Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gāndhāryuvāca |
āvantyaṃ bhīmasenena bhakṣayanti nipātitam |
gṛdhragomāyavaḥ śūraṃ bahubandhumabandhuvat || 1 ||
[Analyze grammar]

taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana |
śayānaṃ vīraśayane rudhireṇa samukṣitam || 2 ||
[Analyze grammar]

taṃ sṛgālāśca kaṅkāśca kravyādāśca pṛthagvidhāḥ |
tena tena vikarṣanti paśya kālasya paryayam || 3 ||
[Analyze grammar]

śayānaṃ vīraśayane vīramākrandasāriṇam |
āvantyamabhito nāryo rudatyaḥ paryupāsate || 4 ||
[Analyze grammar]

prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam |
prasuptamiva śārdūlaṃ paśya kṛṣṇa manasvinam || 5 ||
[Analyze grammar]

atīva mukhavarṇo'sya nihatasyāpi śobhate |
somasyevābhipūrṇasya paurṇamāsyāṃ samudyataḥ || 6 ||
[Analyze grammar]

putraśokābhitaptena pratijñāṃ parirakṣatā |
pākaśāsaninā saṃkhye vārddhakṣatrirnipātitaḥ || 7 ||
[Analyze grammar]

ekādaśa camūrjitvā rakṣyamāṇaṃ mahātmanā |
satyaṃ cikīrṣatā paśya hatamenaṃ jayadratham || 8 ||
[Analyze grammar]

sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam |
bhakṣayanti śivā gṛdhrā janārdana jayadratham || 9 ||
[Analyze grammar]

saṃrakṣyamāṇaṃ bhāryābhiranuraktābhiracyuta |
bhaṣanto vyapakarṣanti gahanaṃ nimnamantikāt || 10 ||
[Analyze grammar]

tametāḥ paryupāsante rakṣamāṇā mahābhujam |
sindhusauvīragāndhārakāmbojayavanastriyaḥ || 11 ||
[Analyze grammar]

yadā kṛṣṇāmupādāya prādravatkekayaiḥ saha |
tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ || 12 ||
[Analyze grammar]

duḥśalāṃ mānayadbhistu yadā mukto jayadrathaḥ |
kathamadya na tāṃ kṛṣṇa mānayanti sma te punaḥ || 13 ||
[Analyze grammar]

saiṣā mama sutā bālā vilapantī suduḥkhitā |
pramāpayati cātmānamākrośati ca pāṇḍavān || 14 ||
[Analyze grammar]

kiṃ nu duḥkhataraṃ kṛṣṇa paraṃ mama bhaviṣyati |
yatsutā vidhavā bālā snuṣāśca nihateśvarāḥ || 15 ||
[Analyze grammar]

aho dhigduḥśalāṃ paśya vītaśokabhayāmiva |
śiro bharturanāsādya dhāvamānāmitastataḥ || 16 ||
[Analyze grammar]

vārayāmāsa yaḥ sarvānpāṇḍavānputragṛddhinaḥ |
sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ || 17 ||
[Analyze grammar]

taṃ mattamiva mātaṅgaṃ vīraṃ paramadurjayam |
parivārya rudantyetāḥ striyaścandropamānanāḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: