Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
taṃ tu yāntaṃ mahāvegairaśvaiḥ kapivaradhvajam |
yuddhāyābhyadravanvīrāḥ kurūṇāṃ navatī rathāḥ |
parivavrurnaravyāghrā naravyāghraṃ raṇe'rjunam || 1 ||
[Analyze grammar]

kṛṣṇaḥ śvetānmahāvegānaśvānkanakabhūṣaṇān |
muktājālapraticchannānpraiṣītkarṇarathaṃ prati || 2 ||
[Analyze grammar]

tataḥ karṇarathaṃ yāntamarīnghnantaṃ dhanaṃjayam |
bāṇavarṣairabhighnantaḥ saṃśaptakarathā yayuḥ || 3 ||
[Analyze grammar]

tvaramāṇāṃstu tānsarvānsasūteṣvasanadhvajān |
jaghāna navatiṃ vīrānarjuno niśitaiḥ śaraiḥ || 4 ||
[Analyze grammar]

te'patanta hatā bāṇairnānārūpaiḥ kirīṭinā |
savimānā yathā siddhāḥ svargātpuṇyakṣaye tathā || 5 ||
[Analyze grammar]

tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama |
nirbhayā bharataśreṣṭhamabhyavartanta phalgunam || 6 ||
[Analyze grammar]

tadāyastamamuktāstramudīrṇavaravāraṇam |
putrāṇāṃ te mahatsainyaṃ samarautsīddhanaṃjayaḥ || 7 ||
[Analyze grammar]

śaktyṛṣṭitomaraprāsairgadānistriṃśasāyakaiḥ |
prācchādayanmaheṣvāsāḥ kuravaḥ kurunandanam || 8 ||
[Analyze grammar]

tāṃ kurūṇāṃ pravitatāṃ śastravṛṣṭiṃ samudyatām |
vyadhamatpāṇḍavo bāṇaistamaḥ sūrya ivāṃśubhiḥ || 9 ||
[Analyze grammar]

tato mlecchāḥ sthitairmattaistrayodaśaśatairgajaiḥ |
pārśvato'bhyahananpārthaṃ tava putrasya śāsanāt || 10 ||
[Analyze grammar]

karṇinālīkanārācaistomaraiḥ prāsaśaktibhiḥ |
kampanairbhiṇḍipālaiśca rathasthaṃ pārthamārdayan || 11 ||
[Analyze grammar]

tāmastravṛṣṭiṃ prahitāṃ dvipasthairyavanaiḥ smayan |
ciccheda niśitairbhallairardhacandraiśca phalgunaḥ || 12 ||
[Analyze grammar]

atha tāndviradānsarvānnānāliṅgairmahāśaraiḥ |
sapatākānsahārohāngirīnvajrairivābhinat || 13 ||
[Analyze grammar]

te hemapuṅkhairiṣubhirācitā hemamālinaḥ |
hatāḥ peturmahānāgāḥ sāgnijvālā ivādrayaḥ || 14 ||
[Analyze grammar]

tato gāṇḍīvanirghoṣo mahānāsīdviśāṃ pate |
stanatāṃ kūjatāṃ caiva manuṣyagajavājinām || 15 ||
[Analyze grammar]

kuñjarāśca hatā rājanprādravaṃste samantataḥ |
aśvāśca paryadhāvanta hatārohā diśo daśa || 16 ||
[Analyze grammar]

rathā hīnā mahārāja rathibhirvājibhistathā |
gandharvanagarākārā dṛśyante sma sahasraśaḥ || 17 ||
[Analyze grammar]

aśvārohā mahārāja dhāvamānāstatastataḥ |
tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ || 18 ||
[Analyze grammar]

tasminkṣaṇe pāṇḍavasya bāhvorbalamadṛśyata |
yatsādino vāraṇāṃśca rathāṃścaiko'jayadyudhi || 19 ||
[Analyze grammar]

tatastryaṅgeṇa mahatā balena bharatarṣabha |
dṛṣṭvā parivṛtaṃ rājanbhīmasenaḥ kirīṭinam || 20 ||
[Analyze grammar]

hatāvaśeṣānutsṛjya tvadīyānkaticidrathān |
javenābhyadravadrājandhanaṃjayarathaṃ prati || 21 ||
[Analyze grammar]

tatastatprādravatsainyaṃ hatabhūyiṣṭhamāturam |
dṛṣṭvā yadarjunaṃ bhīmo jagāma bhrātaraṃ prati || 22 ||
[Analyze grammar]

hatāvaśiṣṭāṃsturagānarjunena mahājavān |
bhīmo vyadhamadabhrānto gadāpāṇirmahāhave || 23 ||
[Analyze grammar]

kālarātrimivātyugrāṃ naranāgāśvabhojanām |
prākārāṭṭapuradvāradāraṇīmatidāruṇām || 24 ||
[Analyze grammar]

tato gadāṃ nṛnāgāśveṣvāśu bhīmo vyavāsṛjat |
sā jaghāna bahūnaśvānaśvārohāṃśca māriṣa || 25 ||
[Analyze grammar]

kāṃsyāyasatanutrāṃstānnarānaśvāṃśca pāṇḍavaḥ |
pothayāmāsa gadayā saśabdaṃ te'patanhatāḥ || 26 ||
[Analyze grammar]

hatvā tu tadgajānīkaṃ bhīmaseno mahābalaḥ |
punaḥ svarathamāsthāya pṛṣṭhato'rjunamanvagāt || 27 ||
[Analyze grammar]

hataṃ parāṅmukhaprāyaṃ nirutsāhaṃ paraṃ balam |
vyālambata mahārāja prāyaśaḥ śastraveṣṭitam || 28 ||
[Analyze grammar]

vilambamānaṃ tatsainyamapragalbhamavasthitam |
dṛṣṭvā prācchādayadbāṇairarjunaḥ prāṇatāpanaiḥ || 29 ||
[Analyze grammar]

tataḥ kurūṇāmabhavadārtanādo mahāmṛdhe |
rathāśvanāgāsuharairvadhyatāmarjuneṣubhiḥ || 30 ||
[Analyze grammar]

hāhākṛtaṃ bhṛśaṃ tasthau līyamānaṃ parasparam |
alātacakravatsainyaṃ tadābhramata tāvakam || 31 ||
[Analyze grammar]

ādīptaṃ tava tatsainyaṃ śaraiśchinnatanucchadam |
āsītsvaśoṇitaklinnaṃ phullāśokavanaṃ yathā || 32 ||
[Analyze grammar]

taddṛṣṭvā kuravastatra vikrāntaṃ savyasācinaḥ |
nirāśāḥ samapadyanta sarve karṇasya jīvite || 33 ||
[Analyze grammar]

aviṣahyaṃ tu pārthasya śarasaṃpātamāhave |
matvā nyavartankuravo jitā gāṇḍīvadhanvanā || 34 ||
[Analyze grammar]

te hitvā samare pārthaṃ vadhyamānāśca sāyakaiḥ |
pradudruvurdiśo bhītāścukruśuścāpi sūtajam || 35 ||
[Analyze grammar]

abhyadravata tānpārthaḥ kirañśaraśatānbahūn |
harṣayanpāṇḍavānyodhānbhīmasenapurogamān || 36 ||
[Analyze grammar]

putrāstu te mahārāja jagmuḥ karṇarathaṃ prati |
agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo'bhavattadā || 37 ||
[Analyze grammar]

kuravo hi mahārāja nirviṣāḥ pannagā iva |
karṇamevopalīyanta bhayādgāṇḍīvadhanvanaḥ || 38 ||
[Analyze grammar]

yathā sarvāṇi bhūtāni mṛtyorbhītāni bhārata |
dharmamevopalīyante karmavanti hi yāni ca || 39 ||
[Analyze grammar]

tathā karṇaṃ maheṣvāsaṃ putrāstava narādhipa |
upālīyanta saṃtrāsātpāṇḍavasya mahātmanaḥ || 40 ||
[Analyze grammar]

tāñśoṇitapariklinnānviṣamasthāñśarāturān |
mā bhaiṣṭetyabravītkarṇo hyabhito māmiteti ca || 41 ||
[Analyze grammar]

saṃbhagnaṃ hi balaṃ dṛṣṭvā balātpārthena tāvakam |
dhanurvisphārayankarṇastasthau śatrujighāṃsayā |
pāñcālānpunarādhāvatpaśyataḥ savyasācinaḥ || 42 ||
[Analyze grammar]

tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ |
karṇaṃ vavarṣurbāṇaughairyathā meghā mahīdharam || 43 ||
[Analyze grammar]

tataḥ śarasahasrāṇi karṇamuktāni māriṣa |
vyayojayanta pāñcālānprāṇaiḥ prāṇabhṛtāṃ vara || 44 ||
[Analyze grammar]

tato raṇo mahānāsītpāñcālānāṃ viśāṃ pate |
vadhyatāṃ sūtaputreṇa mitrārthe'mitraghātinām || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: