Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasminvilulite sainye vadhyamāne parasparam |
dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu || 1 ||
[Analyze grammar]

kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave |
vidruteṣu mahārāja hayeṣu bahudhā tadā || 2 ||
[Analyze grammar]

prakṣaye dāruṇe jāte saṃhāre sarvadehinām |
nānāśastrasamāvāpe vyatiṣaktarathadvipe || 3 ||
[Analyze grammar]

harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane |
gāhamāneṣu yodheṣu parasparavadhaiṣiṣu || 4 ||
[Analyze grammar]

prāṇādāne mahāghore vartamāne durodare |
saṃgrāme ghorarūpe tu yamarāṣṭravivardhane || 5 ||
[Analyze grammar]

pāṇḍavāstāvakaṃ sainyaṃ vyadhamanniśitaiḥ śaraiḥ |
tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān || 6 ||
[Analyze grammar]

tasmiṃstathā vartamāne yuddhe bhīrubhayāvahe |
pūrvāhṇe caiva saṃprāpte bhāskarodayanaṃ prati || 7 ||
[Analyze grammar]

labdhalakṣāḥ pare rājanrakṣitāśca mahātmanā |
ayodhayaṃstava balaṃ mṛtyuṃ kṛtvā nivartanam || 8 ||
[Analyze grammar]

balibhiḥ pāṇḍavairdṛptairlabdhalakṣaiḥ prahāribhiḥ |
kauravyasīdatpṛtanā mṛgīvāgnisamākulā || 9 ||
[Analyze grammar]

tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gāmiva durbalām |
ujjihīrṣustadā śalyaḥ prāyātpāṇḍucamūṃ prati || 10 ||
[Analyze grammar]

madrarājastu saṃkruddho gṛhītvā dhanuruttamam |
abhyadravata saṃgrāme pāṇḍavānātatāyinaḥ || 11 ||
[Analyze grammar]

pāṇḍavāśca mahārāja samare jitakāśinaḥ |
madrarājaṃ samāsādya vivyadhurniśitaiḥ śaraiḥ || 12 ||
[Analyze grammar]

tataḥ śaraśataistīkṣṇairmadrarājo mahābalaḥ |
ardayāmāsa tāṃ senāṃ dharmarājasya paśyataḥ || 13 ||
[Analyze grammar]

prādurāsaṃstato rājannānārūpāṇyanekaśaḥ |
cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā || 14 ||
[Analyze grammar]

sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ |
ulkā bhūmiṃ divaḥ peturāhatya ravimaṇḍalam || 15 ||
[Analyze grammar]

mṛgāśca māhiṣāścāpi pakṣiṇaśca viśāṃ pate |
apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa || 16 ||
[Analyze grammar]

tatastadyuddhamatyugramabhavatsaṃghacāriṇām |
tathā sarvāṇyanīkāni saṃnipatya janādhipa |
abhyayuḥ kauravā rājanpāṇḍavānāmanīkinīm || 17 ||
[Analyze grammar]

śalyastu śaravarṣeṇa varṣanniva sahasradṛk |
abhyavarṣadadīnātmā kuntīputraṃ yudhiṣṭhiram || 18 ||
[Analyze grammar]

bhīmasenaṃ śaraiścāpi rukmapuṅkhaiḥ śilāśitaḥ |
draupadeyāṃstathā sarvānmādrīputrau ca pāṇḍavau || 19 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinamathāpi ca |
ekaikaṃ daśabhirbāṇairvivyādha ca mahābalaḥ |
tato'sṛjadbāṇavarṣaṃ gharmānte maghavāniva || 20 ||
[Analyze grammar]

tataḥ prabhadrakā rājansomakāśca sahasraśaḥ |
patitāḥ pātyamānāśca dṛśyante śalyasāyakaiḥ || 21 ||
[Analyze grammar]

bhramarāṇāmiva vrātāḥ śalabhānāmiva vrajāḥ |
hrādinya iva meghebhyaḥ śalyasya nyapatañśarāḥ || 22 ||
[Analyze grammar]

dviradāsturagāścārtāḥ pattayo rathinastathā |
śalyasya bāṇairnyapatanbabhramurvyanadaṃstathā || 23 ||
[Analyze grammar]

āviṣṭa iva madreśo manyunā pauruṣeṇa ca |
prācchādayadarīnsaṃkhye kālasṛṣṭa ivāntakaḥ |
vinardamāno madreśo meghahrādo mahābalaḥ || 24 ||
[Analyze grammar]

sā vadhyamānā śalyena pāṇḍavānāmanīkinī |
ajātaśatruṃ kaunteyamabhyadhāvadyudhiṣṭhiram || 25 ||
[Analyze grammar]

tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ |
śaravarṣeṇa mahatā yudhiṣṭhiramapīḍayat || 26 ||
[Analyze grammar]

tamāpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ |
avārayaccharaistīkṣṇairmattaṃ dvipamivāṅkuśaiḥ || 27 ||
[Analyze grammar]

tasya śalyaḥ śaraṃ ghoraṃ mumocāśīviṣopamam |
so'bhyavidhyanmahātmānaṃ vegenābhyapatacca gām || 28 ||
[Analyze grammar]

tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ |
pañcabhiḥ sahadevastu nakulo daśabhiḥ śaraiḥ || 29 ||
[Analyze grammar]

draupadeyāśca śatrughnaṃ śūramārtāyaniṃ śaraiḥ |
abhyavarṣanmahābhāgaṃ meghā iva mahīdharam || 30 ||
[Analyze grammar]

tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ |
kṛtavarmā kṛpaścaiva saṃkruddhāvabhyadhāvatām || 31 ||
[Analyze grammar]

ulūkaśca patatrī ca śakuniścāpi saubalaḥ |
smayamānaśca śanakairaśvatthāmā mahārathaḥ |
tava putrāśca kārtsnyena jugupuḥ śalyamāhave || 32 ||
[Analyze grammar]

bhīmasenaṃ tribhirviddhvā kṛtavarmā śilīmukhaiḥ |
bāṇavarṣeṇa mahatā kruddharūpamavārayat || 33 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣairapīḍayat |
draupadeyāṃśca śakuniryamau ca drauṇirabhyayāt || 34 ||
[Analyze grammar]

duryodhano yudhāṃ śreṣṭhāvāhave keśavārjunau |
samabhyayādugratejāḥ śaraiścābhyahanadbalī || 35 ||
[Analyze grammar]

evaṃ dvaṃdvaśatānyāsaṃstvadīyānāṃ paraiḥ saha |
ghorarūpāṇi citrāṇi tatra tatra viśāṃ pate || 36 ||
[Analyze grammar]

ṛśyavarṇāñjaghānāśvānbhojo bhīmasya saṃyuge |
so'vatīrya rathopasthāddhatāśvaḥ pāṇḍunandanaḥ |
kālo daṇḍamivodyamya gadāpāṇirayudhyata || 37 ||
[Analyze grammar]

pramukhe sahadevasya jaghānāśvāṃśca madrarāṭ |
tataḥ śalyasya tanayaṃ sahadevo'sināvadhīt || 38 ||
[Analyze grammar]

gautamaḥ punarācāryo dhṛṣṭadyumnamayodhayat |
asaṃbhrāntamasaṃbhrānto yatnavānyatnavattaram || 39 ||
[Analyze grammar]

draupadeyāṃstathā vīrānekaikaṃ daśabhiḥ śaraiḥ |
avidhyadācāryasuto nātikruddhaḥ smayanniva || 40 ||
[Analyze grammar]

śalyo'pi rājansaṃkruddho nighnansomakapāṇḍavān |
punareva śitairbāṇairyudhiṣṭhiramapīḍayat || 41 ||
[Analyze grammar]

tasya bhīmo raṇe kruddhaḥ saṃdaṣṭadaśanacchadaḥ |
vināśāyābhisaṃdhāya gadāmādatta vīryavān || 42 ||
[Analyze grammar]

yamadaṇḍapratīkāśāṃ kālarātrimivodyatām |
gajavājimanuṣyāṇāṃ prāṇāntakaraṇīmapi || 43 ||
[Analyze grammar]

hemapaṭṭaparikṣiptāmulkāṃ prajvalitāmiva |
śaikyāṃ vyālīmivātyugrāṃ vajrakalpāmayasmayīm || 44 ||
[Analyze grammar]

candanāgurupaṅkāktāṃ pramadāmīpsitāmiva |
vasāmedosṛgādigdhāṃ jihvāṃ vaivasvatīmiva || 45 ||
[Analyze grammar]

paṭughaṇṭāravaśatāṃ vāsavīmaśanīmiva |
nirmuktāśīviṣākārāṃ pṛktāṃ gajamadairapi || 46 ||
[Analyze grammar]

trāsanīṃ ripusainyānāṃ svasainyapariharṣiṇīm |
manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm || 47 ||
[Analyze grammar]

yayā kailāsabhavane maheśvarasakhaṃ balī |
āhvayāmāsa kaunteyaḥ saṃkruddhamalakādhipam || 48 ||
[Analyze grammar]

yayā māyāvino dṛptānsubahūndhanadālaye |
jaghāna guhyakānkruddho mandārārthe mahābalaḥ |
nivāryamāṇo bahubhirdraupadyāḥ priyamāsthitaḥ || 49 ||
[Analyze grammar]

tāṃ vajramaṇiratnaughāmaṣṭāśriṃ vajragauravām |
samudyamya mahābāhuḥ śalyamabhyadravadraṇe || 50 ||
[Analyze grammar]

gadayā yuddhakuśalastayā dāruṇanādayā |
pothayāmāsa śalyasya caturo'śvānmahājavān || 51 ||
[Analyze grammar]

tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram |
nicakhāna nadanvīro varma bhittvā ca so'bhyagāt || 52 ||
[Analyze grammar]

vṛkodarastvasaṃbhrātastamevoddhṛtya tomaram |
yantāraṃ madrarājasya nirbibheda tato hṛdi || 53 ||
[Analyze grammar]

sa bhinnavarmā rudhiraṃ vamanvitrastamānasaḥ |
papātābhimukho dīno madrarājastvapākramat || 54 ||
[Analyze grammar]

kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ |
gadāmāśritya dhīrātmā pratyamitramavaikṣata || 55 ||
[Analyze grammar]

tataḥ sumanasaḥ pārthā bhīmasenamapūjayan |
taddṛṣṭvā karma saṃgrāme ghoramakliṣṭakarmaṇaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: