Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ karṇaḥ kuruṣu pradruteṣu varūthinā śvetahayena rājan |
pāñcālaputrānvyadhamatsūtaputro maheṣubhirvāta ivābhrasaṃghān || 1 ||
[Analyze grammar]

sūtaṃ rathādañjalikena pātya jaghāna cāśvāñjanamejayasya |
śatānīkaṃ sutasomaṃ ca bhallairavākiraddhanuṣī cāpyakṛntat || 2 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhirjaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye |
hatvā cāśvānsātyakeḥ sūtaputraḥ kaikeyaputraṃ nyavadhīdviśokam || 3 ||
[Analyze grammar]

tamabhyadhāvannihate kumāre kaikeyasenāpatirugradhanvā |
śarairvibhinnaṃ bhṛśamugravegaiḥ karṇātmajaṃ so'bhyahanatsuṣeṇam || 4 ||
[Analyze grammar]

tasyārdhacandraistribhiruccakarta prasahya bāhū ca śiraśca karṇaḥ |
sa syandanādgāmapatadgatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ || 5 ||
[Analyze grammar]

hatāśvamañjogatibhiḥ suṣeṇaḥ śinipravīraṃ niśitaiḥ pṛṣatkaiḥ |
pracchādya nṛtyanniva sautiputraḥ śaineyabāṇābhihataḥ papāta || 6 ||
[Analyze grammar]

putre hate krodhaparītacetāḥ karṇaḥ śinīnāmṛṣabhaṃ jighāṃsuḥ |
hato'si śaineya iti bruvansa vyavāsṛjadbāṇamamitrasāham || 7 ||
[Analyze grammar]

sa tasya ciccheda śaraṃ śikhaṇḍī tribhistribhiśca pratutoda karṇam |
śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca cchittvā śarābhyāmahanatsujātam || 8 ||
[Analyze grammar]

śikhaṇḍinaṃ ṣaḍbhiravidhyadugro dānto dhārṣṭadyumnaśiraścakarta |
athābhinatsutasomaṃ śareṇa sa saṃśitenādhirathirmahātmā || 9 ||
[Analyze grammar]

athākrande tumule vartamāne dhārṣṭadyumne nihate tatra kṛṣṇaḥ |
apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahītyabravīdrājasiṃha || 10 ||
[Analyze grammar]

tataḥ prahasyāśu narapravīro rathaṃ rathenādhiratherjagāma |
bhaye teṣāṃ trāṇamicchansubāhurabhyāhatānāṃ rathayūthapena || 11 ||
[Analyze grammar]

visphārya gāṇḍīvamathograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca |
bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathānnarāṃśca || 12 ||
[Analyze grammar]

taṃ bhīmaseno'nu yayau rathena pṛṣṭhe rakṣanpāṇḍavamekavīram |
tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāvaribhirvimuktau || 13 ||
[Analyze grammar]

atrāntare sumahatsūtaputraścakre yuddhaṃ somakānsaṃpramṛdnan |
rathāśvamātaṅgagaṇāñjaghāna pracchādayāmāsa diśaḥ śaraiśca || 14 ||
[Analyze grammar]

tamuttamaujā janamejayaśca kruddhau yudhāmanyuśikhaṇḍinau ca |
karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ saṃmardamānāḥ saha pārṣatena || 15 ||
[Analyze grammar]

te pañca pāñcālarathāḥ surūpairvaikartanaṃ karṇamabhidravantaḥ |
tasmādrathāccyāvayituṃ na śekurdhairyātkṛtātmānamivendriyāṇi || 16 ||
[Analyze grammar]

teṣāṃ dhanūṃṣi dhvajavājisūtāṃstūṇaṃ patākāśca nikṛtya bāṇaiḥ |
tānpañcabhiḥ sa tvahanatpṛṣatkaiḥ karṇastataḥ siṃha ivonnanāda || 17 ||
[Analyze grammar]

tasyāsyatastānabhinighnataśca jyābāṇahastasya dhanuḥsvanena |
sādridrumā syātpṛthivī viśīrṇā ityeva matvā janatā vyaṣīdat || 18 ||
[Analyze grammar]

sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarānsṛjan |
babhau raṇe dīptamarīcimaṇḍalo yathāṃśumālī pariveṣavāṃstathā || 19 ||
[Analyze grammar]

śikhaṇḍinaṃ dvādaśabhiḥ parābhinacchitaiḥ śaraiḥ ṣaḍbhirathottamaujasam |
tribhiryudhāmanyumavidhyadāśugaistribhistribhiḥ somakapārṣatātmajau || 20 ||
[Analyze grammar]

parājitāḥ pañca mahārathāstu te mahāhave sūtasutena māriṣa |
nirudyamāstasthuramitramardanā yathendriyārthātmavatā parājitāḥ || 21 ||
[Analyze grammar]

nimajjatastānatha karṇasāgare vipannanāvo vaṇijo yathārṇave |
uddadhrire naubhirivārṇavādrathaiḥ sukalpitairdraupadijāḥ svamātulān || 22 ||
[Analyze grammar]

tataḥ śinīnāmṛṣabhaḥ śitaiḥ śarairnikṛtya karṇaprahitāniṣūnbahūn |
vidārya karṇaṃ niśitairayasmayaistavātmajaṃ jyeṣṭhamavidhyadaṣṭabhiḥ || 23 ||
[Analyze grammar]

kṛpo'tha bhojaśca tavātmajastathā svayaṃ ca karṇo niśitairatāḍayat |
sa taiścaturbhiryuyudhe yadūttamo digīśvarairdaityapatiryathā tathā || 24 ||
[Analyze grammar]

samānateneṣvasanena kūjatā bhṛśātatenāmitabāṇavarṣiṇā |
babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ || 25 ||
[Analyze grammar]

punaḥ samāsādya rathānsudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ |
sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakramivārinigrahe || 26 ||
[Analyze grammar]

tato'bhavadyuddhamatīva dāruṇaṃ tavāhitānāṃ tava sainikaiḥ saha |
rathāśvamātaṅgavināśanaṃ tathā yathā surāṇāmasuraiḥ purābhavat || 27 ||
[Analyze grammar]

rathadvipā vājipadātayo'pi vā bhramanti nānāvidhaśastraveṣṭitāḥ |
paraspareṇābhihatāśca caskhalurvinedurārtā vyasavo'patanta ca || 28 ||
[Analyze grammar]

tathā gate bhīmamabhīstavātmajaḥ sasāra rājāvarajaḥ kirañśaraiḥ |
tamabhyadhāvattvarito vṛkodaro mahāruruṃ siṃha ivābhipetivān || 29 ||
[Analyze grammar]

tatastayoryuddhamatītamānuṣaṃ pradīvyatoḥ prāṇadurodare'bhavat |
paraspareṇābhiniviṣṭaroṣayorudagrayoḥ śambaraśakrayoryathā || 30 ||
[Analyze grammar]

śaraiḥ śarīrāntakaraiḥ sutejanairnijaghnatustāvitaretaraṃ bhṛśam |
sakṛtprabhinnāviva vāśitāntare mahāgajau manmathasaktacetasau || 31 ||
[Analyze grammar]

tavātmajasyātha vṛkodarastvarandhanuḥ kṣurābhyāṃ dhvajameva cācchinat |
lalāṭamapyasya bibheda patriṇā śiraśca kāyātprajahāra sāratheḥ || 32 ||
[Analyze grammar]

sa rājaputro'nyadavāpya kārmukaṃ vṛkodaraṃ dvādaśabhiḥ parābhinat |
svayaṃ niyacchaṃsturagānajihmagaiḥ śaraiśca bhīmaṃ punarabhyavīvṛṣat || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 60

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: