Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śṛṇu rājannavahito yathā vṛtto mahānkṣayaḥ |
kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam || 1 ||
[Analyze grammar]

nihate sūtaputre tu pāṇḍavena mahātmanā |
vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt || 2 ||
[Analyze grammar]

vimukhe tava putre tu śokopahatacetasi |
bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam || 3 ||
[Analyze grammar]

dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata |
balānāṃ mathyamānānāṃ śrutvā ninadamuttamam || 4 ||
[Analyze grammar]

abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge |
patitānrathanīḍāṃśca rathāṃścāpi mahātmanām || 5 ||
[Analyze grammar]

raṇe vinihatānnāgāndṛṣṭvā pattīṃśca māriṣa |
āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham || 6 ||
[Analyze grammar]

aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ |
kṛpāviṣṭaḥ kṛpo rājanvayaḥśīlasamanvitaḥ || 7 ||
[Analyze grammar]

abravīttatra tejasvī so'bhisṛtya janādhipam |
duryodhanaṃ manyuvaśādvacanaṃ vacanakṣamaḥ || 8 ||
[Analyze grammar]

duryodhana nibodhedaṃ yattvā vakṣyāmi kaurava |
śrutvā kuru mahārāja yadi te rocate'nagha || 9 ||
[Analyze grammar]

na yuddhadharmācchreyānvai panthā rājendra vidyate |
yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha || 10 ||
[Analyze grammar]

putro bhrātā pitā caiva svasreyo mātulastathā |
saṃbandhibāndhavāścaiva yodhyā vai kṣatrajīvinā || 11 ||
[Analyze grammar]

vadhe caiva paro dharmastathādharmaḥ palāyane |
te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ || 12 ||
[Analyze grammar]

tatra tvāṃ prativakṣyāmi kiṃcideva hitaṃ vacaḥ |
hate bhīṣme ca droṇe ca karṇe caiva mahārathe || 13 ||
[Analyze grammar]

jayadrathe ca nihate tava bhrātṛṣu cānagha |
lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe || 14 ||
[Analyze grammar]

yeṣu bhāraṃ samāsajya rājye matimakurmahi |
te saṃtyajya tanūryātāḥ śūrā brahmavidāṃ gatim || 15 ||
[Analyze grammar]

vayaṃ tviha vinābhūtā guṇavadbhirmahārathaiḥ |
kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpānbahūn || 16 ||
[Analyze grammar]

sarvairapi ca jīvadbhirbībhatsuraparājitaḥ |
kṛṣṇanetro mahābāhurdevairapi durāsadaḥ || 17 ||
[Analyze grammar]

indrakārmukavajrābhamindraketumivocchritam |
vānaraṃ ketumāsādya saṃcacāla mahācamūḥ || 18 ||
[Analyze grammar]

siṃhanādena bhīmasya pāñcajanyasvanena ca |
gāṇḍīvasya ca nirghoṣātsaṃhṛṣyanti manāṃsi naḥ || 19 ||
[Analyze grammar]

carantīva mahāvidyunmuṣṇantī nayanaprabhām |
alātamiva cāviddhaṃ gāṇḍīvaṃ samadṛśyata || 20 ||
[Analyze grammar]

jāmbūnadavicitraṃ ca dhūyamānaṃ mahaddhanuḥ |
dṛśyate dikṣu sarvāsu vidyudabhraghaneṣviva || 21 ||
[Analyze grammar]

uhyamānaśca kṛṣṇena vāyuneva balāhakaḥ |
tāvakaṃ tadbalaṃ rājannarjuno'stravidāṃ varaḥ |
gahanaṃ śiśire kakṣaṃ dadāhāgnirivotthitaḥ || 22 ||
[Analyze grammar]

gāhamānamanīkāni mahendrasadṛśaprabham |
dhanaṃjayamapaśyāma caturdantamiva dvipam || 23 ||
[Analyze grammar]

vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān |
dhanaṃjayamapaśyāma nalinīmiva kuñjaram || 24 ||
[Analyze grammar]

trāsayantaṃ tathā yodhāndhanurghoṣeṇa pāṇḍavam |
bhūya enamapaśyāma siṃhaṃ mṛgagaṇā iva || 25 ||
[Analyze grammar]

sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām |
āmuktakavacau kṛṣṇau lokamadhye virejatuḥ || 26 ||
[Analyze grammar]

adya saptadaśāhāni vartamānasya bhārata |
saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi || 27 ||
[Analyze grammar]

vāyuneva vidhūtāni tavānīkāni sarvaśaḥ |
śaradambhodajālāni vyaśīryanta samantataḥ || 28 ||
[Analyze grammar]

tāṃ nāvamiva paryastāṃ bhrāntavātāṃ mahārṇave |
tava senāṃ mahārāja savyasācī vyakampayat || 29 ||
[Analyze grammar]

kva nu te sūtaputro'bhūtkva nu droṇaḥ sahānugaḥ |
ahaṃ kva ca kva cātmā te hārdikyaśca tathā kva nu |
duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu || 30 ||
[Analyze grammar]

bāṇagocarasaṃprāptaṃ prekṣya caiva jayadratham |
saṃbandhinaste bhrātṝṃśca sahāyānmātulāṃstathā || 31 ||
[Analyze grammar]

sarvānvikramya miṣato lokāṃścākramya mūrdhani |
jayadratho hato rājankiṃ nu śeṣamupāsmahe || 32 ||
[Analyze grammar]

ko veha sa pumānasti yo vijeṣyati pāṇḍavam |
tasya cāstrāṇi divyāni vividhāni mahātmanaḥ |
gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ || 33 ||
[Analyze grammar]

naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā |
nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā || 34 ||
[Analyze grammar]

dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ |
cariṣyati mahābāhuḥ kakṣe'gniriva saṃjvalan || 35 ||
[Analyze grammar]

sātyakeścaiva yo vego bhīmasenasya cobhayoḥ |
dārayeta girīnsarvāñśoṣayeta ca sāgarān || 36 ||
[Analyze grammar]

uvāca vākyaṃ yadbhīmaḥ sabhāmadhye viśāṃ pate |
kṛtaṃ tatsakalaṃ tena bhūyaścaiva kariṣyati || 37 ||
[Analyze grammar]

pramukhasthe tadā karṇe balaṃ pāṇḍavarakṣitam |
durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā || 38 ||
[Analyze grammar]

yuṣmābhistāni cīrṇāni yānyasādhūni sādhuṣu |
akāraṇakṛtānyeva teṣāṃ vaḥ phalamāgatam || 39 ||
[Analyze grammar]

ātmano'rthe tvayā loko yatnataḥ sarva āhṛtaḥ |
sa te saṃśayitastāta ātmā ca bharatarṣabha || 40 ||
[Analyze grammar]

rakṣa duryodhanātmānamātmā sarvasya bhājanam |
bhinne hi bhājane tāta diśo gacchati tadgatam || 41 ||
[Analyze grammar]

hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca |
vigraho vardhamānena nītireṣā bṛhaspateḥ || 42 ||
[Analyze grammar]

te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ |
atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho || 43 ||
[Analyze grammar]

na jānīte hi yaḥ śreyaḥ śreyasaścāvamanyate |
sa kṣipraṃ bhraśyate rājyānna ca śreyo'nuvindati || 44 ||
[Analyze grammar]

praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi |
śreyaḥ syānna tu mauḍhyena rājangantuṃ parābhavam || 45 ||
[Analyze grammar]

vaicitravīryavacanātkṛpāśīlo yudhiṣṭhiraḥ |
viniyuñjīta rājye tvāṃ govindavacanena ca || 46 ||
[Analyze grammar]

yadbrūyāddhi hṛṣīkeśo rājānamaparājitam |
arjunaṃ bhīmasenaṃ ca sarvaṃ kuryurasaṃśayam || 47 ||
[Analyze grammar]

nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha |
dhṛtarāṣṭrasya manye'haṃ nāpi kṛṣṇasya pāṇḍavaḥ || 48 ||
[Analyze grammar]

etatkṣamamahaṃ manye tava pārthairavigraham |
na tvā bravīmi kārpaṇyānna prāṇaparirakṣaṇāt |
pathyaṃ rājanbravīmi tvāṃ tatparāsuḥ smariṣyasi || 49 ||
[Analyze grammar]

iti vṛddho vilapyaitatkṛpaḥ śāradvato vacaḥ |
dīrghamuṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: