Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
visṛṣṭāsvatha nārīṣu dhṛtarāṣṭro'mbikāsutaḥ |
vilalāpa mahārāja duḥkhādduḥkhataraṃ gataḥ || 1 ||
[Analyze grammar]

sadhūmamiva niḥśvasya karau dhunvanpunaḥ punaḥ |
vicintya ca mahārāja tato vacanamabravīt || 2 ||
[Analyze grammar]

aho bata mahadduḥkhaṃ yadahaṃ pāṇḍavānraṇe |
kṣemiṇaścāvyayāṃścaiva tvattaḥ sūta śṛṇomi vai || 3 ||
[Analyze grammar]

vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama |
yacchrutvā nihatānputrāndīryate na sahasradhā || 4 ||
[Analyze grammar]

cintayitvā vacasteṣāṃ bālakrīḍāṃ ca saṃjaya |
adya śrutvā hatānputrānbhṛśaṃ me dīryate manaḥ || 5 ||
[Analyze grammar]

andhatvādyadi teṣāṃ tu na me rūpanidarśanam |
putrasnehakṛtā prītirnityameteṣu dhāritā || 6 ||
[Analyze grammar]

bālabhāvamatikrāntānyauvanasthāṃśca tānaham |
madhyaprāptāṃstathā śrutvā hṛṣṭa āsaṃ tathānagha || 7 ||
[Analyze grammar]

tānadya nihatāñśrutvā hṛtaiśvaryānhṛtaujasaḥ |
na labhe vai kvacicchāntiṃ putrādhibhirabhiplutaḥ || 8 ||
[Analyze grammar]

ehyehi putra rājendra mamānāthasya sāṃpratam |
tvayā hīno mahābāho kāṃ nu yāsyāmyahaṃ gatim || 9 ||
[Analyze grammar]

gatirbhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā |
andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi || 10 ||
[Analyze grammar]

sā kṛpā sā ca te prītiḥ sā ca rājansumānitā |
kathaṃ vinihataḥ pārthaiḥ saṃyugeṣvaparājitaḥ || 11 ||
[Analyze grammar]

kathaṃ tvaṃ pṛthivīpālānbhuktvā tāta samāgatān |
śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā || 12 ||
[Analyze grammar]

ko nu māmutthitaṃ kālye tāta tāteti vakṣyati |
mahārājeti satataṃ lokanātheti cāsakṛt || 13 ||
[Analyze grammar]

pariṣvajya ca māṃ kaṇṭhe snehenāklinnalocanaḥ |
anuśādhīti kauravya tatsādhu vada me vacaḥ || 14 ||
[Analyze grammar]

nanu nāmāhamaśrauṣaṃ vacanaṃ tava putraka |
bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā || 15 ||
[Analyze grammar]

bhagadattaḥ kṛpaḥ śalya āvantyo'tha jayadrathaḥ |
bhūriśravāḥ somadatto mahārājo'tha bāhlikaḥ || 16 ||
[Analyze grammar]

aśvatthāmā ca bhojaśca māgadhaśca mahābalaḥ |
bṛhadbalaśca kāśīśaḥ śakuniścāpi saubalaḥ || 17 ||
[Analyze grammar]

mlecchāśca bahusāhasrāḥ śakāśca yavanaiḥ saha |
sudakṣiṇaśca kāmbojastrigartādhipatistathā || 18 ||
[Analyze grammar]

bhīṣmaḥ pitāmahaścaiva bhāradvājo'tha gautamaḥ |
śrutāyuścācyutāyuśca śatāyuścāpi vīryavān || 19 ||
[Analyze grammar]

jalasaṃdho'thārśyaśṛṅgī rākṣasaścāpyalāyudhaḥ |
alaṃbuso mahābāhuḥ subāhuśca mahārathaḥ || 20 ||
[Analyze grammar]

ete cānye ca bahavo rājāno rājasattama |
madarthamudyatāḥ sarve prāṇāṃstyaktvā raṇe prabho || 21 ||
[Analyze grammar]

yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ |
yodhayiṣyāmyahaṃ pārthānpāñcālāṃścaiva sarvaśaḥ || 22 ||
[Analyze grammar]

cedīṃśca nṛpaśārdūla draupadeyāṃśca saṃyuge |
sātyakiṃ kuntibhojaṃ ca rākṣasaṃ ca ghaṭotkacam || 23 ||
[Analyze grammar]

eko'pyeṣāṃ mahārāja samarthaḥ saṃnivāraṇe |
samare pāṇḍaveyānāṃ saṃkruddho hyabhidhāvatām |
kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ || 24 ||
[Analyze grammar]

atha vā sarva evaite pāṇḍavasyānuyāyibhiḥ |
yotsyanti saha rājendra haniṣyanti ca tānmṛdhe || 25 ||
[Analyze grammar]

karṇastveko mayā sārdhaṃ nihaniṣyati pāṇḍavān |
tato nṛpatayo vīrāḥ sthāsyanti mama śāsane || 26 ||
[Analyze grammar]

yaśca teṣāṃ praṇetā vai vāsudevo mahābalaḥ |
na sa saṃnahyate rājanniti māmabravīdvacaḥ || 27 ||
[Analyze grammar]

tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau |
yuktito hyanupaśyāmi nihatānpāṇḍavānmṛdhe || 28 ||
[Analyze grammar]

teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ |
vyāyacchamānāḥ samare kimanyadbhāgadheyataḥ || 29 ||
[Analyze grammar]

bhīṣmaśca nihato yatra lokanāthaḥ pratāpavān |
śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam || 30 ||
[Analyze grammar]

droṇaśca brāhmaṇo yatra sarvaśastrāstrapāragaḥ |
nihataḥ pāṇḍavaiḥ saṃkhye kimanyadbhāgadheyataḥ || 31 ||
[Analyze grammar]

bhūriśravā hato yatra somadattaśca saṃyuge |
bāhlīkaśca mahārāja kimanyadbhāgadheyataḥ || 32 ||
[Analyze grammar]

sudakṣiṇo hato yatra jalasaṃdhaśca kauravaḥ |
śrutāyuścācyutāyuśca kimanyadbhāgadheyataḥ || 33 ||
[Analyze grammar]

bṛhadbalo hato yatra māgadhaśca mahābalaḥ |
āvantyo nihato yatra trigartaśca janādhipaḥ |
saṃśaptakāśca bahavaḥ kimanyadbhāgadheyataḥ || 34 ||
[Analyze grammar]

alaṃbusastathā rājanrākṣasaścāpyalāyudhaḥ |
ārśyaśṛṅgaśca nihataḥ kimanyadbhāgadheyataḥ || 35 ||
[Analyze grammar]

nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ |
mlecchāśca bahusāhasrāḥ kimanyadbhāgadheyataḥ || 36 ||
[Analyze grammar]

śakuniḥ saubalo yatra kaitavyaśca mahābalaḥ |
nihataḥ sabalo vīraḥ kimanyadbhāgadheyataḥ || 37 ||
[Analyze grammar]

rājāno rājaputrāśca śūrāḥ parighabāhavaḥ |
nihatā bahavo yatra kimanyadbhāgadheyataḥ || 38 ||
[Analyze grammar]

nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya |
nihatāḥ samare sarve kimanyadbhāgadheyataḥ || 39 ||
[Analyze grammar]

putrāśca me vinihatāḥ pautrāścaiva mahābalāḥ |
vayasyā bhrātaraścaiva kimanyadbhāgadheyataḥ || 40 ||
[Analyze grammar]

bhāgadheyasamāyukto dhruvamutpadyate naraḥ |
yaśca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyānnaraḥ || 41 ||
[Analyze grammar]

ahaṃ viyuktaḥ svairbhāgyaiḥ putraiścaiveha saṃjaya |
kathamadya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ || 42 ||
[Analyze grammar]

nānyadatra paraṃ manye vanavāsādṛte prabho |
so'haṃ vanaṃ gamiṣyāmi nirbandhurjñātisaṃkṣaye || 43 ||
[Analyze grammar]

na hi me'nyadbhavecchreyo vanābhyupagamādṛte |
imāmavasthāṃ prāptasya lūnapakṣasya saṃjaya || 44 ||
[Analyze grammar]

duryodhano hato yatra śalyaśca nihato yudhi |
duḥśāsano viśastaśca vikarṇaśca mahābalaḥ || 45 ||
[Analyze grammar]

kathaṃ hi bhīmasenasya śroṣye'haṃ śabdamuttamam |
ekena samare yena hataṃ putraśataṃ mama || 46 ||
[Analyze grammar]

asakṛdvadatastasya duryodhanavadhena ca |
duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ || 47 ||
[Analyze grammar]

evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ |
muhurmuhurmuhyamānaḥ putrādhibhirabhiplutaḥ || 48 ||
[Analyze grammar]

vilapya suciraṃ kālaṃ dhṛtarāṣṭro'mbikāsutaḥ |
dīrghamuṣṇaṃ ca niḥśvasya cintayitvā parābhavam || 49 ||
[Analyze grammar]

duḥkhena mahatā rājā saṃtapto bharatarṣabha |
punargāvalgaṇiṃ sūtaṃ paryapṛcchadyathātatham || 50 ||
[Analyze grammar]

bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam |
senāpatiṃ praṇetāraṃ kimakurvata māmakāḥ || 51 ||
[Analyze grammar]

yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ |
acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ || 52 ||
[Analyze grammar]

raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā |
evameva hato droṇaḥ sarveṣāmeva paśyatām || 53 ||
[Analyze grammar]

evameva hataḥ karṇaḥ sūtaputraḥ pratāpavān |
sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā || 54 ||
[Analyze grammar]

pūrvamevāhamukto vai vidureṇa mahātmanā |
duryodhanāparādhena prajeyaṃ vinaśiṣyati || 55 ||
[Analyze grammar]

kecinna samyakpaśyanti mūḍhāḥ samyaktathāpare |
tadidaṃ mama mūḍhasya tathābhūtaṃ vacaḥ sma ha || 56 ||
[Analyze grammar]

yadabravīnme dharmātmā viduro dīrghadarśivān |
tattathā samanuprāptaṃ vacanaṃ satyavādinaḥ || 57 ||
[Analyze grammar]

daivopahatacittena yanmayāpakṛtaṃ purā |
anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ || 58 ||
[Analyze grammar]

ko vā mukhamanīkānāmāsītkarṇe nipātite |
arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī || 59 ||
[Analyze grammar]

ke'rakṣandakṣiṇaṃ cakraṃ madrarājasya saṃyuge |
vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ || 60 ||
[Analyze grammar]

kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ |
nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya || 61 ||
[Analyze grammar]

brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam |
yathā ca nihataḥ saṃkhye putro duryodhano mama || 62 ||
[Analyze grammar]

pāñcālāśca yathā sarve nihatāḥ sapadānugāḥ |
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ || 63 ||
[Analyze grammar]

pāṇḍavāśca yathā muktāstathobhau sātvatau yudhi |
kṛpaśca kṛtavarmā ca bhāradvājasya cātmajaḥ || 64 ||
[Analyze grammar]

yadyathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam |
akhilaṃ śrotumicchāmi kuśalo hyasi saṃjaya || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: