Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gāndhāryuvāca |
paśya mādhava putrānme śatasaṃkhyāñjitaklamān |
gadayā bhīmasenena bhūyiṣṭhaṃ nihatānraṇe || 1 ||
[Analyze grammar]

idaṃ duḥkhataraṃ me'dya yadimā muktamūrdhajāḥ |
hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ || 2 ||
[Analyze grammar]

prāsādatalacāriṇyaścaraṇairbhūṣaṇānvitaiḥ |
āpannā yatspṛśantīmā rudhirārdrāṃ vasuṃdharām || 3 ||
[Analyze grammar]

gṛdhrānutsārayantyaśca gomāyūnvāyasāṃstathā |
śokenārtā vighūrṇantyo mattā iva carantyuta || 4 ||
[Analyze grammar]

eṣānyā tvanavadyāṅgī karasaṃmitamadhyamā |
ghoraṃ tadvaiśasaṃ dṛṣṭvā nipatatyatiduḥkhitā || 5 ||
[Analyze grammar]

dṛṣṭvā me pārthivasutāmetāṃ lakṣmaṇamātaram |
rājaputrīṃ mahābāho mano na vyupaśāmyati || 6 ||
[Analyze grammar]

bhrātṝṃścānyāḥ patīṃścānyāḥ putrāṃśca nihatānbhuvi |
dṛṣṭvā paripatantyetāḥ pragṛhya subhujā bhujān || 7 ||
[Analyze grammar]

madhyamānāṃ tu nārīṇāṃ vṛddhānāṃ cāparājita |
ākrandaṃ hatabandhūnāṃ dāruṇe vaiśase śṛṇu || 8 ||
[Analyze grammar]

rathanīḍāni dehāṃśca hatānāṃ gajavājinām |
āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala || 9 ||
[Analyze grammar]

anyā cāpahṛtaṃ kāyāccārukuṇḍalamunnasam |
svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati || 10 ||
[Analyze grammar]

pūrvajātikṛtaṃ pāpaṃ manye nālpamivānagha |
etābhiranavadyābhirmayā caivālpamedhayā || 11 ||
[Analyze grammar]

tadidaṃ dharmarājena yātitaṃ no janārdana |
na hi nāśo'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ || 12 ||
[Analyze grammar]

pratyagravayasaḥ paśya darśanīyakucodarāḥ |
kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ || 13 ||
[Analyze grammar]

haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ |
sārasya iva vāśantyaḥ patitāḥ paśya mādhava || 14 ||
[Analyze grammar]

phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām |
anavadyāni vaktrāṇi tapatyasukharaśmivān || 15 ||
[Analyze grammar]

īrṣūṇāṃ mama putrāṇāṃ vāsudevāvarodhanam |
mattamātaṅgadarpāṇāṃ paśyantyadya pṛthagjanāḥ || 16 ||
[Analyze grammar]

śatacandrāṇi carmāṇi dhvajāṃścādityasaṃnibhān |
raukmāṇi caiva varmāṇi niṣkānapi ca kāñcanān || 17 ||
[Analyze grammar]

śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale |
paśya dīptāni govinda pāvakānsuhutāniva || 18 ||
[Analyze grammar]

eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā |
pītaśoṇitasarvāṅgo bhīmasenena pātitaḥ || 19 ||
[Analyze grammar]

gadayā vīraghātinyā paśya mādhava me sutam |
dyūtakleśānanusmṛtya draupadyā coditena ca || 20 ||
[Analyze grammar]

uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā |
priyaṃ cikīrṣatā bhrātuḥ karṇasya ca janārdana || 21 ||
[Analyze grammar]

sahaiva sahadevena nakulenārjunena ca |
dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān || 22 ||
[Analyze grammar]

tato'hamabruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam |
mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya || 23 ||
[Analyze grammar]

nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam |
kṣipramenaṃ parityajya putra śāmyasva pāṇḍavaiḥ || 24 ||
[Analyze grammar]

na budhyase tvaṃ durbuddhe bhīmasenamamarṣaṇam |
vāṅnārācaistudaṃstīkṣṇairulkābhiriva kuñjaram || 25 ||
[Analyze grammar]

tāneṣa rabhasaḥ krūro vākśalyānavadhārayan |
utsasarja viṣaṃ teṣu sarpo govṛṣabheṣviva || 26 ||
[Analyze grammar]

eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau |
nihato bhīmasenena siṃheneva maharṣabhaḥ || 27 ||
[Analyze grammar]

atyarthamakarodraudraṃ bhīmaseno'tyamarṣaṇaḥ |
duḥśāsanasya yatkruddho'pibacchoṇitamāhave || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: