Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śalyastu karṇārjunayorvimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ |
duryodhanaṃ yāntamavekṣamāṇo saṃdarśayadbhārata yuddhabhūmim || 1 ||
[Analyze grammar]

nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram |
duryodhano'śrupratipūrṇanetro muhurmuhurnyaśvasadārtarūpaḥ || 2 ||
[Analyze grammar]

karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram |
yadṛcchayā sūryamivāvanisthaṃ didṛkṣavaḥ saṃparivārya tasthuḥ || 3 ||
[Analyze grammar]

prahṛṣṭavitrastaviṣaṇṇavismṛtāstathāpare śokagatā ivābhavan |
pare tvadīyāśca paraspareṇa yathā yathaiṣāṃ prakṛtistathābhavan || 4 ||
[Analyze grammar]

praviddhavarmābharaṇāmbarāyudhaṃ dhanaṃjayenābhihataṃ hataujasam |
niśamya karṇaṃ kuravaḥ pradudruvurhatarṣabhā gāva ivākulākulāḥ || 5 ||
[Analyze grammar]

kṛtvā vimardaṃ bhṛśamarjunena karṇaṃ hataṃ kesariṇeva nāgam |
dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto'pasarpatsarathaḥ suśīghram || 6 ||
[Analyze grammar]

madrādhipaścāpi vimūḍhacetāstūrṇaṃ rathenāpahṛtadhvajena |
duryodhanasyāntikametya śīghraṃ saṃbhāṣya duḥkhārtamuvāca vākyam || 7 ||
[Analyze grammar]

viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam |
anyonyamāsādya hataṃ mahadbhirnarāśvanāgairgirikūṭakalpaiḥ || 8 ||
[Analyze grammar]

naitādṛśaṃ bhārata yuddhamāsīdyathādya karṇārjunayorbabhūva |
grastau hi karṇena sametya kṛṣṇāvanye ca sarve tava śatravo ye || 9 ||
[Analyze grammar]

daivaṃ tu yattatsvavaśaṃ pravṛttaṃ tatpāṇḍavānpāti hinasti cāsmān |
tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ || 10 ||
[Analyze grammar]

kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateśca vīrāḥ |
vīryeṇa śauryeṇa balena caiva taistaiśca yuktā vipulairguṇaughaiḥ || 11 ||
[Analyze grammar]

avadhyakalpā nihatā narendrāstavārthakāmā yudhi pāṇḍaveyaiḥ |
tanmā śuco bhārata diṣṭametatparyāyasiddhirna sadāsti siddhiḥ || 12 ||
[Analyze grammar]

etadvaco madrapaterniśamya svaṃ cāpanītaṃ manasā nirīkṣya |
duryodhano dīnamanā visaṃjñaḥ punaḥ punarnyaśvasadārtarūpaḥ || 13 ||
[Analyze grammar]

taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtamārtāyanirdīnamuvāca vākyam |
paśyedamugraṃ naravājināgairāyodhanaṃ vīrahataiḥ prapannam || 14 ||
[Analyze grammar]

mahīdharābhaiḥ patitairmahāgajaiḥ sakṛtpraviddhaiḥ śaraviddhamarmabhiḥ |
tairvihvaladbhiśca gatāsubhiśca pradhvastayantrāyudhavarmayodhaiḥ || 15 ||
[Analyze grammar]

vajrāpaviddhairiva cācalendrairvibhinnapāṣāṇamṛgadrumauṣadhaiḥ |
praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ || 16 ||
[Analyze grammar]

śarāvabhinnaiḥ patitaiśca vājibhiḥ śvasadbhiranyaiḥ kṣatajaṃ vamadbhiḥ |
dīnaiḥ stanadbhiḥ parivṛttanetrairmahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ || 17 ||
[Analyze grammar]

tathāpaviddhairgajavājiyodhairmandāsubhiścaiva gatāsubhiśca |
narāśvanāgaiśca rathaiśca marditairmahī mahāvaitaraṇīva durdṛśā || 18 ||
[Analyze grammar]

gajairnikṛttāparahastagātrairudvepamānaiḥ patitaiḥ pṛthivyām |
yaśasvibhirnāgarathāśvayodhibhiḥ padātibhiścābhimukhairhataiḥ paraiḥ |
viśīrṇavarmābharaṇāmbarāyudhairvṛtā niśāntairiva pāvakairmahī || 19 ||
[Analyze grammar]

śaraprahārābhihatairmahābalairavekṣyamāṇaiḥ patitaiḥ sahasraśaḥ |
pranaṣṭasaṃjñaiḥ punarucchvasadbhirmahī babhūvānugatairivāgnibhiḥ |
divaścyutairbhūratidīptimadbhirnaktaṃ grahairdyauramaleva dīptaiḥ || 20 ||
[Analyze grammar]

śarāstu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān |
prāṇānnirasyāśu mahīmatīyurmahoragā vāsamivābhito'straiḥ || 21 ||
[Analyze grammar]

hatairmanuṣyāśvagajaiśca saṃkhye śarāvabhinnaiśca rathairbabhūva |
dhanaṃjayasyādhiratheśca mārge gajairagamyā vasudhātidurgā || 22 ||
[Analyze grammar]

rathairvareṣūnmathitaiśca yodhaiḥ saṃsyūtasūtāśvavarāyudhadhvajaiḥ |
viśīrṇaśastrairvinikṛttabandhurairnikṛttacakrākṣayugatriveṇubhiḥ || 23 ||
[Analyze grammar]

vimuktayantrairnihatairayasmayairhatānuṣaṅgairviniṣaṅgabandhuraiḥ |
prabhagnanīḍairmaṇihemamaṇḍitaiḥ stṛtā mahī dyauriva śāradairghanaiḥ || 24 ||
[Analyze grammar]

vikṛṣyamaṇairjavanairalaṃkṛtairhateśvarairājirathaiḥ sukalpitaiḥ |
manuṣyamātaṅgarathāśvarāśibhirdrutaṃ vrajanto bahudhā vicūrṇitāḥ || 25 ||
[Analyze grammar]

sahemapaṭṭāḥ parighāḥ paraśvadhāḥ kaḍaṅgarāyomusalāni paṭṭiśāḥ |
petuśca khaḍgā vimalā vikośā gadāśca jāmbūnadapaṭṭabaddhāḥ || 26 ||
[Analyze grammar]

cāpāni rukmāṅgadabhūṣaṇāni śarāśca kārtasvaracitrapuṅkhāḥ |
ṛṣṭyaśca pītā vimalā vikośāḥ prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ || 27 ||
[Analyze grammar]

chatrāṇi vālavyajanāni śaṅkhāḥ srajaśca puṣpottamahemacitrāḥ |
kuthāḥ patākāmbaraveṣṭitāśca kirīṭamālā mukuṭāśca śubhrāḥ || 28 ||
[Analyze grammar]

prakīrṇakā viprakīrṇāḥ kuthāśca pradhānamuktātaralāśca hārāḥ |
āpīḍakeyūravarāṅgadāni graiveyaniṣkāḥ sasuvarṇasūtrāḥ || 29 ||
[Analyze grammar]

maṇyuttamā vajrasuvarṇamuktā ratnāni coccāvacamaṅgalāni |
gātrāṇi cātyantasukhocitāni śirāṃsi cendupratimānanāni || 30 ||
[Analyze grammar]

dehāṃśca bhogāṃśca paricchadāṃśca tyaktvā manojñāni sukhāni cāpi |
svadharmaniṣṭhāṃ mahatīmavāpya vyāptāṃśca lokānyaśasā samīyuḥ || 31 ||
[Analyze grammar]

ityevamuktvā virarāma śalyo duryodhanaḥ śokaparītacetāḥ |
hā karṇa hā karṇa iti bruvāṇa ārto visaṃjño bhṛśamaśrunetraḥ || 32 ||
[Analyze grammar]

taṃ droṇaputrapramukhā narendrāḥ sarve samāśvāsya saha prayānti |
nirīkṣamāṇā muhurarjunasya dhvajaṃ mahāntaṃ yaśasā jvalantam || 33 ||
[Analyze grammar]

narāśvamātaṅgaśarīrajena raktena siktā rudhireṇa bhūmiḥ |
raktāmbarasraktapanīyayogānnārī prakāśā iva sarvagamyā || 34 ||
[Analyze grammar]

pracchannarūpā rudhireṇa rājanraudre muhūrte'tivirājamānāḥ |
naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāśca sarve || 35 ||
[Analyze grammar]

vadhena karṇasya suduḥkhitāste hā karṇa hā karṇa iti bruvāṇāḥ |
drutaṃ prayātāḥ śibirāṇi rājandivākaraṃ raktamavekṣamāṇāḥ || 36 ||
[Analyze grammar]

gāṇḍīvamuktaistu suvarṇapuṅkhaiḥ śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ |
śaraiścitāṅgo bhuvi bhāti karṇo hato'pi sansūrya ivāṃśumālī || 37 ||
[Analyze grammar]

karṇasya dehaṃ rudhirāvasiktaṃ bhaktānukampī bhagavānvivasvān |
spṛṣṭvā karairlohitaraktarūpaḥ siṣṇāsurabhyeti paraṃ samudram || 38 ||
[Analyze grammar]

itīva saṃcintya surarṣisaṃghāḥ saṃprasthitā yānti yathāniketam |
saṃcintayitvā ca janā visasruryathāsukhaṃ khaṃ ca mahītalaṃ ca || 39 ||
[Analyze grammar]

tadadbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ |
dhanaṃjayasyādhiratheśca vismitāḥ praśaṃsamānāḥ prayayustadā janāḥ || 40 ||
[Analyze grammar]

śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ viśasane hatam |
gatāsumapi rādheyaṃ naiva lakṣmīrvyamuñcata || 41 ||
[Analyze grammar]

nānābharaṇavānrājanmṛṣṭajāmbūnadāṅgadaḥ |
hato vaikartanaḥ śete pādapo'ṅkuravāniva || 42 ||
[Analyze grammar]

kanakottamasaṃkāśaḥ pradīpta iva pāvakaḥ |
saputraḥ puruṣavyāghraḥ saṃśāntaḥ pārthatejasā |
pratāpya pāṇḍavānrājanpāñcālāṃścāstratejasā || 43 ||
[Analyze grammar]

dadānītyeva yo'vocanna nāstītyarthito'rthibhiḥ |
sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ || 44 ||
[Analyze grammar]

yasya brāhmaṇasātsarvamātmārthaṃ na mahātmanaḥ |
nādeyaṃ brāhmaṇeṣvāsīdyasya svamapi jīvitam || 45 ||
[Analyze grammar]

sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ |
ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca || 46 ||
[Analyze grammar]

hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ |
grahaśca tiryagjvalitārkavarṇo yamasya putro'bhyudiyāya rājan || 47 ||
[Analyze grammar]

nabhaḥ paphālātha nanāda corvī vavuśca vātāḥ paruṣātivelam |
diśaḥ sadhūmāśca bhṛśaṃ prajajvalurmahārṇavāścukṣubhire ca sasvanāḥ || 48 ||
[Analyze grammar]

sakānanāḥ sādricayāścakampuḥ pravivyathurbhūtagaṇāśca māriṣa |
bṛhaspatī rohiṇīṃ saṃprapīḍya babhūva candrārkasamānavarṇaḥ || 49 ||
[Analyze grammar]

hate karṇe na diśo viprajajñustamovṛtā dyaurvicacāla bhūmiḥ |
papāta colkā jvalanaprakāśā niśācarāścāpyabhavanprahṛṣṭāḥ || 50 ||
[Analyze grammar]

śaśiprakāśānanamarjuno yadā kṣureṇa karṇasya śiro nyapātayat |
athāntarikṣe divi ceha cāsakṛdbabhūva hāheti janasya nisvanaḥ || 51 ||
[Analyze grammar]

sa devagandharvamanuṣyapūjitaṃ nihatya karṇaṃ ripumāhave'rjunaḥ |
rarāja pārthaḥ parameṇa tejasā vṛtraṃ nihatyeva sahasralocanaḥ || 52 ||
[Analyze grammar]

tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā |
patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā |
suvarṇamuktāmaṇivajravidrumairalaṃkṛtenāpratimānaraṃhasā || 53 ||
[Analyze grammar]

narottamau pāṇḍavakeśimardanāvudāhitāvagnidivākaropamau |
raṇājire vītabhayau virejatuḥ samānayānāviva viṣṇuvāsavau || 54 ||
[Analyze grammar]

tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūnhataprabhān |
saṃsādhayitvaiva kurūñśaraughaiḥ kapidhvajaḥ pakṣivaradhvajaśca |
prasahya śaṅkhau dhamatuḥ sughoṣau manāṃsyarīṇāmavasādayantau || 55 ||
[Analyze grammar]

suvarṇajālāvatatau mahāsvanau himāvadātau parigṛhya pāṇibhiḥ |
cucumbatuḥ śaṅkhavarau nṛṇāṃ varau varānanābhyāṃ yugapacca dadhmatuḥ || 56 ||
[Analyze grammar]

pāñcajanyasya nirghoṣo devadattasya cobhayoḥ |
pṛthivīmantarikṣaṃ ca dyāmapaścāpyapūrayat || 57 ||
[Analyze grammar]

tau śaṅkhaśabdena ninādayantau vanāni śailānsarito diśaśca |
vitrāsayantau tava putrasenāṃ yudhiṣṭhiraṃ nandayataḥ sma vīrau || 58 ||
[Analyze grammar]

tataḥ prayātāḥ kuravo javena śrutvaiva śaṅkhasvanamīryamāṇam |
vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām || 59 ||
[Analyze grammar]

mahāhave taṃ bahu śobhamānaṃ dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ |
tadānvamodanta janārdanaṃ ca prabhākarāvabhyuditau yathaiva || 60 ||
[Analyze grammar]

samācitau karṇaśaraiḥ paraṃtapāvubhau vyabhātāṃ samare'cyutārjunau |
tamo nihatyābhyuditau yathāmalau śaśāṅkasūryāviva raśmimālinau || 61 ||
[Analyze grammar]

vihāya tānbāṇagaṇānathāgatau suhṛdvṛtāvapratimānavikramau |
sukhaṃ praviṣṭau śibiraṃ svamīśvarau sadasyahūtāviva vāsavācyutau || 62 ||
[Analyze grammar]

sadevagandharvamanuṣyacāraṇairmaharṣibhiryakṣamahoragairapi |
jayābhivṛddhyā parayābhipūjitau nihatya karṇaṃ paramāhave tadā || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 68

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: