Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yājñasenyā vacaḥ śrutvā punarevārjuno'bravīt |
anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaramīśvaram || 1 ||
[Analyze grammar]

daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati |
daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidurbudhāḥ || 2 ||
[Analyze grammar]

dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ narādhipa |
kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate || 3 ||
[Analyze grammar]

daṇḍena rakṣyate dhānyaṃ dhanaṃ daṇḍena rakṣyate |
etadvidvannupādatsva svabhāvaṃ paśya laukikam || 4 ||
[Analyze grammar]

rājadaṇḍabhayādeke pāpāḥ pāpaṃ na kurvate |
yamadaṇḍabhayādeke paralokabhayādapi || 5 ||
[Analyze grammar]

parasparabhayādeke pāpāḥ pāpaṃ na kurvate |
evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam || 6 ||
[Analyze grammar]

daṇḍasyaiva bhayādeke na khādanti parasparam |
andhe tamasi majjeyuryadi daṇḍo na pālayet || 7 ||
[Analyze grammar]

yasmādadāntāndamayatyaśiṣṭāndaṇḍayatyapi |
damanāddaṇḍanāccaiva tasmāddaṇḍaṃ vidurbudhāḥ || 8 ||
[Analyze grammar]

vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam |
dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate || 9 ||
[Analyze grammar]

asaṃmohāya martyānāmarthasaṃrakṣaṇāya ca |
maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate || 10 ||
[Analyze grammar]

yatra śyāmo lohitākṣo daṇḍaścarati sūnṛtaḥ |
prajāstatra na muhyanti netā cetsādhu paśyati || 11 ||
[Analyze grammar]

brahmacārī gṛhasthaśca vānaprastho'tha bhikṣukaḥ |
daṇḍasyaiva bhayādete manuṣyā vartmani sthitāḥ || 12 ||
[Analyze grammar]

nābhīto yajate rājannābhīto dātumicchati |
nābhītaḥ puruṣaḥ kaścitsamaye sthātumicchati || 13 ||
[Analyze grammar]

nācchittvā paramarmāṇi nākṛtvā karma dāruṇam |
nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam || 14 ||
[Analyze grammar]

nāghnataḥ kīrtirastīha na vittaṃ na punaḥ prajāḥ |
indro vṛtravadhenaiva mahendraḥ samapadyata || 15 ||
[Analyze grammar]

ya eva devā hantārastāṃlloko'rcayate bhṛśam |
hantā rudrastathā skandaḥ śakro'gnirvaruṇo yamaḥ || 16 ||
[Analyze grammar]

hantā kālastathā vāyurmṛtyurvaiśravaṇo raviḥ |
vasavo marutaḥ sādhyā viśvedevāśca bhārata || 17 ||
[Analyze grammar]

etāndevānnamasyanti pratāpapraṇatā janāḥ |
na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃcana || 18 ||
[Analyze grammar]

madhyasthānsarvabhūteṣu dāntāñśamaparāyaṇān |
yajante mānavāḥ kecitpraśāntāḥ sarvakarmasu || 19 ||
[Analyze grammar]

na hi paśyāmi jīvantaṃ loke kaṃcidahiṃsayā |
sattvaiḥ sattvāni jīvanti durbalairbalavattarāḥ || 20 ||
[Analyze grammar]

nakulo mūṣakānatti biḍālo nakulaṃ tathā |
biḍālamatti śvā rājañśvānaṃ vyālamṛgastathā || 21 ||
[Analyze grammar]

tānatti puruṣaḥ sarvānpaśya dharmo yathāgataḥ |
prāṇasyānnamidaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat || 22 ||
[Analyze grammar]

vidhānaṃ devavihitaṃ tatra vidvānna muhyati |
yathā sṛṣṭo'si rājendra tathā bhavitumarhasi || 23 ||
[Analyze grammar]

vinītakrodhaharṣā hi mandā vanamupāśritāḥ |
vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam || 24 ||
[Analyze grammar]

udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca |
na ca kaścinna tānhanti kimanyatprāṇayāpanāt || 25 ||
[Analyze grammar]

sūkṣmayonīni bhūtāni tarkagamyāni kānicit |
pakṣmaṇo'pi nipātena yeṣāṃ syātskandhaparyayaḥ || 26 ||
[Analyze grammar]

grāmānniṣkramya munayo vigatakrodhamatsarāḥ |
vane kuṭumbadharmāṇo dṛśyante parimohitāḥ || 27 ||
[Analyze grammar]

bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīnaṇḍajānpaśūn |
manuṣyāstanvate yajñāṃste svargaṃ prāpnuvanti ca || 28 ||
[Analyze grammar]

daṇḍanītyāṃ praṇītāyāṃ sarve sidhyantyupakramāḥ |
kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ || 29 ||
[Analyze grammar]

daṇḍaścenna bhavelloke vyanaśiṣyannimāḥ prajāḥ |
śūle matsyānivāpakṣyandurbalānbalavattarāḥ || 30 ||
[Analyze grammar]

satyaṃ cedaṃ brahmaṇā pūrvamuktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ |
paśyāgnayaśca pratiśāmyantyabhītāḥ saṃtarjitā daṇḍabhayājjvalanti || 31 ||
[Analyze grammar]

andhaṃ tama ivedaṃ syānna prajñāyeta kiṃcana |
daṇḍaścenna bhavelloke vibhajansādhvasādhunī || 32 ||
[Analyze grammar]

ye'pi saṃbhinnamaryādā nāstikā vedanindakāḥ |
te'pi bhogāya kalpante daṇḍenopanipīḍitāḥ || 33 ||
[Analyze grammar]

sarvo daṇḍajito loko durlabho hi śucirnaraḥ |
daṇḍasya hi bhayādbhīto bhogāyeha prakalpate || 34 ||
[Analyze grammar]

cāturvarṇyāpramohāya sunītanayanāya ca |
daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum || 35 ||
[Analyze grammar]

yadi daṇḍānna bibhyeyurvayāṃsi śvāpadāni ca |
adyuḥ paśūnmanuṣyāṃśca yajñārthāni havīṃṣi ca || 36 ||
[Analyze grammar]

na brahmacāryadhīyīta kalyāṇī gaurna duhyate |
na kanyodvahanaṃ gacchedyadi daṇḍo na pālayet || 37 ||
[Analyze grammar]

viśvalopaḥ pravarteta bhidyeransarvasetavaḥ |
mamatvaṃ na prajānīyuryadi daṇḍo na pālayet || 38 ||
[Analyze grammar]

na saṃvatsarasatrāṇi tiṣṭheyurakutobhayāḥ |
vidhivaddakṣiṇāvanti yadi daṇḍo na pālayet || 39 ||
[Analyze grammar]

careyurnāśrame dharmaṃ yathoktaṃ vidhimāśritāḥ |
na vidyāṃ prāpnuyātkaścidyadi daṇḍo na pālayet || 40 ||
[Analyze grammar]

na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ |
yuktā vaheyuryānāni yadi daṇḍo na pālayet || 41 ||
[Analyze grammar]

na preṣyā vacanaṃ kuryurna bālo jātu karhicit |
tiṣṭhetpitṛmate dharme yadi daṇḍo na pālayet || 42 ||
[Analyze grammar]

daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidurbudhāḥ |
daṇḍe svargo manuṣyāṇāṃ loko'yaṃ ca pratiṣṭhitaḥ || 43 ||
[Analyze grammar]

na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛśyate |
yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ || 44 ||
[Analyze grammar]

haviḥ śvā prapibeddhṛṣṭo daṇḍaścennodyato bhavet |
haretkākaḥ puroḍāśaṃ yadi daṇḍo na pālayet || 45 ||
[Analyze grammar]

yadidaṃ dharmato rājyaṃ vihitaṃ yadyadharmataḥ |
kāryastatra na śoko vai bhuṅkṣva bhogānyajasva ca || 46 ||
[Analyze grammar]

sukhena dharmaṃ śrīmantaścaranti śucivāsasaḥ |
saṃvasantaḥ priyairdārairbhuñjānāścānnamuttamam || 47 ||
[Analyze grammar]

arthe sarve samārambhāḥ samāyattā na saṃśayaḥ |
sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam || 48 ||
[Analyze grammar]

lokayātrārthameveha dharmapravacanaṃ kṛtam |
ahiṃsā sādhuhiṃseti śreyāndharmaparigrahaḥ || 49 ||
[Analyze grammar]

nātyantaguṇavānkaścinna cāpyatyantanirguṇaḥ |
ubhayaṃ sarvakāryeṣu dṛśyate sādhvasādhu ca || 50 ||
[Analyze grammar]

paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān |
kṛṣanti bahavo bhārānbadhnanti damayanti ca || 51 ||
[Analyze grammar]

evaṃ paryākule loke vipathe jarjarīkṛte |
taistairnyāyairmahārāja purāṇaṃ dharmamācara || 52 ||
[Analyze grammar]

yaja dehi prajā rakṣa dharmaṃ samanupālaya |
amitrāñjahi kaunteya mitrāṇi paripālaya || 53 ||
[Analyze grammar]

mā ca te nighnataḥ śatrūnmanyurbhavatu bhārata |
na tatra kilbiṣaṃ kiṃcitkarturbhavati bhārata || 54 ||
[Analyze grammar]

ātatāyī hi yo hanyādātatāyinamāgatam |
na tena bhrūṇahā sa syānmanyustaṃ manyumṛcchati || 55 ||
[Analyze grammar]

avadhyaḥ sarvabhūtānāmantarātmā na saṃśayaḥ |
avadhye cātmani kathaṃ vadhyo bhavati kenacit || 56 ||
[Analyze grammar]

yathā hi puruṣaḥ śālāṃ punaḥ saṃpraviśennavām |
evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate || 57 ||
[Analyze grammar]

dehānpurāṇānutsṛjya navānsaṃpratipadyate |
evaṃ mṛtyumukhaṃ prāhurye janāstattvadarśinaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: