Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dvaipāyanavacaḥ śrutvā kupite ca dhanaṃjaye |
vyāsamāmantrya kaunteyaḥ pratyuvāca yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

na pārthivamidaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ |
prīṇayanti mano me'dya śoko māṃ nardayatyayam || 2 ||
[Analyze grammar]

śrutvā ca vīrahīnānāmaputrāṇāṃ ca yoṣitām |
paridevayamānānāṃ śāntiṃ nopalabhe mune || 3 ||
[Analyze grammar]

ityuktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ |
yudhiṣṭhiraṃ mahāprājñaṃ dharmajño vedapāragaḥ || 4 ||
[Analyze grammar]

na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit |
paryāyayogādvihitaṃ vidhātrā kālena sarvaṃ labhate manuṣyaḥ || 5 ||
[Analyze grammar]

na buddhiśāstrādhyayanena śakyaṃ prāptuṃ viśeṣairmanujairakāle |
mūrkho'pi prāpnoti kadācidarthānkālo hi kāryaṃ prati nirviśeṣaḥ || 6 ||
[Analyze grammar]

nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni |
tānyeva kālena samāhitāni sidhyanti cedhyanti ca bhūtikāle || 7 ||
[Analyze grammar]

kālena śīghrāḥ pravivānti vātāḥ kālena vṛṣṭirjaladānupaiti |
kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu || 8 ||
[Analyze grammar]

kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ |
nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti || 9 ||
[Analyze grammar]

nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca |
nākālataḥ strīṣu bhavanti garbhā nāyāntyakāle śiśiroṣṇavarṣāḥ || 10 ||
[Analyze grammar]

nākālato mriyate jāyate vā nākālato vyāharate ca bālaḥ |
nākālato yauvanamabhyupaiti nākālato rohati bījamuptam || 11 ||
[Analyze grammar]

nākālato bhānurupaiti yogaṃ nākālato'staṃ girimabhyupaiti |
nākālato vardhate hīyate ca candraḥ samudraśca mahormimālī || 12 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira || 13 ||
[Analyze grammar]

sarvānevaiṣa paryāyo martyānspṛśati dustaraḥ |
kālena paripakvā hi mriyante sarvamānavāḥ || 14 ||
[Analyze grammar]

ghnanti cānyānnarā rājaṃstānapyanye narāstathā |
saṃjñaiṣā laukikī rājanna hinasti na hanyate || 15 ||
[Analyze grammar]

hantīti manyate kaścinna hantītyapi cāpare |
svabhāvatastu niyatau bhūtānāṃ prabhavāpyayau || 16 ||
[Analyze grammar]

naṣṭe dhane vā dāre vā putre pitari vā mṛte |
aho kaṣṭamiti dhyāyañśokasyāpacitiṃ caret || 17 ||
[Analyze grammar]

sa kiṃ śocasi mūḍhaḥ sañśocyaḥ kimanuśocasi |
paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayānyapi || 18 ||
[Analyze grammar]

ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama |
yathā mama tathānyeṣāmiti paśyanna muhyati || 19 ||
[Analyze grammar]

śokasthānasahasrāṇi harṣasthānaśatāni ca |
divase divase mūḍhamāviśanti na paṇḍitam || 20 ||
[Analyze grammar]

evametāni kālena priyadveṣyāṇi bhāgaśaḥ |
jīveṣu parivartante duḥkhāni ca sukhāni ca || 21 ||
[Analyze grammar]

duḥkhamevāsti na sukhaṃ tasmāttadupalabhyate |
tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham || 22 ||
[Analyze grammar]

sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham |
na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham || 23 ||
[Analyze grammar]

sukhamante hi duḥkhānāṃ duḥkhamante sukhasya ca |
tasmādetaddvayaṃ jahyādya icchecchāśvataṃ sukham || 24 ||
[Analyze grammar]

yannimittaṃ bhavecchokastāpo vā duḥkhamūrchitaḥ |
āyāso vāpi yanmūlastadekāṅgamapi tyajet || 25 ||
[Analyze grammar]

sukhaṃ vā yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam |
prāptaṃ prāptamupāsīta hṛdayenāparājitaḥ || 26 ||
[Analyze grammar]

īṣadapyaṅga dārāṇāṃ putrāṇāṃ vā carāpriyam |
tato jñāsyasi kaḥ kasya kena vā kathameva vā || 27 ||
[Analyze grammar]

ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ |
ta eva sukhamedhante madhyaḥ kleśena yujyate || 28 ||
[Analyze grammar]

ityabravīnmahāprājño yudhiṣṭhira sa senajit |
parāvarajño lokasya dharmavitsukhaduḥkhavit || 29 ||
[Analyze grammar]

sukhī parasya yo duḥkhe na jātu sa sukhī bhavet |
duḥkhānāṃ hi kṣayo nāsti jāyate hyaparātparam || 30 ||
[Analyze grammar]

sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca |
paryāyaśaḥ sarvamiha spṛśanti tasmāddhīro naiva hṛṣyenna kupyet || 31 ||
[Analyze grammar]

dīkṣāṃ yajñe pālanaṃ yuddhamāhuryogaṃ rāṣṭre daṇḍanītyā ca samyak |
vittatyāgaṃ dakṣiṇānāṃ ca yajñe samyagjñānaṃ pāvanānīti vidyāt || 32 ||
[Analyze grammar]

rakṣanrāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā |
sarvāṃllokāndharmamūrtyā caraṃścāpyūrdhvaṃ dehānmodate devaloke || 33 ||
[Analyze grammar]

jitvā saṃgrāmānpālayitvā ca rāṣṭraṃ somaṃ pītvā vardhayitvā prajāśca |
yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke || 34 ||
[Analyze grammar]

samyagvedānprāpya śāstrāṇyadhītya samyagrāṣṭraṃ pālayitvā ca rājā |
cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke || 35 ||
[Analyze grammar]

yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ |
paurajānapadāmātyāḥ sa rājā rājasattamaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: