Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
krośamātraṃ tato gatvā dadṛśustānmahārathān |
śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇameva ca || 1 ||
[Analyze grammar]

te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣamīśvaram |
aśrukaṇṭhā viniḥśvasya rudantamidamabruvan || 2 ||
[Analyze grammar]

putrastava mahārāja kṛtvā karma suduṣkaram |
gataḥ sānucaro rājañśakralokaṃ mahīpatiḥ || 3 ||
[Analyze grammar]

duryodhanabalānmuktā vayameva trayo rathāḥ |
sarvamanyatparikṣīṇaṃ sainyaṃ te bharatarṣabha || 4 ||
[Analyze grammar]

ityevamuktvā rājānaṃ kṛpaḥ śāradvatastadā |
gāndhārīṃ putraśokārtāmidaṃ vacanamabravīt || 5 ||
[Analyze grammar]

abhītā yudhyamānāste ghnantaḥ śatrugaṇānbahūn |
vīrakarmāṇi kurvāṇāḥ putrāste nidhanaṃ gatāḥ || 6 ||
[Analyze grammar]

dhruvaṃ saṃprāpya lokāṃste nirmalāñśastranirjitān |
bhāsvaraṃ dehamāsthāya viharantyamarā iva || 7 ||
[Analyze grammar]

na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ |
śastreṇa nidhanaṃ prāpto na ca kaścitkṛtāñjaliḥ || 8 ||
[Analyze grammar]

etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim |
śastreṇa nidhanaṃ saṃkhye tānna śocitumarhasi || 9 ||
[Analyze grammar]

na cāpi śatravasteṣāmṛdhyante rājñi pāṇḍavāḥ |
śṛṇu yatkṛtamasmābhiraśvatthāmapurogamaiḥ || 10 ||
[Analyze grammar]

adharmeṇa hataṃ śrutvā bhīmasenena te sutam |
suptaṃ śibiramāviśya pāṇḍūnāṃ kadanaṃ kṛtam || 11 ||
[Analyze grammar]

pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ |
drupadasyātmajāścaiva draupadeyāśca pātitāḥ || 12 ||
[Analyze grammar]

tathā viśasanaṃ kṛtvā putraśatrugaṇasya te |
prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ || 13 ||
[Analyze grammar]

te hi śūrā maheṣvāsāḥ kṣiprameṣyanti pāṇḍavāḥ |
amarṣavaśamāpannā vairaṃ pratijihīrṣavaḥ || 14 ||
[Analyze grammar]

nihatānātmajāñśrutvā pramattānpuruṣarṣabhāḥ |
ninīṣantaḥ padaṃ śūrāḥ kṣiprameva yaśasvini || 15 ||
[Analyze grammar]

pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe |
anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ || 16 ||
[Analyze grammar]

rājaṃstvamanujānīhi dhairyamātiṣṭha cottamam |
niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam || 17 ||
[Analyze grammar]

ityevamuktvā rājānaṃ kṛtvā cābhipradakṣiṇam |
kṛpaśca kṛtavarmā ca droṇaputraśca bhārata || 18 ||
[Analyze grammar]

avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam |
gaṅgāmanu mahātmānastūrṇamaśvānacodayan || 19 ||
[Analyze grammar]

apakramya tu te rājansarva eva mahārathāḥ |
āmantryānyonyamudvignāstridhā te prayayustataḥ || 20 ||
[Analyze grammar]

jagāma hāstinapuraṃ kṛpaḥ śāradvatastadā |
svameva rāṣṭraṃ hārdikyo drauṇirvyāsāśramaṃ yayau || 21 ||
[Analyze grammar]

evaṃ te prayayurvīrā vīkṣamāṇāḥ parasparam |
bhayārtāḥ pāṇḍuputrāṇāmāgaskṛtvā mahātmanām || 22 ||
[Analyze grammar]

sametya vīrā rājānaṃ tadā tvanudite ravau |
viprajagmurmahārāja yathecchakamariṃdamāḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: