ paryadevayadāturaḥ || 37 ||
[Analyze grammar]

tatastā mātarastasya rudantyaḥ śokakarśitāḥ |
abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ || 38 ||
[Analyze grammar]

tataḥ sa rājā sasmāra māmantargatamānasaḥ |
taccāhaṃ cintitaṃ jñātvā gatavāṃstasya darśanam || 39 ||
[Analyze grammar]

sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ |
yāni te yaduvīreṇa kathitāni mahīpate || 40 ||
[Analyze grammar]

saṃjīvitaścāpi mayā vāsavānumate tadā |
bhavitavyaṃ tathā tacca na tacchakyamato'nyathā || 41 ||
[Analyze grammar]

ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ |
cittaṃ prasādayāmāsa piturmātuśca vīryavān || 42 ||
[Analyze grammar]

kārayāmāsa rājyaṃ sa pitari svargate vibhuḥ |
varṣāṇāmekaśatavatsahasraṃ bhīmavikramaḥ || 43 ||
[Analyze grammar]

tata iṣṭvā mahāyajñairbahubhirbhūridakṣiṇaiḥ |
tarpayāmāsa devāṃśca pitṝṃścaiva mahādyutiḥ || 44 ||
[Analyze grammar]

utpādya ca bahūnputrānkulasaṃtānakāriṇaḥ |
kālena mahatā rājankāladharmamupeyivān || 45 ||
[Analyze grammar]

sa tvaṃ rājendra saṃjātaṃ śokametannivartaya |
yathā tvāṃ keśavaḥ prāha vyāsaśca sumahātapāḥ || 46 ||
[Analyze grammar]

pitṛpaitāmahaṃ rājyamāsthāya duramudvaha |
iṣṭvā puṇyairmahāyajñairiṣṭāṃllokānavāpsyasi || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: