Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
jñātiśokābhitaptasya prāṇānabhyutsisṛkṣataḥ |
jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokamapānudat || 1 ||
[Analyze grammar]

vyāsa uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
aśmagītaṃ naravyāghra tannibodha yudhiṣṭhira || 2 ||
[Analyze grammar]

aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ |
saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ || 3 ||
[Analyze grammar]

janaka uvāca |
āgame yadi vāpāye jñātīnāṃ draviṇasya ca |
nareṇa pratipattavyaṃ kalyāṇaṃ kathamicchatā || 4 ||
[Analyze grammar]

aśmovāca |
utpannamimamātmānaṃ narasyānantaraṃ tataḥ |
tāni tānyabhivartante duḥkhāni ca sukhāni ca || 5 ||
[Analyze grammar]

teṣāmanyatarāpattau yadyadevopasevate |
tattaddhi cetanāmasya haratyabhramivānilaḥ || 6 ||
[Analyze grammar]

abhijāto'smi siddho'smi nāsmi kevalamānuṣaḥ |
ityevaṃ hetubhistasya tribhiścittaṃ prasicyati || 7 ||
[Analyze grammar]

sa prasiktamanā bhogānvisṛjya pitṛsaṃcitān |
parikṣīṇaḥ parasvānāmādānaṃ sādhu manyate || 8 ||
[Analyze grammar]

tamatikrāntamaryādamādadānamasāṃpratam |
pratiṣedhanti rājāno lubdhā mṛgamiveṣubhiḥ || 9 ||
[Analyze grammar]

ye ca viṃśativarṣā vā triṃśadvarṣāśca mānavāḥ |
pareṇa te varṣaśatānna bhaviṣyanti pārthiva || 10 ||
[Analyze grammar]

teṣāṃ paramaduḥkhānāṃ buddhyā bheṣajamādiśet |
sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇastatastataḥ || 11 ||
[Analyze grammar]

mānasānāṃ punaryonirduḥkhānāṃ cittavibhramaḥ |
aniṣṭopanipāto vā tṛtīyaṃ nopapadyate || 12 ||
[Analyze grammar]

evametāni duḥkhāni tāni tānīha mānavam |
vividhānyupavartante tathā sāṃsparśakāni ca || 13 ||
[Analyze grammar]

jarāmṛtyū ha bhūtāni khāditārau vṛkāviva |
balināṃ durbalānāṃ ca hrasvānāṃ mahatāmapi || 14 ||
[Analyze grammar]

na kaścijjātvatikrāmejjarāmṛtyū ha mānavaḥ |
api sāgaraparyantāṃ vijityemāṃ vasuṃdharām || 15 ||
[Analyze grammar]

sukhaṃ vā yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam |
prāptavyamavaśaiḥ sarvaṃ parihāro na vidyate || 16 ||
[Analyze grammar]

pūrve vayasi madhye vāpyuttame vā narādhipa |
avarjanīyāste'rthā vai kāṅkṣitāśca tato'nyathā || 17 ||
[Analyze grammar]

supriyairviprayogaśca saṃprayogastathāpriyaiḥ |
arthānarthau sukhaṃ duḥkhaṃ vidhānamanuvartate || 18 ||
[Analyze grammar]

prādurbhāvaśca bhūtānāṃ dehanyāsastathaiva ca |
prāptivyāyāmayogaśca sarvametatpratiṣṭhitam || 19 ||
[Analyze grammar]

gandhavarṇarasasparśā nivartante svabhāvataḥ |
tathaiva sukhaduḥkhāni vidhānamanuvartate || 20 ||
[Analyze grammar]

āsanaṃ śayanaṃ yānamutthānaṃ pānabhojanam |
niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta || 21 ||
[Analyze grammar]

vaidyāścāpyāturāḥ santi balavantaḥ sudurbalāḥ |
strīmantaśca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ || 22 ||
[Analyze grammar]

kule janma tathā vīryamārogyaṃ dhairyameva ca |
saubhāgyamupabhogaśca bhavitavyena labhyate || 23 ||
[Analyze grammar]

santi putrāḥ subahavo daridrāṇāmanicchatām |
bahūnāmicchatāṃ nāsti samṛddhānāṃ viceṣṭatām || 24 ||
[Analyze grammar]

vyādhiragnirjalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam |
rajjvā ca maraṇaṃ jantoruccācca patanaṃ tathā || 25 ||
[Analyze grammar]

niryāṇaṃ yasya yaddiṣṭaṃ tena gacchati hetunā |
dṛśyate nābhyatikrāmannatikrānto na vā punaḥ || 26 ||
[Analyze grammar]

dṛśyate hi yuvaiveha vinaśyanvasumānnaraḥ |
daridraśca parikliṣṭaḥ śatavarṣo janādhipa || 27 ||
[Analyze grammar]

akiṃcanāśca dṛśyante puruṣāścirajīvinaḥ |
samṛddhe ca kule jātā vinaśyanti pataṃgavat || 28 ||
[Analyze grammar]

prāyeṇa śrīmatāṃ loke bhoktuṃ śaktirna vidyate |
kāṣṭhānyapi hi jīryante daridrāṇāṃ narādhipa || 29 ||
[Analyze grammar]

ahametatkaromīti manyate kālacoditaḥ |
yadyadiṣṭamasaṃtoṣāddurātmā pāpamācaran || 30 ||
[Analyze grammar]

striyo'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ |
dṛśyante cāpi bahavaḥ saṃprasaktā bahuśrutāḥ || 31 ||
[Analyze grammar]

iti kālena sarvārthānīpsitānīpsitāni ca |
spṛśanti sarvabhūtāni nimittaṃ nopalabhyate || 32 ||
[Analyze grammar]

vāyumākāśamagniṃ ca candrādityāvahaḥkṣape |
jyotīṃṣi saritaḥ śailānkaḥ karoti bibharti vā || 33 ||
[Analyze grammar]

śītamuṣṇaṃ tathā varṣaṃ kālena parivartate |
evameva manuṣyāṇāṃ sukhaduḥkhe nararṣabha || 34 ||
[Analyze grammar]

nauṣadhāni na śāstrāṇi na homā na punarjapāḥ |
trāyante mṛtyunopetaṃ jarayā vāpi mānavam || 35 ||
[Analyze grammar]

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau |
sametya ca vyatīyātāṃ tadvadbhūtasamāgamaḥ || 36 ||
[Analyze grammar]

ye cāpi puruṣaiḥ strībhirgītavādyairupasthitāḥ |
ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ || 37 ||
[Analyze grammar]

mātṛpitṛsahasrāṇi putradāraśatāni ca |
saṃsāreṣvanubhūtāni kasya te kasya vā vayam || 38 ||
[Analyze grammar]

naivāsya kaścidbhavitā nāyaṃ bhavati kasyacit |
pathi saṃgatamevedaṃ dārabandhusuhṛdgaṇaiḥ || 39 ||
[Analyze grammar]

kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kimihāsthitaḥ |
kasmātkamanuśoceyamityevaṃ sthāpayenmanaḥ |
anitye priyasaṃvāse saṃsāre cakravadgatau || 40 ||
[Analyze grammar]

na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidurbudhāḥ |
āgamāṃstvanatikramya śraddhātavyaṃ bubhūṣatā || 41 ||
[Analyze grammar]

kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret |
yajecca vidvānvidhivattrivargaṃ cāpyanuvrajet || 42 ||
[Analyze grammar]

saṃnimajjajjagadidaṃ gambhīre kālasāgare |
jarāmṛtyumahāgrāhe na kaścidavabudhyate || 43 ||
[Analyze grammar]

āyurvedamadhīyānāḥ kevalaṃ saparigraham |
dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ || 44 ||
[Analyze grammar]

te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca |
na mṛtyumativartante velāmiva mahodadhiḥ || 45 ||
[Analyze grammar]

rasāyanavidaścaiva suprayuktarasāyanāḥ |
dṛśyante jarayā bhagnā nagā nāgairivottamaiḥ || 46 ||
[Analyze grammar]

tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ |
dātāro yajñaśīlāśca na taranti jarāntakau || 47 ||
[Analyze grammar]

na hyahāni nivartante na māsā na punaḥ samāḥ |
jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ || 48 ||
[Analyze grammar]

so'yaṃ vipulamadhvānaṃ kālena dhruvamadhruvaḥ |
naro'vaśaḥ samabhyeti sarvabhūtaniṣevitam || 49 ||
[Analyze grammar]

deho vā jīvato'bhyeti jīvo vābhyeti dehataḥ |
pathi saṃgatamevedaṃ dārairanyaiśca bandhubhiḥ || 50 ||
[Analyze grammar]

nāyamatyantasaṃvāso labhyate jātu kenacit |
api svena śarīreṇa kimutānyena kenacit || 51 ||
[Analyze grammar]

kva nu te'dya pitā rājankva nu te'dya pitāmahaḥ |
na tvaṃ paśyasi tānadya na tvāṃ paśyanti te'pi ca || 52 ||
[Analyze grammar]

na hyeva puruṣo draṣṭā svargasya narakasya vā |
āgamastu satāṃ cakṣurnṛpate tamihācara || 53 ||
[Analyze grammar]

caritabrahmacaryo hi prajāyeta yajeta ca |
pitṛdevamaharṣīṇāmānṛṇyāyānasūyakaḥ || 54 ||
[Analyze grammar]

sa yajñaśīlaḥ prajane niviṣṭaḥ prāgbrahmacārī pravibhaktapakṣaḥ |
ārādhayansvargamimaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam || 55 ||
[Analyze grammar]

samyagghi dharmaṃ carato nṛpasya dravyāṇi cāpyāharato yathāvat |
pravṛttacakrasya yaśo'bhivardhate sarveṣu lokeṣu carācareṣu || 56 ||
[Analyze grammar]

vyāsa uvāca |
ityevamājñāya videharājo vākyaṃ samagraṃ paripūrṇahetuḥ |
aśmānamāmantrya viśuddhabuddhiryayau gṛhaṃ svaṃ prati śāntaśokaḥ || 57 ||
[Analyze grammar]

tathā tvamapyacyuta muñca śokamuttiṣṭha śakropama harṣamehi |
kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 28

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: