Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gāndhāryuvāca |
eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ |
jvalitānalavatsaṃkhye saṃśāntaḥ pārthatejasā || 1 ||
[Analyze grammar]

paśya vaikartanaṃ karṇaṃ nihatyātirathānbahūn |
śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi || 2 ||
[Analyze grammar]

amarṣī dīrgharoṣaśca maheṣvāso mahārathaḥ |
raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā || 3 ||
[Analyze grammar]

yaṃ sma pāṇḍavasaṃtrāsānmama putrā mahārathāḥ |
prāyudhyanta puraskṛtya mātaṅgā iva yūthapam || 4 ||
[Analyze grammar]

śārdūlamiva siṃhena samare savyasācinā |
mātaṅgamiva mattena mātaṅgena nipātitam || 5 ||
[Analyze grammar]

sametāḥ puruṣavyāghra nihataṃ śūramāhave |
prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate || 6 ||
[Analyze grammar]

udvignaḥ satataṃ yasmāddharmarājo yudhiṣṭhiraḥ |
trayodaśa samā nidrāṃ cintayannādhyagacchata || 7 ||
[Analyze grammar]

anādhṛṣyaḥ parairyuddhe śatrubhirmaghavāniva |
yugāntāgnirivārciṣmānhimavāniva ca sthiraḥ || 8 ||
[Analyze grammar]

sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava |
bhūmau vinihataḥ śete vātarugṇa iva drumaḥ || 9 ||
[Analyze grammar]

paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram |
lālapyamānāḥ karuṇaṃ rudatīṃ patitāṃ bhuvi || 10 ||
[Analyze grammar]

ācāryaśāpo'nugato dhruvaṃ tvāṃ yadagrasaccakramiyaṃ dharā te |
tataḥ śareṇāpahṛtaṃ śiraste dhanaṃjayenāhave śatrumadhye || 11 ||
[Analyze grammar]

aho dhigeṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam |
karṇaṃ mahābāhumadīnasattvaṃ suṣeṇamātā rudatī bhṛśārtā || 12 ||
[Analyze grammar]

alpāvaśeṣo hi kṛto mahātmā śarīrabhakṣaiḥ paribhakṣayadbhiḥ |
draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇaśya pakṣasya caturdaśāhe || 13 ||
[Analyze grammar]

sāvartamānā patitā pṛthivyāmutthāya dīnā punareva caiṣā |
karṇasya vaktraṃ parijighramāṇā rorūyate putravadhābhitaptā || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: