Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām |
ādāya tarasā rājaṃstasthau giririvācalaḥ || 1 ||
[Analyze grammar]

taṃ dīptamiva kālāgniṃ pāśahastamivāntakam |
saśṛṅgamiva kailāsaṃ savajramiva vāsavam || 2 ||
[Analyze grammar]

saśūlamiva haryakṣaṃ vane mattamiva dvipam |
javenābhyapatadbhīmaḥ pragṛhya mahatīṃ gadām || 3 ||
[Analyze grammar]

tataḥ śaṅkhapraṇādaśca tūryāṇāṃ ca sahasraśaḥ |
siṃhanādaśca saṃjajñe śūrāṇāṃ harṣavardhanaḥ || 4 ||
[Analyze grammar]

prekṣantaḥ sarvatastau hi yodhā yodhamahādvipau |
tāvakāśca pare caiva sādhu sādhvityathābruvan || 5 ||
[Analyze grammar]

na hi madrādhipādanyo rāmādvā yadunandanāt |
soḍhumutsahate vegaṃ bhīmasenasya saṃyuge || 6 ||
[Analyze grammar]

tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ |
soḍhumutsahate nānyo yodho yudhi vṛkodarāt || 7 ||
[Analyze grammar]

tau vṛṣāviva nardantau maṇḍalāni viceratuḥ |
āvalgitau gadāhastau madrarājavṛkodarau || 8 ||
[Analyze grammar]

maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca |
nirviśeṣamabhūdyuddhaṃ tayoḥ puruṣasiṃhayoḥ || 9 ||
[Analyze grammar]

taptahemamayaiḥ śubhrairbabhūva bhayavardhanī |
agnijvālairivāviddhā paṭṭaiḥ śalyasya sā gadā || 10 ||
[Analyze grammar]

tathaiva carato mārgānmaṇḍaleṣu mahātmanaḥ |
vidyudabhrapratīkāśā bhīmasya śuśubhe gadā || 11 ||
[Analyze grammar]

tāḍitā madrarājena bhīmasya gadayā gadā |
dīpyamāneva vai rājansasṛje pāvakārciṣaḥ || 12 ||
[Analyze grammar]

tathā bhīmena śalyasya tāḍitā gadayā gadā |
aṅgāravarṣaṃ mumuce tadadbhutamivābhavat || 13 ||
[Analyze grammar]

dantairiva mahānāgau śṛṅgairiva maharṣabhau |
tottrairiva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ || 14 ||
[Analyze grammar]

tau gadānihatairgātraiḥ kṣaṇena rudhirokṣitau |
prekṣaṇīyatarāvāstāṃ puṣpitāviva kiṃśukau || 15 ||
[Analyze grammar]

gadayā madrarājena savyadakṣiṇamāhataḥ |
bhīmaseno mahābāhurna cacālācalo yathā || 16 ||
[Analyze grammar]

tathā bhīmagadāvegaistāḍyamāno muhurmuhuḥ |
śalyo na vivyathe rājandantinevāhato giriḥ || 17 ||
[Analyze grammar]

śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ |
gadānipātasaṃhrādo vajrayoriva nisvanaḥ || 18 ||
[Analyze grammar]

nivṛtya tu mahāvīryau samucchritagadāvubhau |
punarantaramārgasthau maṇḍalāni viceratuḥ || 19 ||
[Analyze grammar]

athābhyetya padānyaṣṭau saṃnipāto'bhavattayoḥ |
udyamya lohadaṇḍābhyāmatimānuṣakarmaṇoḥ || 20 ||
[Analyze grammar]

prārthayānau tadānyo'nyaṃ maṇḍalāni viceratuḥ |
kriyāviśeṣaṃ kṛtinau darśayāmāsatustadā || 21 ||
[Analyze grammar]

athodyamya gade ghore saśṛṅgāviva parvatau |
tāvājaghnaturanyonyaṃ yathā bhūmicale'calau || 22 ||
[Analyze grammar]

tau parasparavegācca gadābhyāṃ ca bhṛśāhatau |
yugapatpetaturvīrāvubhāvindradhvajāviva || 23 ||
[Analyze grammar]

ubhayoḥ senayorvīrāstadā hāhākṛto'bhavan |
bhṛśaṃ marmaṇyabhihatāvubhāvāstāṃ suvihvalau || 24 ||
[Analyze grammar]

tataḥ sagadamāropya madrāṇāmṛṣabhaṃ rathe |
apovāha kṛpaḥ śalyaṃ tūrṇamāyodhanādapi || 25 ||
[Analyze grammar]

kṣībavadvihvalatvāttu nimeṣātpunarutthitaḥ |
bhīmaseno gadāpāṇiḥ samāhvayata madrapam || 26 ||
[Analyze grammar]

tatastu tāvakāḥ śūrā nānāśastrasamāyutāḥ |
nānāvāditraśabdena pāṇḍusenāmayodhayan || 27 ||
[Analyze grammar]

bhujāvucchritya śastraṃ ca śabdena mahatā tataḥ |
abhyadravanmahārāja duryodhanapurogamāḥ || 28 ||
[Analyze grammar]

tadanīkamabhiprekṣya tataste pāṇḍunandanāḥ |
prayayuḥ siṃhanādena duryodhanavadhepsayā || 29 ||
[Analyze grammar]

teṣāmāpatatāṃ tūrṇaṃ putraste bharatarṣabha |
prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam || 30 ||
[Analyze grammar]

sa papāta rathopasthe tava putreṇa tāḍitaḥ |
rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ || 31 ||
[Analyze grammar]

cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ |
prasaktamabhyavarṣanta śaravarṣāṇi bhāgaśaḥ || 32 ||
[Analyze grammar]

tāvakānāmanīkeṣu pāṇḍavā jitakāśinaḥ |
vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ || 33 ||
[Analyze grammar]

kṛpaśca kṛtavarmā ca saubalaśca mahābalaḥ |
ayodhayandharmarājaṃ madrarājapuraskṛtāḥ || 34 ||
[Analyze grammar]

bhāradvājasya hantāraṃ bhūrivīryaparākramam |
duryodhano mahārāja dhṛṣṭadyumnamayodhayat || 35 ||
[Analyze grammar]

trisāhasrā rathā rājaṃstava putreṇa coditāḥ |
ayodhayanta vijayaṃ droṇaputrapuraskṛtāḥ || 36 ||
[Analyze grammar]

vijaye dhṛtasaṃkalpāḥ samabhityaktajīvitāḥ |
prāviśaṃstāvakā rājanhaṃsā iva mahatsaraḥ || 37 ||
[Analyze grammar]

tato yuddhamabhūdghoraṃ parasparavadhaiṣiṇām |
anyonyavadhasaṃyuktamanyonyaprītivardhanam || 38 ||
[Analyze grammar]

tasminpravṛtte saṃgrāme rājanvīravarakṣaye |
anileneritaṃ ghoramuttasthau pārthivaṃ rajaḥ || 39 ||
[Analyze grammar]

śravaṇānnāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt |
parasparaṃ vijānīmo ye cāyudhyannabhītavat || 40 ||
[Analyze grammar]

tadrajaḥ puruṣavyāghra śoṇitena praśāmitam |
diśaśca vimalā jajñustasminrajasi śāmite || 41 ||
[Analyze grammar]

tathā pravṛtte saṃgrāme ghorarūpe bhayānake |
tāvakānāṃ pareṣāṃ ca nāsītkaścitparāṅmukhaḥ || 42 ||
[Analyze grammar]

brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi |
suyuddhena parākrāntā narāḥ svargamabhīpsavaḥ || 43 ||
[Analyze grammar]

bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ |
svargasaṃsaktamanaso yodhā yuyudhire tadā || 44 ||
[Analyze grammar]

nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ |
anyonyamabhigarjantaḥ praharantaḥ parasparam || 45 ||
[Analyze grammar]

hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata |
iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale || 46 ||
[Analyze grammar]

tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram |
vivyādha niśitairbāṇairhantukāmo mahāratham || 47 ||
[Analyze grammar]

tasya pārtho mahārāja nārācānvai caturdaśa |
marmāṇyuddiśya marmajño nicakhāna hasanniva || 48 ||
[Analyze grammar]

taṃ vārya pāṇḍavaṃ bāṇairhantukāmo mahāyaśāḥ |
vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ || 49 ||
[Analyze grammar]

atha bhūyo mahārāja śareṇa nataparvaṇā |
yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ || 50 ||
[Analyze grammar]

dharmarājo'pi saṃkruddho madrarājaṃ mahāyaśāḥ |
vivyādha niśitairbāṇaiḥ kaṅkabarhiṇavājitaiḥ || 51 ||
[Analyze grammar]

candrasenaṃ ca saptatyā sūtaṃ ca navabhiḥ śaraiḥ |
drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ || 52 ||
[Analyze grammar]

cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā |
nijaghāna tato rājaṃścedīnvai pañcaviṃśatim || 53 ||
[Analyze grammar]

sātyakiṃ pañcaviṃśatyā bhīmasenaṃ ca pañcabhiḥ |
mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ || 54 ||
[Analyze grammar]

evaṃ vicaratastasya saṃgrāme rājasattama |
saṃpreṣayacchitānpārthaḥ śarānāśīviṣopamān || 55 ||
[Analyze grammar]

dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ |
pramukhe vartamānasya bhallenāpaharadrathāt || 56 ||
[Analyze grammar]

pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā |
nipatantamapaśyāma giriśṛṅgamivāhatam || 57 ||
[Analyze grammar]

dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam |
saṃkruddho madrarājo'bhūccharavarṣaṃ mumoca ha || 58 ||
[Analyze grammar]

śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān |
abhyavarṣadameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ || 59 ||
[Analyze grammar]

sātyakiṃ bhīmasenaṃ ca mādrīputrau ca pāṇḍavau |
ekaikaṃ pañcabhirviddhvā yudhiṣṭhiramapīḍayat || 60 ||
[Analyze grammar]

tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi |
apaśyāma mahārāja meghajālamivodgatam || 61 ||
[Analyze grammar]

tasya śalyo raṇe kruddho bāṇaiḥ saṃnataparvabhiḥ |
diśaḥ pracchādayāmāsa pradiśaśca mahārathaḥ || 62 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ |
babhūva hṛtavikrānto jambho vṛtrahaṇā yathā || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: