Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato vāgyuddhamabhavattumulaṃ janamejaya |
yatra duḥkhānvito rājā dhṛtarāṣṭro'bravīdidam || 1 ||
[Analyze grammar]

dhigastu khalu mānuṣyaṃ yasya niṣṭheyamīdṛśī |
ekādaśacamūbhartā yatra putro mamābhibhūḥ || 2 ||
[Analyze grammar]

ājñāpya sarvānnṛpatīnbhuktvā cemāṃ vasuṃdharām |
gadāmādāya vegena padātiḥ prasthito raṇam || 3 ||
[Analyze grammar]

bhūtvā hi jagato nātho hyanātha iva me sutaḥ |
gadāmudyamya yo yāti kimanyadbhāgadheyataḥ || 4 ||
[Analyze grammar]

aho duḥkhaṃ mahatprāptaṃ putreṇa mama saṃjaya |
evamuktvā sa duḥkhārto virarāma janādhipaḥ || 5 ||
[Analyze grammar]

saṃjaya uvāca |
sa meghaninado harṣādvinadanniva govṛṣaḥ |
ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān || 6 ||
[Analyze grammar]

bhīmamāhvayamāne tu kururāje mahātmani |
prādurāsansughorāṇi rūpāṇi vividhānyuta || 7 ||
[Analyze grammar]

vavurvātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca |
babhūvuśca diśaḥ sarvāstimireṇa samāvṛtāḥ || 8 ||
[Analyze grammar]

mahāsvanāḥ sanirghātāstumulā romaharṣaṇāḥ |
petustatholkāḥ śataśaḥ sphoṭayantyo nabhastalam || 9 ||
[Analyze grammar]

rāhuścāgrasadādityamaparvaṇi viśāṃ pate |
cakampe ca mahākampaṃ pṛthivī savanadrumā || 10 ||
[Analyze grammar]

rūkṣāśca vātāḥ pravavurnīcaiḥ śarkaravarṣiṇaḥ |
girīṇāṃ śikharāṇyeva nyapatanta mahītale || 11 ||
[Analyze grammar]

mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa |
dīptāḥ śivāścāpyanadanghorarūpāḥ sudāruṇāḥ || 12 ||
[Analyze grammar]

nirghātāśca mahāghorā babhūvū romaharṣaṇāḥ |
dīptāyāṃ diśi rājendra mṛgāścāśubhavādinaḥ || 13 ||
[Analyze grammar]

udapānagatāścāpo vyavardhanta samantataḥ |
aśarīrā mahānādāḥ śrūyante sma tadā nṛpa || 14 ||
[Analyze grammar]

evamādīni dṛṣṭvātha nimittāni vṛkodaraḥ |
uvāca bhrātaraṃ jyeṣṭhaṃ dharmarājaṃ yudhiṣṭhiram || 15 ||
[Analyze grammar]

naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ |
adya krodhaṃ vimokṣyāmi nigūḍhaṃ hṛdaye ciram |
suyodhane kauravendre khāṇḍave pāvako yathā || 16 ||
[Analyze grammar]

śalyamadyoddhariṣyāmi tava pāṇḍava hṛcchayam |
nihatya gadayā pāpamimaṃ kurukulādhamam || 17 ||
[Analyze grammar]

adya kīrtimayīṃ mālāṃ pratimokṣyāmyahaṃ tvayi |
hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani || 18 ||
[Analyze grammar]

adyāsya śatadhā dehaṃ bhinadmi gadayānayā |
nāyaṃ praveṣṭā nagaraṃ punarvāraṇasāhvayam || 19 ||
[Analyze grammar]

sarpotsargasya śayane viṣadānasya bhojane |
pramāṇakoṭyāṃ pātasya dāhasya jatuveśmani || 20 ||
[Analyze grammar]

sabhāyāmavahāsasya sarvasvaharaṇasya ca |
varṣamajñātavāsasya vanavāsasya cānagha || 21 ||
[Analyze grammar]

adyāntameṣāṃ duḥkhānāṃ gantā bharatasattama |
ekāhnā vinihatyemaṃ bhaviṣyāmyātmano'nṛṇaḥ || 22 ||
[Analyze grammar]

adyāyurdhārtarāṣṭrasya durmaterakṛtātmanaḥ |
samāptaṃ bharataśreṣṭha mātāpitrośca darśanam || 23 ||
[Analyze grammar]

adyāyaṃ kururājasya śaṃtanoḥ kulapāṃsanaḥ |
prāṇāñśriyaṃ ca rājyaṃ ca tyaktvā śeṣyati bhūtale || 24 ||
[Analyze grammar]

rājā ca dhṛtarāṣṭro'dya śrutvā putraṃ mayā hatam |
smariṣyatyaśubhaṃ karma yattacchakunibuddhijam || 25 ||
[Analyze grammar]

ityuktvā rājaśārdūla gadāmādāya vīryavān |
avātiṣṭhata yuddhāya śakro vṛtramivāhvayan || 26 ||
[Analyze grammar]

tamudyatagadaṃ dṛṣṭvā kailāsamiva śṛṅgiṇam |
bhīmasenaḥ punaḥ kruddho duryodhanamuvāca ha || 27 ||
[Analyze grammar]

rājñaśca dhṛtarāṣṭrasya tathā tvamapi cātmanaḥ |
smara tadduṣkṛtaṃ karma yadvṛttaṃ vāraṇāvate || 28 ||
[Analyze grammar]

draupadī ca parikliṣṭā sabhāyāṃ yadrajasvalā |
dyūte ca vañcito rājā yattvayā saubalena ca || 29 ||
[Analyze grammar]

vane duḥkhaṃ ca yatprāptamasmābhistvatkṛtaṃ mahat |
virāṭanagare caiva yonyantaragatairiva |
tatsarvaṃ yātayāmyadya diṣṭyā dṛṣṭo'si durmate || 30 ||
[Analyze grammar]

tvatkṛte'sau hataḥ śete śaratalpe pratāpavān |
gāṅgeyo rathināṃ śreṣṭho nihato yājñaseninā || 31 ||
[Analyze grammar]

hato droṇaśca karṇaśca tathā śalyaḥ pratāpavān |
vairāgnerādikartā ca śakuniḥ saubalo hataḥ || 32 ||
[Analyze grammar]

prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ |
bhrātaraste hatāḥ sarve śūrā vikrāntayodhinaḥ || 33 ||
[Analyze grammar]

ete cānye ca bahavo nihatāstvatkṛte nṛpāḥ |
tvāmadya nihaniṣyāmi gadayā nātra saṃśayaḥ || 34 ||
[Analyze grammar]

ityevamuccai rājendra bhāṣamāṇaṃ vṛkodaram |
uvāca vītabhī rājanputraste satyavikramaḥ || 35 ||
[Analyze grammar]

kiṃ katthitena bahudhā yudhyasva tvaṃ vṛkodara |
adya te'haṃ vineṣyāmi yuddhaśraddhāṃ kulādhama || 36 ||
[Analyze grammar]

naiva duryodhanaḥ kṣudra kenacittvadvidhena vai |
śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ || 37 ||
[Analyze grammar]

cirakālepsitaṃ diṣṭyā hṛdayasthamidaṃ mama |
tvayā saha gadāyuddhaṃ tridaśairupapāditam || 38 ||
[Analyze grammar]

kiṃ vācā bahunoktena katthitena ca durmate |
vāṇī saṃpadyatāmeṣā karmaṇā mā ciraṃ kṛthāḥ || 39 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sarva evābhyapūjayan |
rājānaḥ somakāścaiva ye tatrāsansamāgatāḥ || 40 ||
[Analyze grammar]

tataḥ saṃpūjitaḥ sarvaiḥ saṃprahṛṣṭatanūruhaḥ |
bhūyo dhīraṃ manaścakre yuddhāya kurunandanaḥ || 41 ||
[Analyze grammar]

taṃ mattamiva mātaṅgaṃ talatālairnarādhipāḥ |
bhūyaḥ saṃharṣayāṃ cakrurduryodhanamamarṣaṇam || 42 ||
[Analyze grammar]

taṃ mahātmā mahātmānaṃ gadāmudyamya pāṇḍavaḥ |
abhidudrāva vegena dhārtarāṣṭraṃ vṛkodaraḥ || 43 ||
[Analyze grammar]

bṛṃhanti kuñjarāstatra hayā heṣanti cāsakṛt |
śastrāṇi cāpyadīpyanta pāṇḍavānāṃ jayaiṣiṇām || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 55

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: