Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
evamuktastato rājā gautamena yaśasvinā |
niḥśvasya dīrghamuṣṇaṃ ca tūṣṇīmāsīdviśāṃ pate || 1 ||
[Analyze grammar]

tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ |
kṛpaṃ śāradvataṃ vākyamityuvāca paraṃtapaḥ || 2 ||
[Analyze grammar]

yatkiṃcitsuhṛdā vācyaṃ tatsarvaṃ śrāvito hyaham |
kṛtaṃ ca bhavatā sarvaṃ prāṇānsaṃtyajya yudhyatā || 3 ||
[Analyze grammar]

gāhamānamanīkāni yudhyamānaṃ mahārathaiḥ |
pāṇḍavairatitejobhirlokastvāmanudṛṣṭavān || 4 ||
[Analyze grammar]

suhṛdā yadidaṃ vācyaṃ bhavatā śrāvito hyaham |
na māṃ prīṇāti tatsarvaṃ mumūrṣoriva bheṣajam || 5 ||
[Analyze grammar]

hetukāraṇasaṃyuktaṃ hitaṃ vacanamuttamam |
ucyamānaṃ mahābāho na me viprāgrya rocate || 6 ||
[Analyze grammar]

rājyādvinikṛto'smābhiḥ kathaṃ so'smāsu viśvaset |
akṣadyūte ca nṛpatirjito'smābhirmahādhanaḥ |
sa kathaṃ mama vākyāni śraddadhyādbhūya eva tu || 7 ||
[Analyze grammar]

tathā dautyena saṃprāptaḥ kṛṣṇaḥ pārthahite rataḥ |
pralabdhaśca hṛṣīkeśastacca karma virodhitam |
sa ca me vacanaṃ brahmankathamevābhimaṃsyate || 8 ||
[Analyze grammar]

vilalāpa hi yatkṛṣṇā sabhāmadhye sameyuṣī |
na tanmarṣayate kṛṣṇo na rājyaharaṇaṃ tathā || 9 ||
[Analyze grammar]

ekaprāṇāvubhau kṛṣṇāvanyonyaṃ prati saṃhatau |
purā yacchrutamevāsīdadya paśyāmi tatprabho || 10 ||
[Analyze grammar]

svasrīyaṃ ca hataṃ śrutvā duḥkhaṃ svapiti keśavaḥ |
kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet || 11 ||
[Analyze grammar]

abhimanyorvināśena na śarma labhate'rjunaḥ |
sa kathaṃ maddhite yatnaṃ prakariṣyati yācitaḥ || 12 ||
[Analyze grammar]

madhyamaḥ pāṇḍavastīkṣṇo bhīmaseno mahābalaḥ |
pratijñātaṃ ca tenograṃ sa bhajyeta na saṃnamet || 13 ||
[Analyze grammar]

ubhau tau baddhanistriṃśāvubhau cābaddhakaṅkaṭau |
kṛtavairāvubhau vīrau yamāvapi yamopamau || 14 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha |
tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama || 15 ||
[Analyze grammar]

duḥśāsanena yatkṛṣṇā ekavastrā rajasvalā |
parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ || 16 ||
[Analyze grammar]

tathā vivasanāṃ dīnāṃ smarantyadyāpi pāṇḍavāḥ |
na nivārayituṃ śakyāḥ saṃgrāmātte paraṃtapāḥ || 17 ||
[Analyze grammar]

yadā ca draupadī kṛṣṇā madvināśāya duḥkhitā |
ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇāmarthasiddhaye |
sthaṇḍile nityadā śete yāvadvairasya yātanā || 18 ||
[Analyze grammar]

nikṣipya mānaṃ darpaṃ ca vāsudevasahodarā |
kṛṣṇāyāḥ preṣyavadbhūtvā śuśrūṣāṃ kurute sadā || 19 ||
[Analyze grammar]

iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃcana |
abhimanyorvināśena sa saṃdheyaḥ kathaṃ mayā || 20 ||
[Analyze grammar]

kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām |
pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyamalpakam || 21 ||
[Analyze grammar]

uparyupari rājñāṃ vai jvalito bhāskaro yathā |
yudhiṣṭhiraṃ kathaṃ paścādanuyāsyāmi dāsavat || 22 ||
[Analyze grammar]

kathaṃ bhuktvā svayaṃ bhogāndattvā dāyāṃśca puṣkalān |
kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām || 23 ||
[Analyze grammar]

nābhyasūyāmi te vākyamuktaṃ snigdhaṃ hitaṃ tvayā |
na tu saṃdhimahaṃ manye prāptakālaṃ kathaṃcana || 24 ||
[Analyze grammar]

sunītamanupaśyāmi suyuddhena paraṃtapa |
nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ || 25 ||
[Analyze grammar]

iṣṭaṃ me bahubhiryajñairdattā vipreṣu dakṣiṇāḥ |
prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam || 26 ||
[Analyze grammar]

bhṛtyā me subhṛtāstāta dīnaścābhyuddhṛto janaḥ |
yātāni pararāṣṭrāṇi svarāṣṭramanupālitam || 27 ||
[Analyze grammar]

bhuktāśca vividhā bhogāstrivargaḥ sevito mayā |
pitṝṇāṃ gatamānṛṇyaṃ kṣatradharmasya cobhayoḥ || 28 ||
[Analyze grammar]

na dhruvaṃ sukhamastīha kuto rājyaṃ kuto yaśaḥ |
iha kīrtirvidhātavyā sā ca yuddhena nānyathā || 29 ||
[Analyze grammar]

gṛhe yatkṣatriyasyāpi nidhanaṃ tadvigarhitam |
adharmaḥ sumahāneṣa yacchayyāmaraṇaṃ gṛhe || 30 ||
[Analyze grammar]

araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ |
kratūnāhṛtya mahato mahimānaṃ sa gacchati || 31 ||
[Analyze grammar]

kṛpaṇaṃ vilapannārto jarayābhipariplutaḥ |
mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ || 32 ||
[Analyze grammar]

tyaktvā tu vividhānbhogānprāptānāṃ paramāṃ gatim |
apīdānīṃ suyuddhena gaccheyaṃ satsalokatām || 33 ||
[Analyze grammar]

śūrāṇāmāryavṛttānāṃ saṃgrāmeṣvanivartinām |
dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām || 34 ||
[Analyze grammar]

śastrāvabhṛthamāptānāṃ dhruvaṃ vāsastriviṣṭape |
mudā nūnaṃ prapaśyanti śubhrā hyapsarasāṃ gaṇāḥ || 35 ||
[Analyze grammar]

paśyanti nūnaṃ pitaraḥ pūjitāñśakrasaṃsadi |
apsarobhiḥ parivṛtānmodamānāṃstriviṣṭape || 36 ||
[Analyze grammar]

panthānamamarairyātaṃ śūraiścaivānivartibhiḥ |
api taiḥ saṃgataṃ mārgaṃ vayamapyāruhemahi || 37 ||
[Analyze grammar]

pitāmahena vṛddhena tathācāryeṇa dhīmatā |
jayadrathena karṇena tathā duḥśāsanena ca || 38 ||
[Analyze grammar]

ghaṭamānā madarthe'sminhatāḥ śūrā janādhipāḥ |
śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ || 39 ||
[Analyze grammar]

uttamāstravidaḥ śūrā yathoktakratuyājinaḥ |
tyaktvā prāṇānyathānyāyamindrasadmasu dhiṣṭhitāḥ || 40 ||
[Analyze grammar]

taistvayaṃ racitaḥ panthā durgamo hi punarbhavet |
saṃpatadbhirmahāvegairito yādbhiśca sadgatim || 41 ||
[Analyze grammar]

ye madarthe hatāḥ śūrāsteṣāṃ kṛtamanusmaran |
ṛṇaṃ tatpratimuñcāno na rājye mana ādadhe || 42 ||
[Analyze grammar]

pātayitvā vayasyāṃśca bhrātṝnatha pitāmahān |
jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayeddhruvam || 43 ||
[Analyze grammar]

kīdṛśaṃ ca bhavedrājyaṃ mama hīnasya bandhubhiḥ |
sakhibhiśca suhṛdbhiśca praṇipatya ca pāṇḍavam || 44 ||
[Analyze grammar]

so'hametādṛśaṃ kṛtvā jagato'sya parābhavam |
suyuddhena tataḥ svargaṃ prāpsyāmi na tadanyathā || 45 ||
[Analyze grammar]

evaṃ duryodhanenoktaṃ sarve saṃpūjya tadvacaḥ |
sādhu sādhviti rājānaṃ kṣatriyāḥ saṃbabhāṣire || 46 ||
[Analyze grammar]

parājayamaśocantaḥ kṛtacittāśca vikrame |
sarve suniścitā yoddhumudagramanaso'bhavan || 47 ||
[Analyze grammar]

tato vāhānsamāśvāsya sarve yuddhābhinandinaḥ |
ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ || 48 ||
[Analyze grammar]

ākāśe vidrume puṇye prasthe himavataḥ śubhe |
aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuśca tajjalam || 49 ||
[Analyze grammar]

tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ |
paryavasthāpya cātmānamanyonyena punastadā |
sarve rājannyavartanta kṣatriyāḥ kālacoditāḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: