Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gāndhāryuvāca |
eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ |
dharmajñena satā tāta dharmarājena saṃyuge || 1 ||
[Analyze grammar]

yastvayā spardhate nityaṃ sarvatra puruṣarṣabha |
sa eṣa nihataḥ śete madrarājo mahārathaḥ || 2 ||
[Analyze grammar]

yena saṃgṛhṇatā tāta rathamādhiratheryudhi |
jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ || 3 ||
[Analyze grammar]

aho dhikpaśya śalyasya pūrṇacandrasudarśanam |
mukhaṃ padmapalāśākṣaṃ vaḍairādaṣṭamavraṇam || 4 ||
[Analyze grammar]

eṣā cāmīkarābhasya taptakāñcanasaprabhā |
āsyādviniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ || 5 ||
[Analyze grammar]

yudhiṣṭhireṇa nihataṃ śalyaṃ samitiśobhanam |
rudantyaḥ paryupāsante madrarājakulastriyaḥ || 6 ||
[Analyze grammar]

etāḥ susūkṣmavasanā madrarājaṃ nararṣabham |
krośantyabhisamāsādya kṣatriyāḥ kṣatriyarṣabham || 7 ||
[Analyze grammar]

śalyaṃ nipatitaṃ nāryaḥ parivāryābhitaḥ sthitāḥ |
vāśitā gṛṣṭayaḥ paṅke parimagnamivarṣabham || 8 ||
[Analyze grammar]

śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam |
śayānaṃ vīraśayane śarairviśakalīkṛtam || 9 ||
[Analyze grammar]

eṣa śailālayo rājā bhagadattaḥ pratāpavān |
gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ || 10 ||
[Analyze grammar]

yasya rukmamayī mālā śirasyeṣā virājate |
śvāpadairbhakṣyamāṇasya śobhayantīva mūrdhajān || 11 ||
[Analyze grammar]

etena kila pārthasya yuddhamāsītsudāruṇam |
lomaharṣaṇamatyugraṃ śakrasya balinā yathā || 12 ||
[Analyze grammar]

yodhayitvā mahābāhureṣa pārthaṃ dhanaṃjayam |
saṃśayaṃ gamayitvā ca kuntīputreṇa pātitaḥ || 13 ||
[Analyze grammar]

yasya nāsti samo loke śaurye vīrye ca kaścana |
sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛdāhave || 14 ||
[Analyze grammar]

paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam |
yugānta iva kālena pātitaṃ sūryamambarāt || 15 ||
[Analyze grammar]

eṣa taptvā raṇe śatrūñśastratāpena vīryavān |
narasūryo'stamabhyeti sūryo'stamiva keśava || 16 ||
[Analyze grammar]

śaratalpagataṃ vīraṃ dharme devāpinā samam |
śayānaṃ vīraśayane paśya śūraniṣevite || 17 ||
[Analyze grammar]

karṇinālīkanārācairāstīrya śayanottamam |
āviśya śete bhagavānskandaḥ śaravaṇaṃ yathā || 18 ||
[Analyze grammar]

atūlapūrṇaṃ gāṅgeyastribhirbāṇaiḥ samanvitam |
upadhāyopadhānāgryaṃ dattaṃ gāṇḍīvadhanvanā || 19 ||
[Analyze grammar]

pālayānaḥ pituḥ śāstramūrdhvaretā mahāyaśāḥ |
eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi || 20 ||
[Analyze grammar]

dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye |
amartya iva martyaḥ sanneṣa prāṇānadhārayat || 21 ||
[Analyze grammar]

nāsti yuddhe kṛtī kaścinna vidvānna parākramī |
yatra śāṃtanavo bhīṣmaḥ śete'dya nihataḥ paraiḥ || 22 ||
[Analyze grammar]

svayametena śūreṇa pṛcchyamānena pāṇḍavaiḥ |
dharmajñenāhave mṛtyurākhyātaḥ satyavādinā || 23 ||
[Analyze grammar]

pranaṣṭaḥ kuruvaṃśaśca punaryena samuddhṛtaḥ |
sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam || 24 ||
[Analyze grammar]

dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava |
gate devavrate svargaṃ devakalpe nararṣabhe || 25 ||
[Analyze grammar]

arjunasya vinetāramācāryaṃ sātyakestathā |
taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam || 26 ||
[Analyze grammar]

astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ |
bhārgavo vā mahāvīryastathā droṇo'pi mādhava || 27 ||
[Analyze grammar]

yasya prasādādbībhatsuḥ pāṇḍavaḥ karma duṣkaram |
cakāra sa hataḥ śete nainamastrāṇyapālayan || 28 ||
[Analyze grammar]

yaṃ purodhāya kurava āhvayanti sma pāṇḍavān |
so'yaṃ śastrabhṛtāṃ śreṣṭho droṇaḥ śastraiḥ pṛthakkṛtaḥ || 29 ||
[Analyze grammar]

yasya nirdahataḥ senāṃ gatiragnerivābhavat |
sa bhūmau nihataḥ śete śāntārciriva pāvakaḥ || 30 ||
[Analyze grammar]

dhanurmuṣṭiraśīrṇaśca hastāvāpaśca mādhava |
droṇasya nihatasyāpi dṛśyate jīvato yathā || 31 ||
[Analyze grammar]

vedā yasmācca catvāraḥ sarvāstrāṇi ca keśava |
anapetāni vai śūrādyathaivādau prajāpateḥ || 32 ||
[Analyze grammar]

vandanārhāvimau tasya bandibhirvanditau śubhau |
gomāyavo vikarṣanti pādau śiṣyaśatārcitau || 33 ||
[Analyze grammar]

droṇaṃ drupadaputreṇa nihataṃ madhusūdana |
kṛpī kṛpaṇamanvāste duḥkhopahatacetanā || 34 ||
[Analyze grammar]

tāṃ paśya rudatīmārtāṃ muktakeśīmadhomukhīm |
hataṃ patimupāsantīṃ droṇaṃ śastrabhṛtāṃ varam || 35 ||
[Analyze grammar]

bāṇairbhinnatanutrāṇaṃ dhṛṣṭadyumnena keśava |
upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī || 36 ||
[Analyze grammar]

pretakṛtye ca yatate kṛpī kṛpaṇamāturā |
hatasya samare bhartuḥ sukumārī yaśasvinī || 37 ||
[Analyze grammar]

agnīnāhṛtya vidhivaccitāṃ prajvālya sarvaśaḥ |
droṇamādhāya gāyanti trīṇi sāmāni sāmagāḥ || 38 ||
[Analyze grammar]

kiranti ca citāmete jaṭilā brahmacāriṇaḥ |
dhanurbhiḥ śaktibhiścaiva rathanīḍaiśca mādhava || 39 ||
[Analyze grammar]

śastraiśca vividhairanyairdhakṣyante bhūritejasam |
ta ete droṇamādhāya śaṃsanti ca rudanti ca || 40 ||
[Analyze grammar]

sāmabhistribhirantaḥsthairanuśaṃsanti cāpare |
agnāvagnimivādhāya droṇaṃ hutvā hutāśane || 41 ||
[Analyze grammar]

gacchantyabhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ |
apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: