Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gāndhāryuvāca |
adhyardhaguṇamāhuryaṃ bale śaurye ca mādhava |
pitrā tvayā ca dāśārha dṛptaṃ siṃhamivotkaṭam || 1 ||
[Analyze grammar]

yo bibheda camūmeko mama putrasya durbhidām |
sa bhūtvā mṛtyuranyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ || 2 ||
[Analyze grammar]

tasyopalakṣaye kṛṣṇa kārṣṇeramitatejasaḥ |
abhimanyorhatasyāpi prabhā naivopaśāmyati || 3 ||
[Analyze grammar]

eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ |
ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā || 4 ||
[Analyze grammar]

tameṣā hi samāsādya bhāryā bhartāramantike |
virāṭaduhitā kṛṣṇa pāṇinā parimārjati || 5 ||
[Analyze grammar]

tasya vaktramupāghrāya saubhadrasya yaśasvinī |
vibuddhakamalākāraṃ kambuvṛttaśirodharam || 6 ||
[Analyze grammar]

kāmyarūpavatī caiṣā pariṣvajati bhāminī |
lajjamānā purevainaṃ mādhvīkamadamūrchitā || 7 ||
[Analyze grammar]

tasya kṣatajasaṃdigdhaṃ jātarūpapariṣkṛtam |
vimucya kavacaṃ kṛṣṇa śarīramabhivīkṣate || 8 ||
[Analyze grammar]

avekṣamāṇā taṃ bālā kṛṣṇa tvāmabhibhāṣate |
ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ || 9 ||
[Analyze grammar]

bale vīrye ca sadṛśastejasā caiva te'nagha |
rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ || 10 ||
[Analyze grammar]

atyantasukumārasya rāṅkavājinaśāyinaḥ |
kaccidadya śarīraṃ te bhūmau na paritapyate || 11 ||
[Analyze grammar]

mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau |
kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau || 12 ||
[Analyze grammar]

vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramādiva |
evaṃ vilapatīmārtāṃ na hi māmabhibhāṣase || 13 ||
[Analyze grammar]

āryāmārya subhadrāṃ tvamimāṃśca tridaśopamān |
pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi || 14 ||
[Analyze grammar]

tasya śoṇitasaṃdigdhānkeśānunnāmya pāṇinā |
utsaṅge vaktramādhāya jīvantamiva pṛcchati |
svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ || 15 ||
[Analyze grammar]

kathaṃ tvāṃ raṇamadhyasthaṃ jaghnurete mahārathāḥ |
dhigastu krūrakartṝṃstānkṛpakarṇajayadrathān || 16 ||
[Analyze grammar]

droṇadrauṇāyanī cobhau yairasi vyasanīkṛtaḥ |
ratharṣabhāṇāṃ sarveṣāṃ kathamāsīttadā manaḥ || 17 ||
[Analyze grammar]

bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām |
kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām |
tvaṃ vīra nidhanaṃ prāpto nāthavānsannanāthavat || 18 ||
[Analyze grammar]

dṛṣṭvā bahubhirākrande nihataṃ tvāmanāthavat |
vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ || 19 ||
[Analyze grammar]

na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ |
prītiṃ dāsyati pārthānāṃ tvāmṛte puṣkarekṣaṇa || 20 ||
[Analyze grammar]

tava śastrajitāṃllokāndharmeṇa ca damena ca |
kṣipramanvāgamiṣyāmi tatra māṃ pratipālaya || 21 ||
[Analyze grammar]

durmaraṃ punaraprāpte kāle bhavati kenacit |
yadahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā || 22 ||
[Analyze grammar]

kāmidānīṃ naravyāghra ślakṣṇayā smitayā girā |
pitṛloke sametyānyāṃ māmivāmantrayiṣyasi || 23 ||
[Analyze grammar]

nūnamapsarasāṃ svarge manāṃsi pramathiṣyasi |
parameṇa ca rūpeṇa girā ca smitapūrvayā || 24 ||
[Analyze grammar]

prāpya puṇyakṛtāṃllokānapsarobhiḥ sameyivān |
saubhadra viharankāle smarethāḥ sukṛtāni me || 25 ||
[Analyze grammar]

etāvāniha saṃvāso vihitaste mayā saha |
ṣaṇmāsānsaptame māsi tvaṃ vīra nidhanaṃ gataḥ || 26 ||
[Analyze grammar]

ityuktavacanāmetāmapakarṣanti duḥkhitām |
uttarāṃ moghasaṃkalpāṃ matsyarājakulastriyaḥ || 27 ||
[Analyze grammar]

uttarāmapakṛṣyaināmārtāmārtatarāḥ svayam |
virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca || 28 ||
[Analyze grammar]

droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam |
virāṭaṃ vitudantyete gṛdhragomāyuvāyasāḥ || 29 ||
[Analyze grammar]

vitudyamānaṃ vihagairvirāṭamasitekṣaṇāḥ |
na śaknuvanti vivaśā nivartayitumāturāḥ || 30 ||
[Analyze grammar]

āsāmātapataptānāmāyāsena ca yoṣitām |
śrameṇa ca vivarṇānāṃ rūpāṇāṃ vigataṃ vapuḥ || 31 ||
[Analyze grammar]

uttaraṃ cābhimanyuṃ ca kāmbojaṃ ca sudakṣiṇam |
śiśūnetānhatānpaśya lakṣmaṇaṃ ca sudarśanam |
āyodhanaśiromadhye śayānaṃ paśya mādhava || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 20

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: