Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kṛpa uvāca |
śuśrūṣurapi durmedhāḥ puruṣo'niyatendriyaḥ |
nālaṃ vedayituṃ kṛtsnau dharmārthāviti me matiḥ || 1 ||
[Analyze grammar]

tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati |
na ca kiṃcana jānāti so'pi dharmārthaniścayam || 2 ||
[Analyze grammar]

śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ |
jānīyādāgamānsarvāngrāhyaṃ ca na virodhayet || 3 ||
[Analyze grammar]

aneyastvavamānī yo durātmā pāpapūruṣaḥ |
diṣṭamutsṛjya kalyāṇaṃ karoti bahupāpakam || 4 ||
[Analyze grammar]

nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt |
nivartate tu lakṣmīvānnālakṣmīvānnivartate || 5 ||
[Analyze grammar]

yathā hyuccāvacairvākyaiḥ kṣiptacitto niyamyate |
tathaiva suhṛdā śakyo naśakyastvavasīdati || 6 ||
[Analyze grammar]

tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam |
prājñāḥ saṃpratiṣedhante yathāśakti punaḥ punaḥ || 7 ||
[Analyze grammar]

sa kalyāṇe matiṃ kṛtvā niyamyātmānamātmanā |
kuru me vacanaṃ tāta yena paścānna tapyase || 8 ||
[Analyze grammar]

na vadhaḥ pūjyate loke suptānāmiha dharmataḥ |
tathaiva nyastaśastrāṇāṃ vimuktarathavājinām || 9 ||
[Analyze grammar]

ye ca brūyustavāsmīti ye ca syuḥ śaraṇāgatāḥ |
vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ || 10 ||
[Analyze grammar]

adya svapsyanti pāñcālā vimuktakavacā vibho |
viśvastā rajanīṃ sarve pretā iva vicetasaḥ || 11 ||
[Analyze grammar]

yasteṣāṃ tadavasthānāṃ druhyeta puruṣo'nṛjuḥ |
vyaktaṃ sa narake majjedagādhe vipule'plave || 12 ||
[Analyze grammar]

sarvāstraviduṣāṃ loke śreṣṭhastvamasi viśrutaḥ |
na ca te jātu loke'sminsusūkṣmamapi kilbiṣam || 13 ||
[Analyze grammar]

tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau |
prakāśe sarvabhūtānāṃ vijetā yudhi śātravān || 14 ||
[Analyze grammar]

asaṃbhāvitarūpaṃ hi tvayi karma vigarhitam |
śukle raktamiva nyastaṃ bhavediti matirmama || 15 ||
[Analyze grammar]

aśvatthāmovāca |
evametadyathāttha tvamanuśāsmīha mātula |
taistu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ || 16 ||
[Analyze grammar]

pratyakṣaṃ bhūmipālānāṃ bhavatāṃ cāpi saṃnidhau |
nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ || 17 ||
[Analyze grammar]

karṇaśca patite cakre rathasya rathināṃ varaḥ |
uttame vyasane sanno hato gāṇḍīvadhanvanā || 18 ||
[Analyze grammar]

tathā śāṃtanavo bhīṣmo nyastaśastro nirāyudhaḥ |
śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā || 19 ||
[Analyze grammar]

bhūriśravā maheṣvāsastathā prāyagato raṇe |
krośatāṃ bhūmipālānāṃ yuyudhānena pātitaḥ || 20 ||
[Analyze grammar]

duryodhanaśca bhīmena sametya gadayā mṛdhe |
paśyatāṃ bhūmipālānāmadharmeṇa nipātitaḥ || 21 ||
[Analyze grammar]

ekākī bahubhistatra parivārya mahārathaiḥ |
adharmeṇa naravyāghro bhīmasenena pātitaḥ || 22 ||
[Analyze grammar]

vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ |
vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati || 23 ||
[Analyze grammar]

evamadhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ |
tānevaṃ bhinnamaryādānkiṃ bhavānna vigarhati || 24 ||
[Analyze grammar]

pitṛhantṝnahaṃ hatvā pāñcālānniśi sauptike |
kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai || 25 ||
[Analyze grammar]

tvare cāhamanenādya yadidaṃ me cikīrṣitam |
tasya me tvaramāṇasya kuto nidrā kutaḥ sukham || 26 ||
[Analyze grammar]

na sa jātaḥ pumāṃlloke kaścinna ca bhaviṣyati |
yo me vyāvartayedetāṃ vadhe teṣāṃ kṛtāṃ matim || 27 ||
[Analyze grammar]

saṃjaya uvāca |
evamuktvā mahārāja droṇaputraḥ pratāpavān |
ekānte yojayitvāśvānprāyādabhimukhaḥ parān || 28 ||
[Analyze grammar]

tamabrūtāṃ mahātmānau bhojaśāradvatāvubhau |
kimayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam || 29 ||
[Analyze grammar]

ekasārthaṃ prayātau svastvayā saha nararṣabha |
samaduḥkhasukhau caiva nāvāṃ śaṅkitumarhasi || 30 ||
[Analyze grammar]

aśvatthāmā tu saṃkruddhaḥ piturvadhamanusmaran |
tābhyāṃ tathyaṃ tadācakhyau yadasyātmacikīrṣitam || 31 ||
[Analyze grammar]

hatvā śatasahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ |
nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ || 32 ||
[Analyze grammar]

taṃ tathaiva haniṣyāmi nyastavarmāṇamadya vai |
putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā || 33 ||
[Analyze grammar]

kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvanmayā |
śastrāhavajitāṃ lokānprāpnuyāditi me matiḥ || 34 ||
[Analyze grammar]

kṣipraṃ saṃnaddhakavacau sakhaḍgāvāttakārmukau |
samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau || 35 ||
[Analyze grammar]

ityuktvā rathamāsthāya prāyādabhimukhaḥ parān |
tamanvagātkṛpo rājankṛtavarmā ca sātvataḥ || 36 ||
[Analyze grammar]

te prayātā vyarocanta parānabhimukhāstrayaḥ |
hūyamānā yathā yajñe samiddhā havyavāhanāḥ || 37 ||
[Analyze grammar]

yayuśca śibiraṃ teṣāṃ saṃprasuptajanaṃ vibho |
dvāradeśaṃ tu saṃprāpya drauṇistasthau rathottame || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: