Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
aho'bhihitamākhyānaṃ bhavatā tattvadarśinā |
bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava || 1 ||
[Analyze grammar]

vidura uvāca |
śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram |
yacchrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ || 2 ||
[Analyze grammar]

yathā tu puruṣo rājandīrghamadhvānamāsthitaḥ |
kvacitkvacicchramātsthātā kurute vāsameva vā || 3 ||
[Analyze grammar]

evaṃ saṃsāraparyāye garbhavāseṣu bhārata |
kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ || 4 ||
[Analyze grammar]

tasmādadhvānamevaitamāhuḥ śāstravido janāḥ |
yattu saṃsāragahanaṃ vanamāhurmanīṣiṇaḥ || 5 ||
[Analyze grammar]

so'yaṃ lokasamāvarto martyānāṃ bharatarṣabha |
carāṇāṃ sthāvarāṇāṃ ca gṛdhyettatra na paṇḍitaḥ || 6 ||
[Analyze grammar]

śārīrā mānasāścaiva martyānāṃ ye tu vyādhayaḥ |
pratyakṣāśca parokṣāśca te vyālāḥ kathitā budhaiḥ || 7 ||
[Analyze grammar]

kliśyamānāśca tairnityaṃ hanyamānāśca bhārata |
svakarmabhirmahāvyālairnodvijantyalpabuddhayaḥ || 8 ||
[Analyze grammar]

athāpi tairvimucyeta vyādhibhiḥ puruṣo nṛpa |
āvṛṇotyeva taṃ paścājjarā rūpavināśinī || 9 ||
[Analyze grammar]

śabdarūparasasparśairgandhaiśca vividhairapi |
majjamānaṃ mahāpaṅke nirālambe samantataḥ || 10 ||
[Analyze grammar]

saṃvatsarartavo māsāḥ pakṣāhorātrasaṃdhayaḥ |
krameṇāsya pralumpanti rūpamāyustathaiva ca || 11 ||
[Analyze grammar]

ete kālasya nidhayo naitāñjānanti durbudhāḥ |
atrābhilikhitānyāhuḥ sarvabhūtāni karmaṇā || 12 ||
[Analyze grammar]

rathaṃ śarīraṃ bhūtānāṃ sattvamāhustu sārathim |
indriyāṇi hayānāhuḥ karma buddhiśca raśmayaḥ || 13 ||
[Analyze grammar]

teṣāṃ hayānāṃ yo vegaṃ dhāvatāmanudhāvati |
sa tu saṃsāracakre'smiṃścakravatparivartate || 14 ||
[Analyze grammar]

yastānyamayate buddhyā sa yantā na nivartate |
yāmyamāhū rathaṃ hyenaṃ muhyante yena durbudhāḥ || 15 ||
[Analyze grammar]

sa caitatprāpnute rājanyattvaṃ prāpto narādhipa |
rājyanāśaṃ suhṛnnāśaṃ sutanāśaṃ ca bhārata || 16 ||
[Analyze grammar]

anutarṣulamevaitadduḥkhaṃ bhavati bhārata |
sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyamācaret || 17 ||
[Analyze grammar]

na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ |
tathonmocayate duḥkhādyathātmā sthirasaṃyamaḥ || 18 ||
[Analyze grammar]

tasmānmaitraṃ samāsthāya śīlamāpadya bhārata |
damastyāgo'pramādaśca te trayo brahmaṇo hayāḥ || 19 ||
[Analyze grammar]

śīlaraśmisamāyukte sthito yo mānase rathe |
tyaktvā mṛtyubhayaṃ rājanbrahmalokaṃ sa gacchati || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: