Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato duryodhanaṃ dṛṣṭvā gāndhārī śokakarśitā |
sahasā nyapatadbhūmau chinneva kadalī vane || 1 ||
[Analyze grammar]

sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ |
duryodhanamabhiprekṣya śayānaṃ rudhirokṣitam || 2 ||
[Analyze grammar]

pariṣvajya ca gāndhārī kṛpaṇaṃ paryadevayat |
hā hā putreti śokārtā vilalāpākulendriyā || 3 ||
[Analyze grammar]

sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam |
vāriṇā netrajenoraḥ siñcantī śokatāpitā |
samīpasthaṃ hṛṣīkeśamidaṃ vacanamabravīt || 4 ||
[Analyze grammar]

upasthite'sminsaṃgrāme jñātīnāṃ saṃkṣaye vibho |
māmayaṃ prāha vārṣṇeya prāñjalirnṛpasattamaḥ |
asmiñjñātisamuddharṣe jayamambā bravītu me || 5 ||
[Analyze grammar]

ityukte jānatī sarvamahaṃ svaṃ vyasanāgamam |
abruvaṃ puruṣavyāghra yato dharmastato jayaḥ || 6 ||
[Analyze grammar]

yathā na yudhyamānastvaṃ saṃpramuhyasi putraka |
dhruvaṃ śastrajitāṃllokānprāptāsyamaravadvibho || 7 ||
[Analyze grammar]

ityevamabruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho |
dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam || 8 ||
[Analyze grammar]

amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam |
śayānaṃ vīraśayane paśya mādhava me sutam || 9 ||
[Analyze grammar]

yo'yaṃ mūrdhāvasiktānāmagre yāti paraṃtapaḥ |
so'yaṃ pāṃsuṣu śete'dya paśya kālasya paryayam || 10 ||
[Analyze grammar]

dhruvaṃ duryodhano vīro gatiṃ nasulabhāṃ gataḥ |
tathā hyabhimukhaḥ śete śayane vīrasevite || 11 ||
[Analyze grammar]

yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ |
mahītalasthaṃ nihataṃ gṛdhrāstaṃ paryupāsate || 12 ||
[Analyze grammar]

yaṃ purā vyajanairagryairupavījanti yoṣitaḥ |
tamadya pakṣavyajanairupavījanti pakṣiṇaḥ || 13 ||
[Analyze grammar]

eṣa śete mahābāhurbalavānsatyavikramaḥ |
siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ || 14 ||
[Analyze grammar]

paśya duryodhanaṃ kṛṣṇa śayānaṃ rudhirokṣitam |
nihataṃ bhīmasenena gadāmudyamya bhārata || 15 ||
[Analyze grammar]

akṣauhiṇīrmahābāhurdaśa caikāṃ ca keśava |
anayadyaḥ purā saṃkhye so'nayānnidhanaṃ gataḥ || 16 ||
[Analyze grammar]

eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ |
śārdūla iva siṃhena bhīmasenena pātitaḥ || 17 ||
[Analyze grammar]

viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk |
bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ || 18 ||
[Analyze grammar]

niḥsapatnā mahī yasya trayodaśa samāḥ sthitā |
sa śete nihato bhūmau putro me pṛthivīpatiḥ || 19 ||
[Analyze grammar]

apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt |
pūrṇāṃ hastigavāśvasya vārṣṇeya na tu tacciram || 20 ||
[Analyze grammar]

tāmevādya mahābāho paśyāmyanyānuśāsanāt |
hīnāṃ hastigavāśvena kiṃ nu jīvāmi mādhava || 21 ||
[Analyze grammar]

idaṃ kṛcchrataraṃ paśya putrasyāpi vadhānmama |
yadimāḥ paryupāsante hatāñśūrānraṇe striyaḥ || 22 ||
[Analyze grammar]

prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām |
rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram || 23 ||
[Analyze grammar]

nūnameṣā purā bālā jīvamāne mahābhuje |
bhujāvāśritya ramate subhujasya manasvinī || 24 ||
[Analyze grammar]

kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate |
paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe || 25 ||
[Analyze grammar]

putraṃ rudhirasaṃsiktamupajighratyaninditā |
duryodhanaṃ tu vāmorūḥ pāṇinā parimārjati || 26 ||
[Analyze grammar]

kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī |
tathā hyavasthitā bhāti putraṃ cāpyabhivīkṣya sā || 27 ||
[Analyze grammar]

svaśiraḥ pañcaśākhābhyāmabhihatyāyatekṣaṇā |
patatyurasi vīrasya kururājasya mādhava || 28 ||
[Analyze grammar]

puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā |
mukhaṃ vimṛjya putrasya bhartuścaiva tapasvinī || 29 ||
[Analyze grammar]

yadi cāpyāgamāḥ santi yadi vā śrutayastathā |
dhruvaṃ lokānavāpto'yaṃ nṛpo bāhubalārjitān || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: