Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
abhimanyau hate bāle draupadyāstanayeṣu ca |
dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau || 1 ||
[Analyze grammar]

vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive |
tathānyeṣu narendreṣu nānādeśyeṣu saṃyuge || 2 ||
[Analyze grammar]

na vimuñcati māṃ śoko jñātighātinamāturam |
rājyakāmukamatyugraṃ svavaṃśocchedakārakam || 3 ||
[Analyze grammar]

yasyāṅke krīḍamānena mayā vai parivartitam |
sa mayā rājyalubdhena gāṅgeyo vinipātitaḥ || 4 ||
[Analyze grammar]

yadā hyenaṃ vighūrṇantamapaśyaṃ pārthasāyakaiḥ |
kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam || 5 ||
[Analyze grammar]

jīrṇaṃ siṃhamiva prāṃśuṃ narasiṃhaṃ pitāmaham |
kīryamāṇaṃ śaraistīkṣṇairdṛṣṭvā me vyathitaṃ manaḥ || 6 ||
[Analyze grammar]

prāṅmukhaṃ sīdamānaṃ ca rathādapacyutaṃ śaraiḥ |
ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo'bhavat || 7 ||
[Analyze grammar]

yaḥ sa bāṇadhanuṣpāṇiryodhayāmāsa bhārgavam |
bahūnyahāni kauravyaḥ kurukṣetre mahāmṛdhe || 8 ||
[Analyze grammar]

sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ |
kanyārthamāhvayadvīro rathenaikena saṃyuge || 9 ||
[Analyze grammar]

yena cogrāyudho rājā cakravartī durāsadaḥ |
dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ || 10 ||
[Analyze grammar]

svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam |
na bāṇaiḥ pātayāmāsa so'rjunena nipātitaḥ || 11 ||
[Analyze grammar]

yadainaṃ patitaṃ bhūmāvapaśyaṃ rudhirokṣitam |
tadaivāviśadatyugro jvaro me munisattama |
yena saṃvardhitā bālā yena sma parirakṣitāḥ || 12 ||
[Analyze grammar]

sa mayā rājyalubdhena pāpena gurughātinā |
alpakālasya rājyasya kṛte mūḍhena ghātitaḥ || 13 ||
[Analyze grammar]

ācāryaśca maheṣvāsaḥ sarvapārthivapūjitaḥ |
abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati || 14 ||
[Analyze grammar]

tanme dahati gātrāṇi yanmāṃ gururabhāṣata |
satyavākyo hi rājaṃstvaṃ yadi jīvati me sutaḥ |
satyaṃ mā marśayanvipro mayi tatparipṛṣṭavān || 15 ||
[Analyze grammar]

kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā |
subhṛśaṃ rājyalubdhena pāpena gurughātinā || 16 ||
[Analyze grammar]

satyakañcukamāsthāya mayokto gururāhave |
aśvatthāmā hata iti kuñjare vinipātite |
kānnu lokāngamiṣyāmi kṛtvā tatkarma dāruṇam || 17 ||
[Analyze grammar]

aghātayaṃ ca yatkarṇaṃ samareṣvapalāyinam |
jyeṣṭhaṃ bhrātaramatyugraṃ ko mattaḥ pāpakṛttamaḥ || 18 ||
[Analyze grammar]

abhimanyuṃ ca yadbālaṃ jātaṃ siṃhamivādriṣu |
prāveśayamahaṃ lubdho vāhinīṃ droṇapālitām || 19 ||
[Analyze grammar]

tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum |
kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇahā yathā || 20 ||
[Analyze grammar]

draupadīṃ cāpyaduḥkhārhāṃ pañcaputravinākṛtām |
śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatairiva || 21 ||
[Analyze grammar]

so'hamāgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ |
āsīna evamevedaṃ śoṣayiṣye kalevaram || 22 ||
[Analyze grammar]

prāyopaviṣṭaṃ jānīdhvamadya māṃ gurughātinam |
jātiṣvanyāsvapi yathā na bhaveyaṃ kulāntakṛt || 23 ||
[Analyze grammar]

na bhokṣye na ca pānīyamupayokṣye kathaṃcana |
śoṣayiṣye priyānprāṇānihastho'haṃ tapodhana || 24 ||
[Analyze grammar]

yatheṣṭaṃ gamyatāṃ kāmamanujāne prasādya vaḥ |
sarve māmanujānīta tyakṣyāmīdaṃ kalevaram || 25 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tamevaṃvādinaṃ pārthaṃ bandhuśokena vihvalam |
maivamityabravīdvyāso nigṛhya munisattamaḥ || 26 ||
[Analyze grammar]

ativelaṃ mahārāja na śokaṃ kartumarhasi |
punaruktaṃ pravakṣyāmi diṣṭametaditi prabho || 27 ||
[Analyze grammar]

saṃyogā viprayogāśca jātānāṃ prāṇināṃ dhruvam |
budbudā iva toyeṣu bhavanti na bhavanti ca || 28 ||
[Analyze grammar]

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam || 29 ||
[Analyze grammar]

sukhaṃ duḥkhāntamālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam |
bhūtiḥ śrīrhrīrdhṛtiḥ siddhirnādakṣe nivasantyuta || 30 ||
[Analyze grammar]

nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ |
na ca prajñālamarthebhyo na sukhebhyo'pyalaṃ dhanam || 31 ||
[Analyze grammar]

yathā sṛṣṭo'si kaunteya dhātrā karmasu tatkuru |
ata eva hi siddhiste neśastvamātmanā nṛpa || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: