Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
rājankurūṇāṃ pravarairbalairbhīmamabhidrutam |
majjantamiva kaunteyamujjihīrṣurdhanaṃjayaḥ || 1 ||
[Analyze grammar]

vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ |
prāhiṇonmṛtyulokāya paravīrāndhanaṃjayaḥ || 2 ||
[Analyze grammar]

tato'syāmbaramāvṛtya śarajālāni bhāgaśaḥ |
adṛśyanta tathānye ca nighnantastava vāhinīm || 3 ||
[Analyze grammar]

sa pakṣisaṃghācaritamākāśaṃ pūrayañśaraiḥ |
dhanaṃjayo mahārāja kurūṇāmantako'bhavat || 4 ||
[Analyze grammar]

tato bhallaiḥ kṣurapraiśca nārācairnirmalairapi |
gātrāṇi prākṣiṇotpārthaḥ śirāṃsi ca cakarta ha || 5 ||
[Analyze grammar]

chinnagātrairvikavacairviśiraskaiḥ samantataḥ |
patitaiśca patadbhiśca yodhairāsītsamāvṛtam || 6 ||
[Analyze grammar]

dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ |
raṇabhūmirabhūdrājanmahāvaitaraṇī yathā || 7 ||
[Analyze grammar]

īṣācakrākṣabhaṅgaiśca vyaśvaiḥ sāśvaiśca yudhyatām |
sasūtairhatasūtaiśca rathaiḥ stīrṇābhavanmahī || 8 ||
[Analyze grammar]

suvarṇavarmasaṃnāhairyodhaiḥ kanakabhūṣaṇaiḥ |
āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ |
kruddhāḥ kruddhairmahāmātraiḥ preṣitārjunamabhyayuḥ || 9 ||
[Analyze grammar]

catuḥśatāḥ śaravarṣairhatāḥ petuḥ kirīṭinā |
paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ || 10 ||
[Analyze grammar]

dhanaṃjayaśarābhyastaiḥ stīrṇā bhūrvaravāraṇaiḥ |
abhipede'rjunaratho ghanānbhindannivāṃśumān || 11 ||
[Analyze grammar]

hatairgajamanuṣyāśvairbhagnaiśca bahudhā rathaiḥ |
viśastrapatrakavacairyuddhaśauṇḍairgatāsubhiḥ |
apaviddhāyudhairmārgaḥ stīrṇo'bhūtphalgunena vai || 12 ||
[Analyze grammar]

vyasphūrjayacca gāṇḍīvaṃ sumahadbhairavasvanam |
ghoro vajraviniṣpeṣaḥ stanayitnorivāmbare || 13 ||
[Analyze grammar]

tataḥ prādīryata camūrdhanaṃjayaśarāhatā |
mahāvātasamāviddhā mahānauriva sāgare || 14 ||
[Analyze grammar]

nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ |
alātolkāśaniprakhyāstava sainyaṃ vinirdahan || 15 ||
[Analyze grammar]

mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā |
tathā tava mahatsainyaṃ prāsphuraccharapīḍitam || 16 ||
[Analyze grammar]

saṃpiṣṭadagdhavidhvastaṃ tava sainyaṃ kirīṭinā |
hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ || 17 ||
[Analyze grammar]

mahāvane mṛgagaṇā dāvāgnigrasitā yathā |
kuravaḥ paryavartanta nirdagdhāḥ savyasācinā || 18 ||
[Analyze grammar]

utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe |
balaṃ kurūṇāmudvignaṃ sarvamāsītparāṅmukham || 19 ||
[Analyze grammar]

tataḥ kuruṣu bhagneṣu bībhatsuraparājitaḥ |
bhīmasenaṃ samāsādya muhūrtaṃ so'bhyavartata || 20 ||
[Analyze grammar]

samāgamya sa bhīmena mantrayitvā ca phalgunaḥ |
viśalyamarujaṃ cāsmai kathayitvā yudhiṣṭhiram || 21 ||
[Analyze grammar]

bhīmasenābhyanujñātastataḥ prāyāddhanaṃjayaḥ |
nādayanrathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata || 22 ||
[Analyze grammar]

tataḥ parivṛto bhīmairdaśabhiḥ śatrupuṃgavaiḥ |
duḥśāsanādavarajaistava putrairdhanaṃjayaḥ || 23 ||
[Analyze grammar]

te tamabhyardayanbāṇairulkābhiriva kuñjaram |
ātateṣvasanāḥ krūrā nṛtyanta iva bhārata || 24 ||
[Analyze grammar]

apasavyāṃstu tāṃścakre rathena madhusūdanaḥ |
tataste prādravañśūrāḥ parāṅmukharathe'rjune || 25 ||
[Analyze grammar]

teṣāmāpatatāṃ ketūnrathāṃścāpāni sāyakān |
nārācairardhacandraiśca kṣipraṃ pārtho nyapātayat || 26 ||
[Analyze grammar]

athānyairdaśabhirbhallaiḥ śirāṃsyeṣāṃ nyapātayat |
roṣasaṃraktanetrāṇi saṃdaṣṭauṣṭhāni bhūtale |
tāni vaktrāṇi vibabhurvyomni tārāgaṇā iva || 27 ||
[Analyze grammar]

tāṃstu bhallairmahāvegairdaśabhirdaśa kauravān |
rukmāṅgadānrukmapuṅkhairviddhvā prāyādamitrahā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: