Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīma uvāca |
śrotriyasyeva te rājanmandakasyāvipaścitaḥ |
anuvākahatābuddhirnaiṣā tattvārthadarśinī || 1 ||
[Analyze grammar]

ālasye kṛtacittasya rājadharmānasūyataḥ |
vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha || 2 ||
[Analyze grammar]

kṣamānukampā kāruṇyamānṛśaṃsyaṃ na vidyate |
kṣātramācarato mārgamapi bandhostvadantare || 3 ||
[Analyze grammar]

yadīmāṃ bhavato buddhiṃ vidyāma vayamīdṛśīm |
śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃcana || 4 ||
[Analyze grammar]

bhaikṣyamevācariṣyāma śarīrasyā vimokṣaṇāt |
na cedaṃ dāruṇaṃ yuddhamabhaviṣyanmahīkṣitām || 5 ||
[Analyze grammar]

prāṇasyānnamidaṃ sarvamiti vai kavayo viduḥ |
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam || 6 ||
[Analyze grammar]

ādadānasya cedrājyaṃ ye kecitparipanthinaḥ |
hantavyāsta iti prājñāḥ kṣatradharmavido viduḥ || 7 ||
[Analyze grammar]

te sadoṣā hatāsmābhī rājyasya paripanthinaḥ |
tānhatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīmimām || 8 ||
[Analyze grammar]

yathā hi puruṣaḥ khātvā kūpamaprāpya codakam |
paṅkadigdho nivarteta karmedaṃ nastathopamam || 9 ||
[Analyze grammar]

yathāruhya mahāvṛkṣamapahṛtya tato madhu |
aprāśya nidhanaṃ gacchetkarmedaṃ nastathopamam || 10 ||
[Analyze grammar]

yathā mahāntamadhvānamāśayā puruṣaḥ patan |
sa nirāśo nivarteta karmedaṃ nastathopamam || 11 ||
[Analyze grammar]

yathā śatrūnghātayitvā puruṣaḥ kurusattama |
ātmānaṃ ghātayetpaścātkarmedaṃ nastathāvidham || 12 ||
[Analyze grammar]

yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā |
kāmī ca kāminīṃ labdhvā karmedaṃ nastathāvidham || 13 ||
[Analyze grammar]

vayamevātra garhyā hi ye vayaṃ mandacetasaḥ |
tvāṃ rājannanugacchāmo jyeṣṭho'yamiti bhārata || 14 ||
[Analyze grammar]

vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ |
klībasya vākye tiṣṭhāmo yathaivāśaktayastathā || 15 ||
[Analyze grammar]

agatīnkāgatīnasmānnaṣṭārthānarthasiddhaye |
kathaṃ vai nānupaśyeyurjanāḥ paśyanti yādṛśam || 16 ||
[Analyze grammar]

āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate |
jarayābhiparītena śatrubhirvyaṃsitena ca || 17 ||
[Analyze grammar]

tasmādiha kṛtaprajñāstyāgaṃ na paricakṣate |
dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśinaḥ || 18 ||
[Analyze grammar]

kathaṃ tasmātsamutpannastanniṣṭhastadupāśrayaḥ |
tadeva nindannāsīta śraddhā vānyatra gṛhyate || 19 ||
[Analyze grammar]

śriyā vihīnairadhanairnāstikaiḥ saṃpravartitam |
vedavādasya vijñānaṃ satyābhāsamivānṛtam || 20 ||
[Analyze grammar]

śakyaṃ tu mauṇḍyamāsthāya bibhratātmānamātmanā |
dharmacchadma samāsthāya āsituṃ na tu jīvitum || 21 ||
[Analyze grammar]

śakyaṃ punararaṇyeṣu sukhamekena jīvitum |
abibhratā putrapautrāndevarṣīnatithīnpitṝn || 22 ||
[Analyze grammar]

neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ |
athaitena prakāreṇa puṇyamāhurna tāñjanāḥ || 23 ||
[Analyze grammar]

yadi saṃnyāsataḥ siddhiṃ rājankaścidavāpnuyāt |
parvatāśca drumāścaiva kṣipraṃ siddhimavāpnuyuḥ || 24 ||
[Analyze grammar]

ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ |
aparigrahavantaśca satataṃ cātmacāriṇaḥ || 25 ||
[Analyze grammar]

atha cedātmabhāgyeṣu nānyeṣāṃ siddhimaśnute |
tasmātkarmaiva kartavyaṃ nāsti siddhirakarmaṇaḥ || 26 ||
[Analyze grammar]

audakāḥ sṛṣṭayaścaiva jantavaḥ siddhimāpnuyuḥ |
yeṣāmātmaiva bhartavyo nānyaḥ kaścana vidyate || 27 ||
[Analyze grammar]

avekṣasva yathā svaiḥ svaiḥ karmabhirvyāpṛtaṃ jagat |
tasmātkarmaiva kartavyaṃ nāsti siddhirakarmaṇaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: