Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto'bhavat |
parvatena kimarthaṃ ca dattaḥ kena mamāra ca || 1 ||
[Analyze grammar]

yadā varṣasahasrāyustadā bhavati mānavaḥ |
kathamaprāptakaumāraḥ sṛñjayasya suto mṛtaḥ || 2 ||
[Analyze grammar]

utāho nāmamātraṃ vai suvarṇaṣṭhīvino'bhavat |
tathyaṃ vā kāñcanaṣṭhīvītyetadicchāmi veditum || 3 ||
[Analyze grammar]

vāsudeva uvāca |
atra te kathayiṣyāmi yathā vṛttaṃ janeśvara |
nāradaḥ parvataścaiva prāgṛṣī lokapūjitau || 4 ||
[Analyze grammar]

mātulo bhāgineyaśca devalokādihāgatau |
vihartukāmau saṃprītyā mānuṣyeṣu purā prabhū || 5 ||
[Analyze grammar]

haviḥpavitrabhojyena devabhojyena caiva ha |
nārado mātulaścaiva bhāgineyaśca parvataḥ || 6 ||
[Analyze grammar]

tāvubhau tapasopetāvavanītalacāriṇau |
bhuñjānau mānuṣānbhogānyathāvatparyadhāvatām || 7 ||
[Analyze grammar]

prītimantau mudā yuktau samayaṃ tatra cakratuḥ |
yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ |
anyonyasya sa ākhyeyo mṛṣā śāpo'nyathā bhavet || 8 ||
[Analyze grammar]

tau tatheti pratijñāya maharṣī lokapūjitau |
sṛñjayaṃ śvaityamabhyetya rājānamidamūcatuḥ || 9 ||
[Analyze grammar]

āvāṃ bhavati vatsyāvaḥ kaṃcitkālaṃ hitāya te |
yathāvatpṛthivīpāla āvayoḥ praguṇībhava |
tatheti kṛtvā tau rājā satkṛtyopacacāra ha || 10 ||
[Analyze grammar]

tataḥ kadācittau rājā mahātmānau tathāgatau |
abravītparamaprītaḥ suteyaṃ varavarṇinī || 11 ||
[Analyze grammar]

ekaiva mama kanyaiṣā yuvāṃ paricariṣyati |
darśanīyānavadyāṅgī śīlavṛttasamanvitā |
sukumārī kumārī ca padmakiñjalkasaṃnibhā || 12 ||
[Analyze grammar]

paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām |
kanye viprāvupacara devavatpitṛvacca ha || 13 ||
[Analyze grammar]

sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī |
yathānideśaṃ rājñastau satkṛtyopacacāra ha || 14 ||
[Analyze grammar]

tasyāstathopacāreṇa rūpeṇāpratimena ca |
nāradaṃ hṛcchayastūrṇaṃ sahasaivānvapadyata || 15 ||
[Analyze grammar]

vavṛdhe ca tatastasya hṛdi kāmo mahātmanaḥ |
yathā śuklasya pakṣasya pravṛttāvuḍurāṭchanaiḥ || 16 ||
[Analyze grammar]

na ca taṃ bhāgineyāya parvatāya mahātmane |
śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit || 17 ||
[Analyze grammar]

tapasā ceṅgitenātha parvato'tha bubodha tat |
kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam || 18 ||
[Analyze grammar]

kṛtvā samayamavyagro bhavānvai sahito mayā |
yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ || 19 ||
[Analyze grammar]

anyonyasya sa ākhyeya iti tadvai mṛṣā kṛtam |
bhavatā vacanaṃ brahmaṃstasmādetadvadāmyaham || 20 ||
[Analyze grammar]

na hi kāmaṃ pravartantaṃ bhavānācaṣṭa me purā |
sukumāryāṃ kumāryāṃ te tasmādeṣa śapāmyaham || 21 ||
[Analyze grammar]

brahmavādī gururyasmāttapasvī brāhmaṇaśca san |
akārṣīḥ samayabhraṃśamāvābhyāṃ yaḥ kṛto mithaḥ || 22 ||
[Analyze grammar]

śapsye tasmātsusaṃkruddho bhavantaṃ taṃ nibodha me |
sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ || 23 ||
[Analyze grammar]

vānaraṃ caiva kanyā tvāṃ vivāhātprabhṛti prabho |
saṃdrakṣyanti narāścānye svarūpeṇa vinākṛtam || 24 ||
[Analyze grammar]

sa tadvākyaṃ tu vijñāya nāradaḥ parvatāttadā |
aśapattamapi krodhādbhāgineyaṃ sa mātulaḥ || 25 ||
[Analyze grammar]

tapasā brahmacaryeṇa satyena ca damena ca |
yukto'pi dharmanityaśca na svargavāsamāpsyasi || 26 ||
[Analyze grammar]

tau tu śaptvā bhṛśaṃ kruddhau parasparamamarṣaṇau |
pratijagmaturanyonyaṃ kruddhāviva gajottamau || 27 ||
[Analyze grammar]

parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ |
pūjyamāno yathānyāyaṃ tejasā svena bhārata || 28 ||
[Analyze grammar]

atha tāmalabhatkanyāṃ nāradaḥ sṛñjayātmajām |
dharmeṇa dharmapravaraḥ sukumārīmaninditām || 29 ||
[Analyze grammar]

sā tu kanyā yathāśāpaṃ nāradaṃ taṃ dadarśa ha |
pāṇigrahaṇamantrāṇāṃ prayogādeva vānaram || 30 ||
[Analyze grammar]

sukumārī ca devarṣiṃ vānarapratimānanam |
naivāvamanyata tadā prītimatyeva cābhavat || 31 ||
[Analyze grammar]

upatasthe ca bhartāraṃ na cānyaṃ manasāpyagāt |
devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā || 32 ||
[Analyze grammar]

tataḥ kadācidbhagavānparvato'nusasāra ha |
vanaṃ virahitaṃ kiṃcittatrāpaśyatsa nāradam || 33 ||
[Analyze grammar]

tato'bhivādya provāca nāradaṃ parvatastadā |
bhavānprasādaṃ kurutāṃ svargādeśāya me prabho || 34 ||
[Analyze grammar]

tamuvāca tato dṛṣṭvā parvataṃ nāradastadā |
kṛtāñjalimupāsīnaṃ dīnaṃ dīnataraḥ svayam || 35 ||
[Analyze grammar]

tvayāhaṃ prathamaṃ śapto vānarastvaṃ bhaviṣyasi |
ityuktena mayā paścācchaptastvamapi matsarāt |
adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha || 36 ||
[Analyze grammar]

tava naitaddhi sadṛśaṃ putrasthāne hi me bhavān |
nivartayetāṃ tau śāpamanyo'nyena tadā munī || 37 ||
[Analyze grammar]

śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam |
sukumārī pradudrāva parapatyabhiśaṅkayā || 38 ||
[Analyze grammar]

tāṃ parvatastato dṛṣṭvā pradravantīmaninditām |
abravīttava bhartaiṣa nātra kāryā vicāraṇā || 39 ||
[Analyze grammar]

ṛṣiḥ paramadharmātmā nārado bhagavānprabhuḥ |
tavaivābhedyahṛdayo mā te bhūdatra saṃśayaḥ || 40 ||
[Analyze grammar]

sānunītā bahuvidhaṃ parvatena mahātmanā |
śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā |
parvato'tha yayau svargaṃ nārado'tha yayau gṛhān || 41 ||
[Analyze grammar]

pratyakṣakarmā sarvasya nārado'yaṃ mahānṛṣiḥ |
eṣa vakṣyati vai pṛṣṭo yathā vṛttaṃ narottama || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: