Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
arjunasya vacaḥ śrutvā nakulo vākyamabravīt |
rājānamabhisaṃprekṣya sarvadharmabhṛtāṃ varam || 1 ||
[Analyze grammar]

anurudhya mahāprājño bhrātuścittamariṃdamaḥ |
vyūḍhorasko mahābāhustāmrāsyo mitabhāṣitā || 2 ||
[Analyze grammar]

viśākhayūpe devānāṃ sarveṣāmagnayaścitāḥ |
tasmādviddhi mahārāja devānkarmapathi sthitān || 3 ||
[Analyze grammar]

anāstikānāstikānāṃ prāṇadāḥ pitaraśca ye |
te'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva |
vedavādāpaviddhāṃstu tānviddhi bhṛśanāstikān || 4 ||
[Analyze grammar]

na hi vedoktamutsṛjya vipraḥ sarveṣu karmasu |
devayānena nākasya pṛṣṭhamāpnoti bhārata || 5 ||
[Analyze grammar]

atyāśramānayaṃ sarvānityāhurvedaniścayāḥ |
brāhmaṇāḥ śrutisaṃpannāstānnibodha janādhipa || 6 ||
[Analyze grammar]

vittāni dharmalabdhāni kratumukhyeṣvavāsṛjan |
kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ || 7 ||
[Analyze grammar]

anavekṣya sukhādānaṃ tathaivordhvaṃ pratiṣṭhitaḥ |
ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho || 8 ||
[Analyze grammar]

aniketaḥ paripatanvṛkṣamūlāśrayo muniḥ |
apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ || 9 ||
[Analyze grammar]

krodhaharṣāvanādṛtya paiśunyaṃ ca viśāṃ pate |
vipro vedānadhīte yaḥ sa tyāgī gurupūjakaḥ || 10 ||
[Analyze grammar]

āśramāṃstulayā sarvāndhṛtānāhurmanīṣiṇaḥ |
ekataste trayo rājangṛhasthāśrama ekataḥ || 11 ||
[Analyze grammar]

samīkṣate tu yo'rthaṃ vai kāmaṃ svargaṃ ca bhārata |
ayaṃ panthā maharṣīṇāmiyaṃ lokavidāṃ gatiḥ || 12 ||
[Analyze grammar]

iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha |
na yaḥ parityajya gṛhānvanameti vimūḍhavat || 13 ||
[Analyze grammar]

yadā kāmānsamīkṣeta dharmavaitaṃsiko'nṛjuḥ |
athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāṭ || 14 ||
[Analyze grammar]

abhimānakṛtaṃ karma naitatphalavaducyate |
tyāgayuktaṃ mahārāja sarvameva mahāphalam || 15 ||
[Analyze grammar]

śamo damastapo dānaṃ satyaṃ śaucamathārjavam |
yajño dhṛtiśca dharmaśca nityamārṣo vidhiḥ smṛtaḥ || 16 ||
[Analyze grammar]

pitṛdevātithikṛte samārambho'tra śasyate |
atraiva hi mahārāja trivargaḥ kevalaṃ phalam || 17 ||
[Analyze grammar]

etasminvartamānasya vidhau vipraniṣevite |
tyāginaḥ prasṛtasyeha nocchittirvidyate kvacit || 18 ||
[Analyze grammar]

asṛjaddhi prajā rājanprajāpatirakalmaṣaḥ |
māṃ yakṣyantīti śāntātmā yajñairvividhadakṣiṇaiḥ || 19 ||
[Analyze grammar]

vīrudhaścaiva vṛkṣāṃśca yajñārthaṃ ca tathauṣadhīḥ |
paśūṃścaiva tathā medhyānyajñārthāni havīṃṣi ca || 20 ||
[Analyze grammar]

gṛhasthāśramiṇastacca yajñakarma virodhakam |
tasmādgārhasthyameveha duṣkaraṃ durlabhaṃ tathā || 21 ||
[Analyze grammar]

tatsaṃprāpya gṛhasthā ye paśudhānyasamanvitāḥ |
na yajante mahārāja śāśvataṃ teṣu kilbiṣam || 22 ||
[Analyze grammar]

svādhyāyayajñā ṛṣayo jñānayajñāstathāpare |
athāpare mahāyajñānmanasaiva vitanvate || 23 ||
[Analyze grammar]

evaṃ dānasamādhānaṃ mārgamātiṣṭhato nṛpa |
dvijāterbrahmabhūtasya spṛhayanti divaukasaḥ || 24 ||
[Analyze grammar]

sa ratnāni vicitrāṇi saṃbhṛtāni tatastataḥ |
makheṣvanabhisaṃtyajya nāstikyamabhijalpasi |
kuṭumbamāsthite tyāgaṃ na paśyāmi narādhipa || 25 ||
[Analyze grammar]

rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ |
ya cānye kratavastāta brāhmaṇairabhipūjitāḥ |
tairyajasva mahārāja śakro devapatiryathā || 26 ||
[Analyze grammar]

rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām |
aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalirucyate || 27 ||
[Analyze grammar]

aśvāngāścaiva dāsīśca kareṇūśca svalaṃkṛtāḥ |
grāmāñjanapadāṃścaiva kṣetrāṇi ca gṛhāṇi ca || 28 ||
[Analyze grammar]

apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ |
vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate || 29 ||
[Analyze grammar]

adātāro'śaraṇyāśca rājakilbiṣabhāginaḥ |
duḥkhānāmeva bhoktāro na sukhānāṃ kadācana || 30 ||
[Analyze grammar]

aniṣṭvā ca mahāyajñairakṛtvā ca pitṛsvadhām |
tīrtheṣvanabhisaṃtyajya pravrajiṣyasi cedatha || 31 ||
[Analyze grammar]

chinnābhramiva gantāsi vilayaṃ māruteritam |
lokayorubhayorbhraṣṭo hyantarāle vyavasthitaḥ || 32 ||
[Analyze grammar]

antarbahiśca yatkiṃcinmanovyāsaṅgakārakam |
parityajya bhavettyāgī na yo hitvā pratiṣṭhate || 33 ||
[Analyze grammar]

etasminvartamānasya vidhau vipraniṣevite |
brāhmaṇasya mahārāja nocchittirvidyate kvacit || 34 ||
[Analyze grammar]

nihatya śatrūṃstarasā samṛddhānśakro yathā daityabalāni saṃkhye |
kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe || 35 ||
[Analyze grammar]

kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya |
nākasya pṛṣṭhe'si narendra gantā na śocitavyaṃ bhavatādya pārtha || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: