Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vidurasya tu tadvākyaṃ niśamya kurusattamaḥ |
putraśokābhisaṃtaptaḥ papāta bhuvi mūrchitaḥ || 1 ||
[Analyze grammar]

taṃ tathā patitaṃ bhūmau niḥsaṃjñaṃ prekṣya bāndhavāḥ |
kṛṣṇadvaipāyanaścaiva kṣattā ca vidurastathā || 2 ||
[Analyze grammar]

saṃjayaḥ suhṛdaścānye dvāḥsthā ye cāsya saṃmatāḥ |
jalena sukhaśītena tālavṛntaiśca bhārata || 3 ||
[Analyze grammar]

paspṛśuśca karairgātraṃ vījamānāśca yatnataḥ |
anvāsansuciraṃ kālaṃ dhṛtarāṣṭraṃ tathāgatam || 4 ||
[Analyze grammar]

atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ |
vilalāpa ciraṃ kālaṃ putrādhibhirabhiplutaḥ || 5 ||
[Analyze grammar]

dhigastu khalu mānuṣyaṃ mānuṣye ca parigraham |
yatomūlāni duḥkhāni saṃbhavanti muhurmuhuḥ || 6 ||
[Analyze grammar]

putranāśe'rthanāśe ca jñātisaṃbandhināmapi |
prāpyate sumahadduḥkhaṃ viṣāgnipratimaṃ vibho || 7 ||
[Analyze grammar]

yena dahyanti gātrāṇi yena prajñā vinaśyati |
yenābhibhūtaḥ puruṣo maraṇaṃ bahu manyate || 8 ||
[Analyze grammar]

tadidaṃ vyasanaṃ prāptaṃ mayā bhāgyaviparyayāt |
taccaivāhaṃ kariṣyāmi adyaiva dvijasattama || 9 ||
[Analyze grammar]

ityuktvā tu mahātmānaṃ pitaraṃ brahmavittamam |
dhṛtarāṣṭro'bhavanmūḍhaḥ śokaṃ ca paramaṃ gataḥ |
abhūcca tūṣṇīṃ rājāsau dhyāyamāno mahīpate || 10 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kṛṣṇadvaipāyanaḥ prabhuḥ |
putraśokābhisaṃtaptaṃ putraṃ vacanamabravīt || 11 ||
[Analyze grammar]

dhṛtarāṣṭra mahābāho yattvāṃ vakṣyāmi tacchṛṇu |
śrutavānasi medhāvī dharmārthakuśalastathā || 12 ||
[Analyze grammar]

na te'styaviditaṃ kiṃcidveditavyaṃ paraṃtapa |
anityatāṃ hi martyānāṃ vijānāsi na saṃśayaḥ || 13 ||
[Analyze grammar]

adhruve jīvaloke ca sthāne vāśāśvate sati |
jīvite maraṇānte ca kasmācchocasi bhārata || 14 ||
[Analyze grammar]

pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ |
putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ || 15 ||
[Analyze grammar]

avaśyaṃ bhavitavye ca kurūṇāṃ vaiśase nṛpa |
kasmācchocasi tāñśūrāngatānparamikāṃ gatim || 16 ||
[Analyze grammar]

jānatā ca mahābāho vidureṇa mahātmanā |
yatitaṃ sarvayatnena śamaṃ prati janeśvara || 17 ||
[Analyze grammar]

na ca daivakṛto mārgaḥ śakyo bhūtena kenacit |
ghaṭatāpi ciraṃ kālaṃ niyantumiti me matiḥ || 18 ||
[Analyze grammar]

devatānāṃ hi yatkāryaṃ mayā pratyakṣataḥ śrutam |
tatte'haṃ saṃpravakṣyāmi kathaṃ sthairyaṃ bhavettava || 19 ||
[Analyze grammar]

purāhaṃ tvarito yātaḥ sabhāmaindrīṃ jitaklamaḥ |
apaśyaṃ tatra ca tadā samavetāndivaukasaḥ |
nāradapramukhāṃścāpi sarvāndevaṛṣīṃstathā || 20 ||
[Analyze grammar]

tatra cāpi mayā dṛṣṭā pṛthivī pṛthivīpate |
kāryārthamupasaṃprāptā devatānāṃ samīpataḥ || 21 ||
[Analyze grammar]

upagamya tadā dhātrī devānāha samāgatān |
yatkāryaṃ mama yuṣmābhirbrahmaṇaḥ sadane tadā |
pratijñātaṃ mahābhāgāstacchīghraṃ saṃvidhīyatām || 22 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā viṣṇurlokanamaskṛtaḥ |
uvāca prahasanvākyaṃ pṛthivīṃ devasaṃsadi || 23 ||
[Analyze grammar]

dhṛtarāṣṭrasya putrāṇāṃ yastu jyeṣṭhaḥ śatasya vai |
duryodhana iti khyātaḥ sa te kāryaṃ kariṣyati |
taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi || 24 ||
[Analyze grammar]

tasyārthe pṛthivīpālāḥ kurukṣetre samāgatāḥ |
anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ || 25 ||
[Analyze grammar]

tataste bhavitā devi bhārasya yudhi nāśanam |
gaccha śīghraṃ svakaṃ sthānaṃ lokāndhāraya śobhane || 26 ||
[Analyze grammar]

sa eṣa te suto rājaṃllokasaṃhārakāraṇāt |
kaleraṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa || 27 ||
[Analyze grammar]

amarṣī capalaścāpi krodhano duṣprasādhanaḥ |
daivayogātsamutpannā bhrātaraścāsya tādṛśāḥ || 28 ||
[Analyze grammar]

śakunirmātulaścaiva karṇaśca paramaḥ sakhā |
samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ |
etamarthaṃ mahābāho nārado veda tattvataḥ || 29 ||
[Analyze grammar]

ātmāparādhātputrāste vinaṣṭāḥ pṛthivīpate |
mā tāñśocasva rājendra na hi śoke'sti kāraṇam || 30 ||
[Analyze grammar]

na hi te pāṇḍavāḥ svalpamaparādhyanti bhārata |
putrāstava durātmāno yairiyaṃ ghātitā mahī || 31 ||
[Analyze grammar]

nāradena ca bhadraṃ te pūrvameva na saṃśayaḥ |
yudhiṣṭhirasya samitau rājasūye niveditam || 32 ||
[Analyze grammar]

pāṇḍavāḥ kauravāścaiva samāsādya parasparam |
na bhaviṣyanti kaunteya yatte kṛtyaṃ tadācara || 33 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ |
etatte sarvamākhyātaṃ devaguhyaṃ sanātanam || 34 ||
[Analyze grammar]

kathaṃ te śokanāśaḥ syātprāṇeṣu ca dayā prabho |
snehaśca pāṇḍuputreṣu jñātvā daivakṛtaṃ vidhim || 35 ||
[Analyze grammar]

eṣa cārtho mahābāho pūrvameva mayā śrutaḥ |
kathito dharmarājasya rājasūye kratūttame || 36 ||
[Analyze grammar]

yatitaṃ dharmaputreṇa mayā guhye nivedite |
avigrahe kauravāṇāṃ daivaṃ tu balavattaram || 37 ||
[Analyze grammar]

anatikramaṇīyo hi vidhī rājankathaṃcana |
kṛtāntasya hi bhūtena sthāvareṇa trasena ca || 38 ||
[Analyze grammar]

bhavāndharmaparo yatra buddhiśreṣṭhaśca bhārata |
muhyate prāṇināṃ jñātvā gatiṃ cāgatimeva ca || 39 ||
[Analyze grammar]

tvāṃ tu śokena saṃtaptaṃ muhyamānaṃ muhurmuhuḥ |
jñātvā yudhiṣṭhiro rājā prāṇānapi parityajet || 40 ||
[Analyze grammar]

kṛpālurnityaśo vīrastiryagyonigateṣvapi |
sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati || 41 ||
[Analyze grammar]

mama caiva niyogena vidheścāpyanivartanāt |
pāṇḍavānāṃ ca kāruṇyātprāṇāndhāraya bhārata || 42 ||
[Analyze grammar]

evaṃ te vartamānasya loke kīrtirbhaviṣyati |
dharmaśca sumahāṃstāta taptaṃ syācca tapaścirāt || 43 ||
[Analyze grammar]

putraśokasamutpannaṃ hutāśaṃ jvalitaṃ yathā |
prajñāmbhasā mahārāja nirvāpaya sadā sadā || 44 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ vyāsasyāmitatejasaḥ |
muhūrtaṃ samanudhyāya dhṛtarāṣṭro'bhyabhāṣata || 45 ||
[Analyze grammar]

mahatā śokajālena praṇunno'smi dvijottama |
nātmānamavabudhyāmi muhyamāno muhurmuhuḥ || 46 ||
[Analyze grammar]

idaṃ tu vacanaṃ śrutvā tava daivaniyogajam |
dhārayiṣyāmyahaṃ prāṇānyatiṣye ca naśocitum || 47 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ |
dhṛtarāṣṭrasya rājendra tatraivāntaradhīyata || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: