Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktvā tu gāndhārī kurūṇāmāvikartanam |
apaśyattatra tiṣṭhantī sarvaṃ divyena cakṣuṣā || 1 ||
[Analyze grammar]

pativratā mahābhāgā samānavratacāriṇī |
ugreṇa tapasā yuktā satataṃ satyavādinī || 2 ||
[Analyze grammar]

varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ |
divyajñānabalopetā vividhaṃ paryadevayat || 3 ||
[Analyze grammar]

dadarśa sā buddhimatī dūrādapi yathāntike |
raṇājiraṃ nṛvīrāṇāmadbhutaṃ lomaharṣaṇam || 4 ||
[Analyze grammar]

asthikeśaparistīrṇaṃ śoṇitaughapariplutam |
śarīrairbahusāhasrairvinikīrṇaṃ samantataḥ || 5 ||
[Analyze grammar]

gajāśvarathayodhānāmāvṛtaṃ rudhirāvilaiḥ |
śarīrairaśiraskaiśca videhaiśca śirogaṇaiḥ || 6 ||
[Analyze grammar]

gajāśvanaravīrāṇāṃ niḥsattvairabhisaṃvṛtam |
sṛgālabaḍakākolakaṅkakākaniṣevitam || 7 ||
[Analyze grammar]

rakṣasāṃ puruṣādānāṃ modanaṃ kurarākulam |
aśivābhiḥ śivābhiśca nāditaṃ gṛdhrasevitam || 8 ||
[Analyze grammar]

tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ |
pāṇḍuputrāśca te sarve yudhiṣṭhirapurogamāḥ || 9 ||
[Analyze grammar]

vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam |
kurustriyaḥ samāsādya jagmurāyodhanaṃ prati || 10 ||
[Analyze grammar]

samāsādya kurukṣetraṃ tāḥ striyo nihateśvarāḥ |
apaśyanta hatāṃstatra putrānbhrātṝnpitṝnpatīn || 11 ||
[Analyze grammar]

kravyādairbhakṣyamāṇānvai gomāyubaḍavāyasaiḥ |
bhūtaiḥ piśācai rakṣobhirvividhaiśca niśācaraiḥ || 12 ||
[Analyze grammar]

rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ |
mahārhebhyo'tha yānebhyo vikrośantyo nipetire || 13 ||
[Analyze grammar]

adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ |
śarīreṣvaskhalannanyā nyapataṃścāparā bhuvi || 14 ||
[Analyze grammar]

śrāntānāṃ cāpyanāthānāṃ nāsītkācana cetanā |
pāñcālakuruyoṣāṇāṃ kṛpaṇaṃ tadabhūnmahat || 15 ||
[Analyze grammar]

duḥkhopahatacittābhiḥ samantādanunāditam |
dṛṣṭvāyodhanamatyugraṃ dharmajñā subalātmajā || 16 ||
[Analyze grammar]

tataḥ sā puṇḍarīkākṣamāmantrya puruṣottamam |
kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhādvacanamabravīt || 17 ||
[Analyze grammar]

paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ |
prakīrṇakeśāḥ krośantīḥ kurarīriva mādhava || 18 ||
[Analyze grammar]

amūstvabhisamāgamya smarantyo bharatarṣabhān |
pṛthagevābhyadhāvanta putrānbhrātṝnpitṝnpatīn || 19 ||
[Analyze grammar]

vīrasūbhirmahābāho hataputrābhirāvṛtam |
kvacicca vīrapatnībhirhatavīrābhirākulam || 20 ||
[Analyze grammar]

śobhitaṃ puruṣavyāghrairbhīṣmakarṇābhimanyubhiḥ |
droṇadrupadaśalyaiśca jvaladbhiriva pāvakaiḥ || 21 ||
[Analyze grammar]

kāñcanaiḥ kavacairniṣkairmaṇibhiśca mahātmanām |
aṅgadairhastakeyūraiḥ sragbhiśca samalaṃkṛtam || 22 ||
[Analyze grammar]

vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighairapi |
khaḍgaiśca vimalaistīkṣṇaiḥ saśaraiśca śarāsanaiḥ || 23 ||
[Analyze grammar]

kravyādasaṃghairmuditaistiṣṭhadbhiḥ sahitaiḥ kvacit |
kvacidākrīḍamānaiśca śayānairaparaiḥ kvacit || 24 ||
[Analyze grammar]

etadevaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho |
paśyamānā ca dahyāmi śokenāhaṃ janārdana || 25 ||
[Analyze grammar]

pāñcālānāṃ kurūṇāṃ ca vināśaṃ madhusūdana |
pañcānāmiva bhūtānāṃ nāhaṃ vadhamacintayam || 26 ||
[Analyze grammar]

tānsuparṇāśca gṛdhrāśca niṣkarṣantyasṛgukṣitān |
nigṛhya kavaceṣūgrā bhakṣayanti sahasraśaḥ || 27 ||
[Analyze grammar]

jayadrathasya karṇasya tathaiva droṇabhīṣmayoḥ |
abhimanyorvināśaṃ ca kaścintayitumarhati || 28 ||
[Analyze grammar]

avadhyakalpānnihatāndṛṣṭvāhaṃ madhusūdana |
gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān || 29 ||
[Analyze grammar]

amarṣavaśamāpannānduryodhanavaśe sthitān |
paśyemānpuruṣavyāghrānsaṃśāntānpāvakāniva || 30 ||
[Analyze grammar]

śayanānyucitāḥ sarve mṛdūni vimalāni ca |
vipannāste'dya vasudhāṃ vivṛtāmadhiśerate || 31 ||
[Analyze grammar]

bandibhiḥ satataṃ kāle stuvadbhirabhinanditāḥ |
śivānāmaśivā ghorāḥ śṛṇvanti vividhā giraḥ || 32 ||
[Analyze grammar]

ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ |
candanāgurudigdhāṅgāste'dya pāṃsuṣu śerate || 33 ||
[Analyze grammar]

teṣāmābharaṇānyete gṛdhragomāyuvāyasāḥ |
ākṣipantyaśivā ghorā vinadantaḥ punaḥ punaḥ || 34 ||
[Analyze grammar]

cāpāni viśikhānpītānnistriṃśānvimalā gadāḥ |
yuddhābhimāninaḥ prītā jīvanta iva bibhrati || 35 ||
[Analyze grammar]

surūpavarṇā bahavaḥ kravyādairavaghaṭṭitāḥ |
ṛṣabhapratirūpākṣāḥ śerate haritasrajaḥ || 36 ||
[Analyze grammar]

apare punarāliṅgya gadāḥ parighabāhavaḥ |
śerate'bhimukhāḥ śūrā dayitā iva yoṣitaḥ || 37 ||
[Analyze grammar]

bibhrataḥ kavacānyanye vimalānyāyudhāni ca |
na dharṣayanti kravyādā jīvantīti janārdana || 38 ||
[Analyze grammar]

kravyādaiḥ kṛṣyamāṇānāmapareṣāṃ mahātmanām |
śātakaumbhyaḥ srajaścitrā viprakīrṇāḥ samantataḥ || 39 ||
[Analyze grammar]

ete gomāyavo bhīmā nihatānāṃ yaśasvinām |
kaṇṭhāntaragatānhārānākṣipanti sahasraśaḥ || 40 ||
[Analyze grammar]

sarveṣvapararātreṣu yānanandanta bandinaḥ |
stutibhiśca parārdhyābhirupacāraiśca śikṣitāḥ || 41 ||
[Analyze grammar]

tānimāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ |
kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam || 42 ||
[Analyze grammar]

raktotpalavanānīva vibhānti rucirāṇi vai |
mukhāni paramastrīṇāṃ pariśuṣkāṇi keśava || 43 ||
[Analyze grammar]

ruditoparatā hyetā dhyāyantyaḥ saṃpariplutāḥ |
kurustriyo'bhigacchanti tena tenaiva duḥkhitāḥ || 44 ||
[Analyze grammar]

etānyādityavarṇāni tapanīyanibhāni ca |
roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām || 45 ||
[Analyze grammar]

āsāmaparipūrṇārthaṃ niśamya paridevitam |
itaretarasaṃkrandānna vijānanti yoṣitaḥ || 46 ||
[Analyze grammar]

etā dīrghamivocchvasya vikruśya ca vilapya ca |
vispandamānā duḥkhena vīrā jahati jīvitam || 47 ||
[Analyze grammar]

bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca |
pāṇibhiścāparā ghnanti śirāṃsi mṛdupāṇayaḥ || 48 ||
[Analyze grammar]

śirobhiḥ patitairhastaiḥ sarvāṅgairyūthaśaḥ kṛtaiḥ |
itaretarasaṃpṛktairākīrṇā bhāti medinī || 49 ||
[Analyze grammar]

viśiraskānatho kāyāndṛṣṭvā ghorābhinandinaḥ |
muhyantyanucitā nāryo videhāni śirāṃsi ca || 50 ||
[Analyze grammar]

śiraḥ kāyena saṃdhāya prekṣamāṇā vicetasaḥ |
apaśyantyo paraṃ tatra nedamasyeti duḥkhitāḥ || 51 ||
[Analyze grammar]

bāhūrucaraṇānanyānviśikhonmathitānpṛthak |
saṃdadhatyo'sukhāviṣṭā mūrchantyetāḥ punaḥ punaḥ || 52 ||
[Analyze grammar]

utkṛttaśirasaścānyānvijagdhānmṛgapakṣibhiḥ |
dṛṣṭvā kāścinna jānanti bhartṝnbharatayoṣitaḥ || 53 ||
[Analyze grammar]

pāṇibhiścāparā ghnanti śirāṃsi madhusūdana |
prekṣya bhrātṝnpitṝnputrānpatīṃśca nihatānparaiḥ || 54 ||
[Analyze grammar]

bāhubhiśca sakhaḍgaiśca śirobhiśca sakuṇḍalaiḥ |
agamyakalpā pṛthivī māṃsaśoṇitakardamā || 55 ||
[Analyze grammar]

na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhantyaninditāḥ |
bhrātṛbhiḥ pitṛbhiḥ putrairupakīrṇāṃ vasuṃdharām || 56 ||
[Analyze grammar]

yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana |
snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndānyanekaśaḥ || 57 ||
[Analyze grammar]

ato duḥkhataraṃ kiṃ nu keśava pratibhāti me |
yadimāḥ kurvate sarvā rūpamuccāvacaṃ striyaḥ || 58 ||
[Analyze grammar]

nūnamācaritaṃ pāpaṃ mayā pūrveṣu janmasu |
yā paśyāmi hatānputrānpautrānbhrātṝṃśca keśava |
evamārtā vilapatī dadarśa nihataṃ sutam || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: