Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gāndhāryuvāca |
kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam |
śayānamṛṣabhaskandhaṃ hataṃ pāṃsuśu mādhava || 1 ||
[Analyze grammar]

yasya kṣatajasaṃdigdhau bāhū candanarūṣitau |
avekṣya kṛpaṇaṃ bhāryā vilapatyatiduḥkhitā || 2 ||
[Analyze grammar]

imau tau parighaprakhyau bāhū śubhatalāṅgulī |
yayorvivaramāpannāṃ na ratirmāṃ purājahat || 3 ||
[Analyze grammar]

kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara |
dūrabandhuranātheva atīva madhurasvarā || 4 ||
[Analyze grammar]

ātape klāmyamānānāṃ vividhānāmiva srajām |
klāntānāmapi nārīṇāṃ na śrīrjahati vai tanum || 5 ||
[Analyze grammar]

śayānamabhitaḥ śūraṃ kāliṅgaṃ madhusūdana |
paśya dīptāṅgadayugapratibaddhamahābhujam || 6 ||
[Analyze grammar]

māgadhānāmadhipatiṃ jayatsenaṃ janārdana |
parivārya praruditā māgadhyaḥ paśya yoṣitaḥ || 7 ||
[Analyze grammar]

āsāmāyatanetrāṇāṃ susvarāṇāṃ janārdana |
manaḥśrutiharo nādo mano mohayatīva me || 8 ||
[Analyze grammar]

prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ |
svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi || 9 ||
[Analyze grammar]

kosalānāmadhipatiṃ rājaputraṃ bṛhadbalam |
bhartāraṃ parivāryaitāḥ pṛthakpraruditāḥ striyaḥ || 10 ||
[Analyze grammar]

asya gātragatānbāṇānkārṣṇibāhubalārpitān |
uddharantyasukhāviṣṭā mūrchamānāḥ punaḥ punaḥ || 11 ||
[Analyze grammar]

āsāṃ sarvānavadyānāmātapena pariśramāt |
pramlānanalinābhāni bhānti vaktrāṇi mādhava || 12 ||
[Analyze grammar]

droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ |
droṇenābhimukhāḥ sarve bhrātaraḥ pañca kekayāḥ || 13 ||
[Analyze grammar]

taptakāñcanavarmāṇastāmradhvajarathasrajaḥ |
bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ || 14 ||
[Analyze grammar]

droṇena drupadaṃ saṃkhye paśya mādhava pātitam |
mahādvipamivāraṇye siṃhena mahatā hatam || 15 ||
[Analyze grammar]

pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram |
ātapatraṃ samābhāti śaradīva divākaraḥ || 16 ||
[Analyze grammar]

etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ |
dagdhvā gacchanti pāñcālyaṃ rājānamapasavyataḥ || 17 ||
[Analyze grammar]

dhṛṣṭaketuṃ maheṣvāsaṃ cedipuṃgavamaṅganāḥ |
droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ || 18 ||
[Analyze grammar]

droṇāstramabhihatyaiṣa vimarde madhusūdana |
maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ || 19 ||
[Analyze grammar]

eṣa cedipatiḥ śūro dhṛṣṭaketurmahārathaḥ |
śete vinihataḥ saṃkhye hatvā śatrūnsahasraśaḥ || 20 ||
[Analyze grammar]

vitudyamānaṃ vihagaistaṃ bhāryāḥ pratyupasthitāḥ |
cedirājaṃ hṛṣīkeśa hataṃ sabalabāndhavam || 21 ||
[Analyze grammar]

dāśārhīputrajaṃ vīraṃ śayānaṃ satyavikramam |
āropyāṅke rudantyetāścedirājavarāṅganāḥ || 22 ||
[Analyze grammar]

asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam |
droṇena samare paśya nikṛttaṃ bahudhā śaraiḥ || 23 ||
[Analyze grammar]

pitaraṃ nūnamājisthaṃ yudhyamānaṃ paraiḥ saha |
nājahātpṛṣṭhato vīramadyāpi madhusūdana || 24 ||
[Analyze grammar]

evaṃ mamāpi putrasya putraḥ pitaramanvagāt |
duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā || 25 ||
[Analyze grammar]

vindānuvindāvāvantyau patitau paśya mādhava |
himānte puṣpitau śālau marutā galitāviva || 26 ||
[Analyze grammar]

kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau |
ṛṣabhapratirūpākṣau śayānau vimalasrajau || 27 ||
[Analyze grammar]

avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha |
ye muktā droṇabhīṣmābhyāṃ karṇādvaikartanātkṛpāt || 28 ||
[Analyze grammar]

duryodhanāddroṇasutātsaindhavācca mahārathāt |
somadattādvikarṇācca śūrācca kṛtavarmaṇaḥ |
ye hanyuḥ śastravegena devānapi nararṣabhāḥ || 29 ||
[Analyze grammar]

ta ime nihatāḥ saṃkhye paśya kālasya paryayam |
nātibhāro'sti daivasya dhruvaṃ mādhava kaścana |
yadime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ || 30 ||
[Analyze grammar]

tadaiva nihatāḥ kṛṣṇa mama putrāstarasvinaḥ |
yadaivākṛtakāmastvamupaplavyaṃ gataḥ punaḥ || 31 ||
[Analyze grammar]

śaṃtanoścaiva putreṇa prājñena vidureṇa ca |
tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti || 32 ||
[Analyze grammar]

tayorna darśanaṃ tāta mithyā bhavitumarhati |
acireṇaiva me putrā bhasmībhūtā janārdana || 33 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā nyapatadbhūmau gāndhārī śokakarśitā |
duḥkhopahatavijñānā dhairyamutsṛjya bhārata || 34 ||
[Analyze grammar]

tataḥ kopaparītāṅgī putraśokapariplutā |
jagāma śauriṃ doṣeṇa gāndhārī vyathitendriyā || 35 ||
[Analyze grammar]

gāndhāryuvāca |
pāṇḍavā dhārtarāṣṭrāśca drugdhāḥ kṛṣṇa parasparam |
upekṣitā vinaśyantastvayā kasmājjanārdana || 36 ||
[Analyze grammar]

śaktena bahubhṛtyena vipule tiṣṭhatā bale |
ubhayatra samarthena śrutavākyena caiva ha || 37 ||
[Analyze grammar]

icchatopekṣito nāśaḥ kurūṇāṃ madhusūdana |
yasmāttvayā mahābāho phalaṃ tasmādavāpnuhi || 38 ||
[Analyze grammar]

patiśuśrūṣayā yanme tapaḥ kiṃcidupārjitam |
tena tvāṃ duravāpātmañśapsye cakragadādhara || 39 ||
[Analyze grammar]

yasmātparasparaṃ ghnanto jñātayaḥ kurupāṇḍavāḥ |
upekṣitāste govinda tasmājjñātīnvadhiṣyasi || 40 ||
[Analyze grammar]

tvamapyupasthite varṣe ṣaṭtriṃśe madhusūdana |
hatajñātirhatāmātyo hataputro vanecaraḥ |
kutsitenābhyupāyena nidhanaṃ samavāpsyasi || 41 ||
[Analyze grammar]

tavāpyevaṃ hatasutā nihatajñātibāndhavāḥ |
striyaḥ paripatiṣyanti yathaitā bharatastriyaḥ || 42 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tacchrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ |
uvāca devīṃ gāndhārīmīṣadabhyutsmayanniva || 43 ||
[Analyze grammar]

saṃhartā vṛṣṇicakrasya nānyo madvidyate śubhe |
jāne'hametadapyevaṃ cīrṇaṃ carasi kṣatriye || 44 ||
[Analyze grammar]

avadhyāste narairanyairapi vā devadānavaiḥ |
parasparakṛtaṃ nāśamataḥ prāpsyanti yādavāḥ || 45 ||
[Analyze grammar]

ityuktavati dāśārhe pāṇḍavāstrastacetasaḥ |
babhūvurbhṛśasaṃvignā nirāśāścāpi jīvite || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 25

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: