Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
aho khalu mahadduḥkhaṃ kṛcchravāsaṃ vasatyasau |
kathaṃ tasya ratistatra tuṣṭirvā vadatāṃ vara || 1 ||
[Analyze grammar]

sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe |
kathaṃ vā sa vimucyeta narastasmānmahābhayāt || 2 ||
[Analyze grammar]

etanme sarvamācakṣva sādhu ceṣṭāmahe tathā |
kṛpā me mahatī jātā tasyābhyuddharaṇena hi || 3 ||
[Analyze grammar]

vidura uvāca |
upamānamidaṃ rājanmokṣavidbhirudāhṛtam |
sugatiṃ vindate yena paralokeṣu mānavaḥ || 4 ||
[Analyze grammar]

yattaducyati kāntāraṃ mahatsaṃsāra eva saḥ |
vanaṃ durgaṃ hi yattvetatsaṃsāragahanaṃ hi tat || 5 ||
[Analyze grammar]

ye ca te kathitā vyālā vyādhayaste prakīrtitāḥ |
yā sā nārī bṛhatkāyā adhitiṣṭhati tatra vai |
tāmāhustu jarāṃ prājñā varṇarūpavināśinīm || 6 ||
[Analyze grammar]

yastatra kūpo nṛpate sa tu dehaḥ śarīriṇām |
yastatra vasate'dhastānmahāhiḥ kāla eva saḥ |
antakaḥ sarvabhūtānāṃ dehināṃ sarvahāryasau || 7 ||
[Analyze grammar]

kūpamadhye ca yā jātā vallī yatra sa mānavaḥ |
pratāne lambate sā tu jīvitāśā śarīriṇām || 8 ||
[Analyze grammar]

sa yastu kūpavīnāhe taṃ vṛkṣaṃ parisarpati |
ṣaḍvaktraḥ kuñjaro rājansa tu saṃvatsaraḥ smṛtaḥ |
mukhāni ṛtavo māsāḥ pādā dvādaśa kīrtitāḥ || 9 ||
[Analyze grammar]

ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ |
rātryahāni tu tānyāhurbhūtānāṃ paricintakāḥ |
ye te madhukarāstatra kāmāste parikīrtitāḥ || 10 ||
[Analyze grammar]

yāstu tā bahuśo dhārāḥ sravanti madhunisravam |
tāṃstu kāmarasānvidyādyatra majjanti mānavāḥ || 11 ||
[Analyze grammar]

evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ |
te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: