Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ |
kimaceṣṭata viprarṣe tanme vyākhyātumarhasi || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā naraśreṣṭha ciraṃ dhyātvā tvacetanaḥ |
saṃjayaṃ yojayetyuktvā viduraṃ pratyabhāṣata || 2 ||
[Analyze grammar]

kṣipramānaya gāndhārīṃ sarvāśca bharatastriyaḥ |
vadhūṃ kuntīmupādāya yāścānyāstatra yoṣitaḥ || 3 ||
[Analyze grammar]

evamuktvā sa dharmātmā viduraṃ dharmavittamam |
śokaviprahatajñāno yānamevānvapadyata || 4 ||
[Analyze grammar]

gāndhārī caiva śokārtā bharturvacanacoditā |
saha kuntyā yato rājā saha strībhirupādravat || 5 ||
[Analyze grammar]

tāḥ samāsādya rājānaṃ bhṛśaṃ śokasamanvitāḥ |
āmantryānyonyamīyuḥ sma bhṛśamuccukruśustataḥ || 6 ||
[Analyze grammar]

tāḥ samāśvāsayatkṣattā tābhyaścārtataraḥ svayam |
aśrukaṇṭhīḥ samāropya tato'sau niryayau purāt || 7 ||
[Analyze grammar]

tataḥ praṇādaḥ saṃjajñe sarveṣu kuruveśmasu |
ākumāraṃ puraṃ sarvamabhavacchokakarśitam || 8 ||
[Analyze grammar]

adṛṣṭapūrvā yā nāryaḥ purā devagaṇairapi |
pṛthagjanena dṛśyanta tāstadā nihateśvarāḥ || 9 ||
[Analyze grammar]

prakīrya keśānsuśubhānbhūṣaṇānyavamucya ca |
ekavastradharā nāryaḥ paripeturanāthavat || 10 ||
[Analyze grammar]

śvetaparvatarūpebhyo gṛhebhyastāstvapākraman |
guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ || 11 ||
[Analyze grammar]

tānyudīrṇāni nārīṇāṃ tadā vṛndānyanekaśaḥ |
śokārtānyadravanrājankiśorīṇāmivāṅgane || 12 ||
[Analyze grammar]

pragṛhya bāhūnkrośantyaḥ putrānbhrātṝnpitṝnapi |
darśayantīva tā ha sma yugānte lokasaṃkṣayam || 13 ||
[Analyze grammar]

vilapantyo rudantyaśca dhāvamānāstatastataḥ |
śokenābhyāhatajñānāḥ kartavyaṃ na prajajñire || 14 ||
[Analyze grammar]

vrīḍāṃ jagmuḥ purā yāḥ sma sakhīnāmapi yoṣitaḥ |
tā ekavastrā nirlajjāḥ śvaśrūṇāṃ purato'bhavan || 15 ||
[Analyze grammar]

parasparaṃ susūkṣmeṣu śokeṣvāśvāsayansma yāḥ |
tāḥ śokavihvalā rājannupaikṣanta parasparam || 16 ||
[Analyze grammar]

tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ |
niryayau nagarāddīnastūrṇamāyodhanaṃ prati || 17 ||
[Analyze grammar]

śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ |
te pārthivaṃ puraskṛtya niryayurnagarādbahiḥ || 18 ||
[Analyze grammar]

tāsāṃ vikrośamānānāmārtānāṃ kurusaṃkṣaye |
prādurāsīnmahāñśabdo vyathayanbhuvanānyuta || 19 ||
[Analyze grammar]

yugāntakāle saṃprāpte bhūtānāṃ dahyatāmiva |
abhāvaḥ syādayaṃ prāpta iti bhūtāni menire || 20 ||
[Analyze grammar]

bhṛśamudvignamanasaste paurāḥ kurusaṃkṣaye |
prākrośanta mahārāja svanuraktāstadā bhṛśam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: