Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
avyāharati kaunteye dharmarāje yudhiṣṭhire |
bhrātṝṇāṃ bruvatāṃ tāṃstānvividhānvedaniścayān || 1 ||
[Analyze grammar]

mahābhijanasaṃpannā śrīmatyāyatalocanā |
abhyabhāṣata rājendraṃ draupadī yoṣitāṃ varā || 2 ||
[Analyze grammar]

āsīnamṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam |
siṃhaśārdūlasadṛśairvāraṇairiva yūthapam || 3 ||
[Analyze grammar]

abhimānavatī nityaṃ viśeṣeṇa yudhiṣṭhire |
lālitā satataṃ rājñā dharmajñā dharmadarśinī || 4 ||
[Analyze grammar]

āmantrya vipulaśroṇī sāmnā paramavalgunā |
bhartāramabhisaṃprekṣya tato vacanamabravīt || 5 ||
[Analyze grammar]

ime te bhrātaraḥ pārtha śuṣyanta stokakā iva |
vāvāśyamānāstiṣṭhanti na cainānabhinandase || 6 ||
[Analyze grammar]

nandayaitānmahārāja mattāniva mahādvipān |
upapannena vākyena satataṃ duḥkhabhāginaḥ || 7 ||
[Analyze grammar]

kathaṃ dvaitavane rājanpūrvamuktvā tathā vacaḥ |
bhrātṝnetānsma sahitāñśītavātātapārditān || 8 ||
[Analyze grammar]

vayaṃ duryodhanaṃ hatvā mṛdhe bhokṣyāma medinīm |
saṃpūrṇāṃ sarvakāmānāmāhave vijayaiṣiṇaḥ || 9 ||
[Analyze grammar]

virathāṃśca rathānkṛtvā nihatya ca mahāgajān |
saṃstīrya ca rathairbhūmiṃ sasādibhirariṃdamāḥ || 10 ||
[Analyze grammar]

yajatāṃ vividhairyajñaiḥ samṛddhairāptadakṣiṇaiḥ |
vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ || 11 ||
[Analyze grammar]

ityetānevamuktvā tvaṃ svayaṃ dharmabhṛtāṃ vara |
kathamadya punarvīra vinihaṃsi manāṃsyuta || 12 ||
[Analyze grammar]

na klībo vasudhāṃ bhuṅkte na klībo dhanamaśnute |
na klībasya gṛhe putrā matsyāḥ paṅka ivāsate || 13 ||
[Analyze grammar]

nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtimaśnute |
nādaṇḍasya prajā rājñaḥ sukhamedhanti bhārata || 14 ||
[Analyze grammar]

mitratā sarvabhūteṣu dānamadhyayanaṃ tapaḥ |
brāhmaṇasyaiṣa dharmaḥ syānna rājño rājasattama || 15 ||
[Analyze grammar]

asatāṃ pratiṣedhaśca satāṃ ca paripālanam |
eṣa rājñāṃ paro dharmaḥ samare cāpalāyanam || 16 ||
[Analyze grammar]

yasminkṣamā ca krodhaśca dānādāne bhayābhaye |
nigrahānugrahau cobhau sa vai dharmaviducyate || 17 ||
[Analyze grammar]

na śrutena na dānena na sāntvena na cejyayā |
tvayeyaṃ pṛthivī labdhā notkocena tathāpyuta || 18 ||
[Analyze grammar]

yattadbalamamitrāṇāṃ tathā vīrasamudyatam |
hastyaśvarathasaṃpannaṃ tribhiraṅgairmahattaram || 19 ||
[Analyze grammar]

rakṣitaṃ droṇakarṇābhyāmaśvatthāmnā kṛpeṇa ca |
tattvayā nihataṃ vīra tasmādbhuṅkṣva vasuṃdharām || 20 ||
[Analyze grammar]

jambūdvīpo mahārāja nānājanapadāyutaḥ |
tvayā puruṣaśārdūla daṇḍena mṛditaḥ prabho || 21 ||
[Analyze grammar]

jambūdvīpena sadṛśaḥ krauñcadvīpo narādhipa |
apareṇa mahāmerordaṇḍena mṛditastvayā || 22 ||
[Analyze grammar]

krauñcadvīpena sadṛśaḥ śākadvīpo narādhipa |
pūrveṇa tu mahāmerordaṇḍena mṛditastvayā || 23 ||
[Analyze grammar]

uttareṇa mahāmeroḥ śākadvīpena saṃmitaḥ |
bhadrāśvaḥ puruṣavyāghra daṇḍena mṛditastvayā || 24 ||
[Analyze grammar]

dvīpāśca sāntaradvīpā nānājanapadālayāḥ |
vigāhya sāgaraṃ vīra daṇḍena mṛditāstvayā || 25 ||
[Analyze grammar]

etānyapratimāni tvaṃ kṛtvā karmāṇi bhārata |
na prīyase mahārāja pūjyamāno dvijātibhiḥ || 26 ||
[Analyze grammar]

sa tvaṃ bhrātṝnimāndṛṣṭvā pratinandasva bhārata |
ṛṣabhāniva saṃmattāngajendrānūrjitāniva || 27 ||
[Analyze grammar]

amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ |
eko'pi hi sukhāyaiṣāṃ kṣamaḥ syāditi me matiḥ || 28 ||
[Analyze grammar]

kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ |
samastānīndriyāṇīva śarīrasya viceṣṭane || 29 ||
[Analyze grammar]

anṛtaṃ mābravīcchvaśrūḥ sarvajñā sarvadarśinī |
yudhiṣṭhirastvāṃ pāñcāli sukhe dhāsyatyanuttame || 30 ||
[Analyze grammar]

hatvā rājasahasrāṇi bahūnyāśuparākramaḥ |
tadvyarthaṃ saṃprapaśyāmi mohāttava janādhipa || 31 ||
[Analyze grammar]

yeṣāmunmattako jyeṣṭhaḥ sarve tasyopacāriṇaḥ |
tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ || 32 ||
[Analyze grammar]

yadi hi syuranunmattā bhrātaraste janādhipa |
baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyurvasuṃdharām || 33 ||
[Analyze grammar]

kurute mūḍhamevaṃ hi yaḥ śreyo nādhigacchati |
dhūpairañjanayogaiśca nasyakarmabhireva ca |
bheṣajaiḥ sa cikitsyaḥ syādya unmārgeṇa gacchati || 34 ||
[Analyze grammar]

sāhaṃ sarvādhamā loke strīṇāṃ bharatasattama |
tathā vinikṛtāmitrairyāhamicchāmi jīvitum || 35 ||
[Analyze grammar]

eteṣāṃ yatamānānāmutpadyante tu saṃpadaḥ |
tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayamāpadam || 36 ||
[Analyze grammar]

yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau |
māndhātā cāmbarīṣaśca tathā rājanvirājase || 37 ||
[Analyze grammar]

praśādhi pṛthivīṃ devīṃ prajā dharmeṇa pālayan |
saparvatavanadvīpāṃ mā rājanvimanā bhava || 38 ||
[Analyze grammar]

yajasva vividhairyajñairjuhvannagnīnprayaccha ca |
purāṇi bhogānvāsāṃsi dvijātibhyo nṛpottama || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: