Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gāndhāryuvāca |
somadattasutaṃ paśya yuyudhānena pātitam |
vitudyamānaṃ vihagairbahubhirmādhavāntike || 1 ||
[Analyze grammar]

putraśokābhisaṃtaptaḥ somadatto janārdana |
yuyudhānaṃ maheṣvāsaṃ garhayanniva dṛśyate || 2 ||
[Analyze grammar]

asau tu bhūriśravaso mātā śokapariplutā |
āśvāsayati bhartāraṃ somadattamaninditā || 3 ||
[Analyze grammar]

diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam |
kurusaṃkrandanaṃ ghoraṃ yugāntamanupaśyasi || 4 ||
[Analyze grammar]

diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam |
anekakratuyajvānaṃ nihataṃ nādya paśyasi || 5 ||
[Analyze grammar]

diṣṭyā snuṣāṇāmākrande ghoraṃ vilapitaṃ bahu |
na śṛṇoṣi mahārāja sārasīnāmivārṇave || 6 ||
[Analyze grammar]

ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ |
snuṣāste paridhāvanti hatāpatyā hateśvarāḥ || 7 ||
[Analyze grammar]

śvāpadairbhakṣyamāṇaṃ tvamaho diṣṭyā na paśyasi |
chinnabāhuṃ naravyāghramarjunena nipātitam || 8 ||
[Analyze grammar]

śalaṃ vinihataṃ saṃkhye bhūriśravasameva ca |
snuṣāśca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi || 9 ||
[Analyze grammar]

diṣṭyā tatkāñcanaṃ chatraṃ yūpaketormahātmanaḥ |
vinikīrṇaṃ rathopasthe saumadatterna paśyasi || 10 ||
[Analyze grammar]

amūstu bhūriśravaso bhāryāḥ sātyakinā hatam |
parivāryānuśocanti bhartāramasitekṣaṇāḥ || 11 ||
[Analyze grammar]

etā vilapya bahulaṃ bhartṛśokena karśitāḥ |
patantyabhimukhā bhūmau kṛpaṇaṃ bata keśava || 12 ||
[Analyze grammar]

bībhatsuratibībhatsaṃ karmedamakarotkatham |
pramattasya yadacchaitsīdbāhuṃ śūrasya yajvanaḥ || 13 ||
[Analyze grammar]

tataḥ pāpataraṃ karma kṛtavānapi sātyakiḥ |
yasmātprāyopaviṣṭasya prāhārṣītsaṃśitātmanaḥ || 14 ||
[Analyze grammar]

eko dvābhyāṃ hataḥ śeṣe tvamadharmeṇa dhārmikaḥ |
iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava || 15 ||
[Analyze grammar]

bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā |
kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat || 16 ||
[Analyze grammar]

ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ |
nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ || 17 ||
[Analyze grammar]

vāsudevasya sāṃnidhye pārthenākliṣṭakarmaṇā |
yudhyataḥ samare'nyena pramattasya nipātitaḥ || 18 ||
[Analyze grammar]

kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana |
arjunasya mahatkarma svayaṃ vā sa kirīṭavān || 19 ||
[Analyze grammar]

ityevaṃ garhayitvaiṣā tūṣṇīmāste varāṅganā |
tāmetāmanuśocanti sapatnyaḥ svāmiva snuṣām || 20 ||
[Analyze grammar]

gāndhārarājaḥ śakunirbalavānsatyavikramaḥ |
nihataḥ sahadevena bhāgineyena mātulaḥ || 21 ||
[Analyze grammar]

yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate |
sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate || 22 ||
[Analyze grammar]

yaḥ sma rūpāṇi kurute śataśo'tha sahasraśaḥ |
tasya māyāvino māyā dagdhāḥ pāṇḍavatejasā || 23 ||
[Analyze grammar]

māyayā nikṛtiprajño jitavānyo yudhiṣṭhiram |
sabhāyāṃ vipulaṃ rājyaṃ sa punarjīvitaṃ jitaḥ || 24 ||
[Analyze grammar]

śakuntāḥ śakuniṃ kṛṣṇa samantātparyupāsate |
kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam || 25 ||
[Analyze grammar]

etenaitanmahadvairaṃ prasaktaṃ pāṇḍavaiḥ saha |
vadhāya mama putrāṇāmātmanaḥ sagaṇasya ca || 26 ||
[Analyze grammar]

yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho |
evamasyāpi durbuddherlokāḥ śastreṇa vai jitāḥ || 27 ||
[Analyze grammar]

kathaṃ ca nāyaṃ tatrāpi putrānme bhrātṛbhiḥ saha |
virodhayedṛjuprajñānanṛjurmadhusūdana || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: