Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gāndhāryuvāca |
eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ |
bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ || 1 ||
[Analyze grammar]

gajamadhyagataḥ śete vikarṇo madhusūdana |
nīlameghaparikṣiptaḥ śaradīva divākaraḥ || 2 ||
[Analyze grammar]

asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān |
kathaṃcicchidyate gṛdhrairattukāmaistalatravān || 3 ||
[Analyze grammar]

asya bhāryāmiṣaprepsūngṛdhrānetāṃstapasvinī |
vārayatyaniśaṃ bālā na ca śaknoti mādhava || 4 ||
[Analyze grammar]

yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha |
sukhocitaḥ sukhārhaśca śete pāṃsuṣu mādhava || 5 ||
[Analyze grammar]

karṇinālīkanārācairbhinnamarmāṇamāhave |
adyāpi na jahātyenaṃ lakṣmīrbharatasattamam || 6 ||
[Analyze grammar]

eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā |
durmukho'bhimukhaḥ śete hato'rigaṇahā raṇe || 7 ||
[Analyze grammar]

tasyaitadvadanaṃ kṛṣṇa śvāpadairardhabhakṣitam |
vibhātyabhyadhikaṃ tāta saptamyāmiva candramāḥ || 8 ||
[Analyze grammar]

śūrasya hi raṇe kṛṣṇa yasyānanamathedṛśam |
sa kathaṃ nihato'mitraiḥ pāṃsūngrasati me sutaḥ || 9 ||
[Analyze grammar]

yasyāhavamukhe saumya sthātā naivopapadyate |
sa kathaṃ durmukho'mitrairhato vibudhalokajit || 10 ||
[Analyze grammar]

citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana |
dhārtarāṣṭramimaṃ paśya pratimānaṃ danuṣmatām || 11 ||
[Analyze grammar]

taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ |
kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate || 12 ||
[Analyze grammar]

strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam |
citrarūpamidaṃ kṛṣṇa vicitraṃ pratibhāti me || 13 ||
[Analyze grammar]

yuvā vṛndārako nityaṃ pravarastrīniṣevitaḥ |
viviṃśatirasau śete dhvastaḥ pāṃsuṣu mādhava || 14 ||
[Analyze grammar]

śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam |
parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim || 15 ||
[Analyze grammar]

praviśya samare vīraḥ pāṇḍavānāmanīkinīm |
āviśya śayane śete punaḥ satpuruṣocitam || 16 ||
[Analyze grammar]

smitopapannaṃ sunasaṃ subhru tārādhipopamam |
atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśateḥ || 17 ||
[Analyze grammar]

yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ |
krīḍantamiva gandharvaṃ devakanyāḥ sahasraśaḥ || 18 ||
[Analyze grammar]

hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam |
nibarhaṇamamitrāṇāṃ duḥsahaṃ viṣaheta kaḥ || 19 ||
[Analyze grammar]

duḥsahasyaitadābhāti śarīraṃ saṃvṛtaṃ śaraiḥ |
girirātmaruhaiḥ phullaiḥ karṇikārairivāvṛtaḥ || 20 ||
[Analyze grammar]

śātakaumbhyā srajā bhāti kavacena ca bhāsvatā |
agnineva giriḥ śveto gatāsurapi duḥsahaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: