Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
atraivodāharantīmamitihāsaṃ purātanam |
tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha || 1 ||
[Analyze grammar]

kecidgṛhānparityajya vanamabhyagamandvijāḥ |
ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ || 2 ||
[Analyze grammar]

dharmo'yamiti manvānā brahmacarye vyavasthitāḥ |
tyaktvā gṛhānpitṝṃścaiva tānindro'nvakṛpāyata || 3 ||
[Analyze grammar]

tānābabhāṣe bhagavānpakṣī bhūtvā hiraṇmayaḥ |
suduṣkaraṃ manuṣyaiśca yatkṛtaṃ vighasāśibhiḥ || 4 ||
[Analyze grammar]

puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam |
saṃsiddhāste gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
aho batāyaṃ śakunirvighasāśānpraśaṃsati |
asmānnūnamayaṃ śāsti vayaṃ ca vighasāśinaḥ || 6 ||
[Analyze grammar]

śakuniruvāca |
nāhaṃ yuṣmānpraśaṃsāmi paṅkadigdhānrajasvalān |
ucchiṣṭabhojino mandānanye vai vighasāśinaḥ || 7 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
idaṃ śreyaḥ paramiti vayamevābhyupāsmahe |
śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te || 8 ||
[Analyze grammar]

śakuniruvāca |
yadi māṃ nābhiśaṅkadhvaṃ vibhajyātmānamātmanā |
tato'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ || 9 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śṛṇumaste vacastāta panthāno viditāstava |
niyoge caiva dharmātmansthātumicchāma śādhi naḥ || 10 ||
[Analyze grammar]

śakuniruvāca |
catuṣpadāṃ gauḥ pravarā lohānāṃ kāñcanaṃ varam |
śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ varaḥ || 11 ||
[Analyze grammar]

mantro'yaṃ jātakarmādi brāhmaṇasya vidhīyate |
jīvato yo yathākālaṃ śmaśānanidhanāditi || 12 ||
[Analyze grammar]

karmāṇi vaidikānyasya svargyaḥ panthāstvanuttamaḥ |
atha sarvāṇi karmāṇi mantrasiddhāni cakṣate || 13 ||
[Analyze grammar]

āmnāyadṛḍhavādīni tathā siddhiriheṣyate |
māsārdhamāsā ṛtava ādityaśaśitārakam || 14 ||
[Analyze grammar]

īhante sarvabhūtāni tadṛtaṃ karmasaṅginām |
siddhikṣetramidaṃ puṇyamayamevāśramo mahān || 15 ||
[Analyze grammar]

atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ |
mūḍhānāmarthahīnānāṃ teṣāmenastu vidyate || 16 ||
[Analyze grammar]

devavaṃśānpitṛvaṃśānbrahmavaṃśāṃśca śāśvatān |
saṃtyajya mūḍhā vartante tato yāntyaśrutīpatham || 17 ||
[Analyze grammar]

etadvo'stu tapo yuktaṃ dadānītyṛṣicoditam |
tasmāttadadhyavasatastapasvi tapa ucyate || 18 ||
[Analyze grammar]

devavaṃśānpitṛvaṃśānbrahmavaṃśāṃśca śāśvatān |
saṃvibhajya guroścaryāṃ tadvai duṣkaramucyate || 19 ||
[Analyze grammar]

devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ |
tasmādgārhasthyamudvoḍhuṃ duṣkaraṃ prabravīmi vaḥ || 20 ||
[Analyze grammar]

tapaḥ śreṣṭhaṃ prajānāṃ hi mūlametanna saṃśayaḥ |
kuṭumbavidhinānena yasminsarvaṃ pratiṣṭhitam || 21 ||
[Analyze grammar]

etadvidustapo viprā dvaṃdvātītā vimatsarāḥ |
tasmādvanaṃ madhyamaṃ ca lokeṣu tapa ucyate || 22 ||
[Analyze grammar]

durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ |
sāyaṃprātarvibhajyānnaṃ svakuṭumbe yathāvidhi || 23 ||
[Analyze grammar]

dattvātithibhyo devebhyaḥ pitṛbhyaḥ svajanasya ca |
avaśiṣṭāni ye'śnanti tānāhurvighasāśinaḥ || 24 ||
[Analyze grammar]

tasmātsvadharmamāsthāya suvratāḥ satyavādinaḥ |
lokasya guravo bhūtvā te bhavantyanupaskṛtāḥ || 25 ||
[Analyze grammar]

tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ |
vasanti śāśvatīrvarṣā janā duṣkarakāriṇaḥ || 26 ||
[Analyze grammar]

tataste tadvacaḥ śrutvā tasya dharmārthasaṃhitam |
utsṛjya nāstikagatiṃ gārhasthyaṃ dharmamāśritāḥ || 27 ||
[Analyze grammar]

tasmāttvamapi durdharṣa dhairyamālambya śāśvatam |
praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: