Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato duryodhano dṛṣṭvā bhīmasenaṃ tathāgatam |
pratyudyayāvadīnātmā vegena mahatā nadan || 1 ||
[Analyze grammar]

samāpetaturānadya śṛṅgiṇau vṛṣabhāviva |
mahānirghātaghoṣaśca saṃprahārastayorabhūt || 2 ||
[Analyze grammar]

abhavacca tayoryuddhaṃ tumulaṃ romaharṣaṇam |
jigīṣatoryudhānyonyamindraprahrādayoriva || 3 ||
[Analyze grammar]

rudhirokṣitasarvāṅgau gadāhastau manasvinau |
dadṛśāte mahātmānau puṣpitāviva kiṃśukau || 4 ||
[Analyze grammar]

tathā tasminmahāyuddhe vartamāne sudāruṇe |
khadyotasaṃghairiva khaṃ darśanīyaṃ vyarocata || 5 ||
[Analyze grammar]

tathā tasminvartamāne saṃkule tumule bhṛśam |
ubhāvapi pariśrāntau yudhyamānāvariṃdamau || 6 ||
[Analyze grammar]

tau muhūrtaṃ samāśvasya punareva paraṃtapau |
abhyahārayatāṃ tatra saṃpragṛhya gade śubhe || 7 ||
[Analyze grammar]

tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau |
balinau vāraṇau yadvadvāśitārthe madotkaṭau || 8 ||
[Analyze grammar]

apāravīryau saṃprekṣya pragṛhītagadāvubhau |
vismayaṃ paramaṃ jagmurdevagandharvadānavāḥ || 9 ||
[Analyze grammar]

pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau |
saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata || 10 ||
[Analyze grammar]

samāgamya tato bhūyo bhrātarau balināṃ varau |
anyonyasyāntaraprepsū pracakrāte'ntaraṃ prati || 11 ||
[Analyze grammar]

yamadaṇḍopamāṃ gurvīmindrāśanimivodyatām |
dadṛśuḥ prekṣakā rājanraudrīṃ viśasanīṃ gadām || 12 ||
[Analyze grammar]

āvidhyato gadāṃ tasya bhīmasenasya saṃyuge |
śabdaḥ sutumulo ghoro muhūrtaṃ samapadyata || 13 ||
[Analyze grammar]

āvidhyantamabhiprekṣya dhārtarāṣṭro'tha pāṇḍavam |
gadāmalaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha || 14 ||
[Analyze grammar]

caraṃśca vividhānmārgānmaṇḍalāni ca bhārata |
aśobhata tadā vīro bhūya eva vṛkodaraḥ || 15 ||
[Analyze grammar]

tau parasparamāsādya yattāvanyonyarakṣaṇe |
mārjārāviva bhakṣārthe tatakṣāte muhurmuhuḥ || 16 ||
[Analyze grammar]

acaradbhīmasenastu mārgānbahuvidhāṃstathā |
maṇḍalāni vicitrāṇi sthānāni vividhāni ca || 17 ||
[Analyze grammar]

gomūtrikāṇi citrāṇi gatapratyāgatāni ca |
parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam || 18 ||
[Analyze grammar]

abhidravaṇamākṣepamavasthānaṃ savigraham |
parāvartanasaṃvartamavaplutamathāplutam |
upanyastamapanyastaṃ gadāyuddhaviśāradau || 19 ||
[Analyze grammar]

evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam |
vañcayantau punaścaiva ceratuḥ kurusattamau || 20 ||
[Analyze grammar]

vikrīḍantau subalinau maṇḍalāni praceratuḥ |
gadāhastau tatastau tu maṇḍalāvasthitau balī || 21 ||
[Analyze grammar]

dakṣiṇaṃ maṇḍalaṃ rājandhārtarāṣṭro'bhyavartata |
savyaṃ tu maṇḍalaṃ tatra bhīmaseno'bhyavartata || 22 ||
[Analyze grammar]

tathā tu caratastasya bhīmasya raṇamūrdhani |
duryodhano mahārāja pārśvadeśe'bhyatāḍayat || 23 ||
[Analyze grammar]

āhatastu tadā bhīmastava putreṇa bhārata |
āvidhyata gadāṃ gurvīṃ prahāraṃ tamacintayan || 24 ||
[Analyze grammar]

indrāśanisamāṃ ghorāṃ yamadaṇḍamivodyatām |
dadṛśuste mahārāja bhīmasenasya tāṃ gadām || 25 ||
[Analyze grammar]

āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ |
samudyamya gadāṃ ghorāṃ pratyavidhyadariṃdamaḥ || 26 ||
[Analyze grammar]

gadāmārutavegena tava putrasya bhārata |
śabda āsītsutumulastejaśca samajāyata || 27 ||
[Analyze grammar]

sa caranvividhānmārgānmaṇḍalāni ca bhāgaśaḥ |
samaśobhata tejasvī bhūyo bhīmātsuyodhanaḥ || 28 ||
[Analyze grammar]

āviddhā sarvavegena bhīmena mahatī gadā |
sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā || 29 ||
[Analyze grammar]

ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ |
adrisāramayīṃ gurvīmāvidhyanbahvaśobhata || 30 ||
[Analyze grammar]

gadāmārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ |
bhayaṃ viveśa pāṇḍūnvai sarvāneva sasomakān || 31 ||
[Analyze grammar]

tau darśayantau samare yuddhakrīḍāṃ samantataḥ |
gadābhyāṃ sahasānyonyamājaghnaturariṃdamau || 32 ||
[Analyze grammar]

tau parasparamāsādya daṃṣṭrābhyāṃ dviradau yathā |
aśobhetāṃ mahārāja śoṇitena pariplutau || 33 ||
[Analyze grammar]

evaṃ tadabhavadyuddhaṃ ghorarūpamasaṃvṛtam |
parivṛtte'hani krūraṃ vṛtravāsavayoriva || 34 ||
[Analyze grammar]

dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ |
caraṃścitratarānmārgānkaunteyamabhidudruve || 35 ||
[Analyze grammar]

tasya bhīmo mahāvegāṃ jāmbūnadapariṣkṛtām |
abhikruddhasya kruddhastu tāḍayāmāsa tāṃ gadām || 36 ||
[Analyze grammar]

savisphuliṅgo nirhrādastayostatrābhighātajaḥ |
prādurāsīnmahārāja sṛṣṭayorvajrayoriva || 37 ||
[Analyze grammar]

vegavatyā tayā tatra bhīmasenapramuktayā |
nipatantyā mahārāja pṛthivī samakampata || 38 ||
[Analyze grammar]

tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe |
matto dvipa iva kruddhaḥ pratikuñjaradarśanāt || 39 ||
[Analyze grammar]

sa savyaṃ maṇḍalaṃ rājannudbhrāmya kṛtaniścayaḥ |
ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā || 40 ||
[Analyze grammar]

tayā tvabhihato bhīmaḥ putreṇa tava pāṇḍavaḥ |
nākampata mahārāja tadadbhutamivābhavat || 41 ||
[Analyze grammar]

āścaryaṃ cāpi tadrājansarvasainyānyapūjayan |
yadgadābhihato bhīmo nākampata padātpadam || 42 ||
[Analyze grammar]

tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām |
duryodhanāya vyasṛjadbhīmo bhīmaparākramaḥ || 43 ||
[Analyze grammar]

taṃ prahāramasaṃbhrānto lāghavena mahābalaḥ |
moghaṃ duryodhanaścakre tatrābhūdvismayo mahān || 44 ||
[Analyze grammar]

sā tu moghā gadā rājanpatantī bhīmacoditā |
cālayāmāsa pṛthivīṃ mahānirghātanisvanā || 45 ||
[Analyze grammar]

āsthāya kauśikānmārgānutpatansa punaḥ punaḥ |
gadānipātaṃ prajñāya bhīmasenamavañcayat || 46 ||
[Analyze grammar]

vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ |
tāḍayāmāsa saṃkruddho vakṣodeśe mahābalaḥ || 47 ||
[Analyze grammar]

gadayābhihato bhīmo muhyamāno mahāraṇe |
nābhyamanyata kartavyaṃ putreṇābhyāhatastava || 48 ||
[Analyze grammar]

tasmiṃstathā vartamāne rājansomakapāṇḍavāḥ |
bhṛśopahatasaṃkalpā nahṛṣṭamanaso'bhavan || 49 ||
[Analyze grammar]

sa tu tena prahāreṇa mātaṅga iva roṣitaḥ |
hastivaddhastisaṃkāśamabhidudrāva te sutam || 50 ||
[Analyze grammar]

tatastu rabhaso bhīmo gadayā tanayaṃ tava |
abhidudrāva vegena siṃho vanagajaṃ yathā || 51 ||
[Analyze grammar]

upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ |
āvidhyata gadāṃ rājansamuddiśya sutaṃ tava || 52 ||
[Analyze grammar]

atāḍayadbhīmasenaḥ pārśve duryodhanaṃ tadā |
sa vihvalaḥ prahāreṇa jānubhyāmagamanmahīm || 53 ||
[Analyze grammar]

tasmiṃstu bharataśreṣṭhe jānubhyāmavanīṃ gate |
udatiṣṭhattato nādaḥ sṛñjayānāṃ jagatpate || 54 ||
[Analyze grammar]

teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ |
amarṣādbharataśreṣṭha putraste samakupyata || 55 ||
[Analyze grammar]

utthāya tu mahābāhuḥ kruddho nāga iva śvasan |
didhakṣanniva netrābhyāṃ bhīmasenamavaikṣata || 56 ||
[Analyze grammar]

tataḥ sa bharataśreṣṭho gadāpāṇirabhidravat |
pramathiṣyanniva śiro bhīmasenasya saṃyuge || 57 ||
[Analyze grammar]

sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ |
atāḍayacchaṅkhadeśe sa cacālācalopamaḥ || 58 ||
[Analyze grammar]

sa bhūyaḥ śuśubhe pārthastāḍito gadayā raṇe |
udbhinnarudhiro rājanprabhinna iva kuñjaraḥ || 59 ||
[Analyze grammar]

tato gadāṃ vīrahaṇīmayasmayīṃ pragṛhya vajrāśanitulyanisvanām |
atāḍayacchatrumamitrakarśano balena vikramya dhanaṃjayāgrajaḥ || 60 ||
[Analyze grammar]

sa bhīmasenābhihatastavātmajaḥ papāta saṃkampitadehabandhanaḥ |
supuṣpito mārutavegatāḍito mahāvane sāla ivāvaghūrṇitaḥ || 61 ||
[Analyze grammar]

tataḥ praṇedurjahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava |
tataḥ sutaste pratilabhya cetanāṃ samutpapāta dvirado yathā hradāt || 62 ||
[Analyze grammar]

sa pārthivo nityamamarṣitastadā mahārathaḥ śikṣitavatparibhraman |
atāḍayatpāṇḍavamagrataḥ sthitaṃ sa vihvalāṅgo jagatīmupāspṛśat || 63 ||
[Analyze grammar]

sa siṃhanādānvinanāda kauravo nipātya bhūmau yudhi bhīmamojasā |
bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam || 64 ||
[Analyze grammar]

tato'ntarikṣe ninado mahānabhūddivaukasāmapsarasāṃ ca neduṣām |
papāta coccairamarapraveritaṃ vicitrapuṣpotkaravarṣamuttamam || 65 ||
[Analyze grammar]

tataḥ parānāviśaduttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam |
ahīyamānaṃ ca balena kauravaṃ niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ || 66 ||
[Analyze grammar]

tato muhūrtādupalabhya cetanāṃ pramṛjya vaktraṃ rudhirārdramātmanaḥ |
dhṛtiṃ samālambya vivṛttalocano balena saṃstabhya vṛkodaraḥ sthitaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: